OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 11, 2019

भारतं विरुद्ध्य यु एन् मानवाधिकार-समित्यां पाकिस्थानेन परिदेवनं ददाति। 
  जनीव> कश्मीरसमस्याम् उन्नीय भारतं विरुद्ध्य यु एन् मानवाधिकार-समित्यां पाकिस्थानेन परिदेवनं ददाति। ११५ पुटयुक्तं भवति परिदेवनम्। समितेः ४२ तमे उपवेशने भागभाक् कर्तुं पाकिस्थानस्य  विदेशकार्यमन्त्री षा महमूद्‌ खुरेषि जीवादेशं प्राप्तवानस्ति। काश्मीरसमस्या अन्ताराष्ट्रस्तरे उन्नयितुमुद्दिश्य भवति पाकिस्थानस्य अयं प्रक्रमः। किन्तु पाकिस्थानस्थ उद्देश्यं निष्फलं कर्तुं भारतेन यत्नः कृतः अस्ति। जम्मुकाश्मीरस्य समस्यायां न्यूनपक्षस्थानां जनानाम्  भीतिम्  अधिकृत्य तत्र विद्यमानान्‌ अत्याचारान् च मानवाधिकारायोगस्य अध्यक्षाय मिच्चल् बाच्ला  वर्याय भारतसङ्घः पूर्वमेव न्यवेदयत्।