OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 12, 2019

पलास्तिकं विरुद्ध्य युद्धे कर्म कर्मकरैः साकं भारतप्रधानमन्त्री अपि भागं स्वीकृतवान्।
कर्मकरैः साकं नरेद्रमोदी  मालिन्यं पृथक्‌ करोति ।
   मथुर> पलास्तिक (Plastic) मालिन्यान् विरुद्ध्य युद्धे कर्मकरैः साकं भारतप्रधानमन्त्री अपि भागं स्वीकृतवान्। मालिन्याकारात् पलास्तिकं पृथक् क्रियमाणां स्त्रीणां साहाय्यं कुर्वन् नरेन्द्रमोदिनः चित्रम् आधुनिक-माध्यमद्वारा वितीर्य जनाः आघुष्यन्ते।
   राष्ट्रे एकवारमुपयुज्यमानः पलास्तिक-मालिन्यानां सम्पूर्ण-निर्मार्जनमुद्दिश्य आयोजिता 'स्वच्छता है सेवा' इति परियोजनायाः उद्घाटनाय समागतः आसीत् नरेन्द्रमोदी।  तदा मालिन्याकारतः पलास्तिकं पृथक् कुर्वन्तः स्त्रियः प्रधानमन्त्रिणा दृष्टा आसीत्। तदा तेषां समीपं गत्वा तैः साकं कर्मसु व्यापृतः आसीत् सः।