OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 6, 2019

राष्ट्रियशिक्षकपुरस्काराः राष्ट्रपतिना वितरीताः ।
४६ शिक्षकाः स्वीकृतपुरस्काराः। 
  नवदिल्ली > राष्ट्रियशिक्षकदिनस्य अंशतया दिल्ल्यां सम्पन्ने कार्यक्रमे राष्ट्रपतिः रामनाथकोविन्दः राष्ट्रिय-शिक्षकपुरस्कारान् वितरीतवान्। पुरस्कारार्हाः ४६ अध्यापकाः पुरस्कारान् स्वीकृतवन्तः। रजतकीर्तिमुद्रा, प्रमाणपत्रं, ५०,००० सहस्रं रूप्यकाणि च पुरस्कारे अन्तर्भवन्ति। मानव-संंसाधान-विकासमन्त्री रमेश् पोख्रियालः च कार्यक्रमे सन्निहितः आसीत्।