OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 16, 2019

संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्,
  कविकुलगुरु कालिदास-विश्वविद्यालयः
  नमांसि, सर्वासामपि भाषाणां भाषितार: (प्रयोक्तार:)भवन्ति विविधस्तरीया:।सुशिक्षिता: इव अशिक्षिता: अपि भवन्ति, पण्डिता: इव पामरा: अपि भवन्ति,सुज्ञा: इव अल्पज्ञा: अपि भवन्ति, महानगरवासिन: इव कुग्रामवासिन: अपि भवन्ति। अत: अयं 'भाषितप्रपञ्च:' सुविस्तृत:। सर्वेषामपि प्रयोगानुकूल्यं तु सरलमानकसंस्कृतात् एव भवेत्। ये सरलतामेव इच्छेयु: ते अपि स्वमत्यनुगुणं व्यवहरेयु: यत् तत् अपि कदाचित् काठिन्याय भवेत्। सरलमानकसंस्कृतं एतां समस्यां परिहर्तुम् अर्हति। मित्राणि, वयं समाजे सरलमानकसंस्कृतस्य प्रचाराय प्रयत्नरताः भवेम।
 जयतु  संस्कृतम् जयतु भारतम् ॥