OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 11, 2019

शूर्पद्वयं निभृतं शाकया सह प्रथमकक्ष्यायाः छात्रः।
इन्द्रजः स्वस्य क्षेत्रे I
  कोट्टारक्कर> केरळम् > श्रावणोत्सवदिनेषु शाकादिना सग्धिः केरलराज्यस्य अभिमानः एव' तदर्थं केरलाः गृहस्य पार्श्वे शाकादिकं रोपयन्ति। पञ्च-वयस्क: इन्द्रजः अपि स्वप्रयत्नेन शूर्पद्वय-समृद्घं शाकम् अवाप्य छात्रकृषकाणां पुरस्कारेण पुरस्कृतः।  शाकादयः केरलेषु समीपराज्यतः आगच्छन्ति। कृषि कार्येषु उदासीनतया सन्ति इदानीं युवानः। अतः जनानां प्रबोधाय सर्वकारेण कृता परियोजना भवति 'श्रावणोत्सवे एकशूर्पमितं शाका' इति। किन्तु इन्द्रजः शूर्पद्वयमितं शाकं समार्जितवान्। पारिप्पल्लि करिम्पालूर् राणिभाने विनोद बाबु - गङ्गाराणि दम्पत्ययोः सुपुत्रः भवति एषः।
  रोपणस्यूते भवति अस्य बालसस्य रोपणम्। कारवेलः, पटोलः , आर्दकं, भेण्डम्, मरीचः, अलावू, शाका, सूरणः  इत्यादि विविधानि शाकादीनि सन्ति तस्य उपवने। जैव-कीटनाशिनीम् उपयुज्य भवति कीटानां रोधनम्।