OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 5, 2019

भवन-वाहन ऋणानां शिखावृत्तिः न्यूनं भविष्यति।
    मुम्बै> अस्थिथिरर्णानां णानां शिखावृत्तिषु ओक्तोबर् मासस्य प्रथमदिनात् आरभ्य 'रिपो'क्रमवत् आधारमूल्यक्रमेण सह बन्धनीयः इति रिज़र्व बैंकेन वित्तकोशाः आदिष्टाः॥
भवन-वाहन ऋणानां अन्येषां वैय्यक्तिकऋणानां स्वयम् उद्योग सम्पादक-प्रवर्तकाणां ऋणानां च   शिखावृत्तिक्रमेषु न्यूनता भविष्यति अनेन आदेशेन। उच्च-वित्तकोशेन वित्तकोशानां कृते प्रदत्तः आर्थिकाश्वासः उपभोक्तृजनानां पार्श्वप्रापणाय भवति अयं प्रक्रमः। विगते सप्ताहे धनमन्त्रिण्‌या निर्माला सीतारामेण प्रख्यापिते आर्थिकोन्नयन योजनायाः प्रख्यापने समाश्वासप्रक्रमानधिकृत्य सूचितम् आसीत्।