OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 27, 2019

55,547 छात्राः, विश्वस्य बृहत्तमः विद्यालयः इति गिन्नस् पुस्तके नाम लिखित्वा लख्नौस्थः सि. एम्. एस् विद्यालय:। 
      लख्नौ> विद्यार्थिनः सङ्ख्यायाम् वर्धनस्य आधारेण विश्वस्य बृहत्तमः विद्यालयः इति ख्यातिः गिन्नस् पुस्तकेषु सम्प्राप्तः लख्नौ नगरस्थः सि. एम्. एस्. विद्यालयः। 55,547 छाात्राः विद्यालये पठन्ति।  पञ्च छात्रेण सह आरब्धः आसीत् विद्यालयः।  ईदृशख्यातिः लप्स्यते इति स्वप्नेपि न दृष्टा इति विद्यालयस्य स्थापकेन जगदीष् गान्धिना उक्तम्। सामूहिक-शारीरिक सन्तुलनावस्थाम्  अवाप्तुम्  छात्रेभ्यः सहायतां कुर्मः। छात्राषु विद्यमानं कौशलं संवर्धथितुं वैय्यक्तिक-वैशिष्ट्यविकासाय शैक्षिकमानवर्धनाय च भवति अस्माकं श्रद्धा इत्यपि तेनोक्तम्।  इदानीं ‍ 18 विभागेषु  55,547 सङ्खाकाः छात्राः सि एम्‌ एस् विद्यालये अध्ययनं कुर्वन्ति।