OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 6, 2019

पाकिस्थानस्य उन्नतोद्योगस्थं संगृह्य एन्‌ . ऐ. ए।
     नवदिल्ली> कश्मीरेषु अशान्तिवर्धापने आतङ्किनः सहायताकरणे च पाकिस्थानस्य उन्नतोद्योगस्थस्य हस्तक्षेपः अस्ति इति  एन्‌ . ऐ. ए संस्थया उच्यते। जम्मुकाश्मीरस्य लिबरेषन् फ्रण्ट् अध्यक्षः यासिन् मालिकेन सह चत्वारः संप्रदायवादिनः विरुद्ध्य दिल्ली उच्च न्यायालये समर्पित अनुबन्ध अपराधारोपपत्रे एव पाकिस्थानस्य उच्चायोगाध्यक्षस्य नाम अपि अपराधित्वेन सूचितम्। काश्मीरस्य संप्रदायवादिभ्यः  आर्थिक साहाय्यकरणे अपि पाकिस्थानस्य उच्चायोगाध्यक्षस्य हस्तस्पर्शः अस्ति। तत् धनं पाकिस्थानस्य आतङ्कवादिनां पार्श्वं समुपगच्छति। तत् उपयुज्य भारतविरुद्ध प्रवर्तनेषु आतङ्कवादिनः उपयुज्यन्ते इति ३००० पुट सम्पन्ने अपराधारोपपत्रे लिखितम् अस्ति।