OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 31, 2019

सर्दार् वल्लभाय् पट्टेलः राष्ट्रतत्परः - अमित् शाह्       
    नवदहली > भारतस्य प्रथमः उपप्रधानमन्त्री तथा आभ्यन्तरमन्त्री सर्दार् वल्लभाय् पट्टेलः राष्ट्रहिताय प्रामुख्यं दत्तवान् आसीत्। इति केन्द्राभ्यन्तरमन्त्री अमित् शाह्। पट्टेलस्य ११४ तमे जन्मदिने दहलीनगरे 'रण् फोर् यूणिट्टि ' इति कार्यक्रमस्य उद्घाटनं कृत्वा भाषमाणः आसीत् अमित् शाह्। पट्टेलस्य दृढनिश्चयः साहसिकता धीरता संयोजकनैपुणी च अस्मान् सर्वदा प्रचोदयन्ति इति सः अभिप्राययत्। जम्मूकाश्मीरः लडाक् च अद्य आरभ्य केन्द्रभरणप्रदेशौ भवतः इत्‍येतत् पट्टेलस्य अखण्डभारतम् इति स्वप्नसाक्षात्कारं प्रति एकं पादारोहणं भवतीति तेन अभिप्रेतम्। 'रण् फोर् यूणिट्टि ' इति कार्यक्रममधिकृत्य मोदिना गते 'मन् की बात्' कार्यक्रमे सूचितमासीत्। प्रथममोदिसर्वकारः सर्दार् पट्टेलस्य जन्मदिनं देशीयैकतादिनत्वेन आचरणाय निश्चयः स्वीकृतः आसीत्।