OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 14, 2019

पुण्यश्लोका मरियं त्रेस्या विशुद्धगणं सम्प्राप्तवती। 
    वत्तिक्कान् > 'होली फैमिली' नामकसन्यासिनिसमूहस्थापिका भारतीया क्रैस्तवपुण्यश्लोका मरियं त्रेस्या अद्य विशुद्धपदं संप्राप्तवती। वत्तिक्कानस्थे सेन्ट् पीटेर्स् चत्वरे आयोजिते धार्मिककार्यक्रमे  फ्रान्सिस् मार्पापावर्यः भगिनी मरियं त्रेस्यार्या विशुद्धा इति उद्घोषितवान्। मरियं महाभागया सह जोण् हेन्टि न्यूमान् [इङ्गलण्ट्], भगिनी ज्यूसेपिना वानीनि [इटली], भगिनी डल्चे लोप्पस् पोन्टस् [ब्रसील्], मर्गरीता बेय्स् [स्विट्सर्लान्ट्] इत्येते च विशुद्धाः इत्यपि  प्रख्यापिताः। 
  केरलीया मरियं त्रेस्या> विशुद्धपदप्राप्ता मरियं त्रेस्या केरलराज्यस्थे तृश्शिवपेरूर् जनपदे कुष़िक्काट्टुश्शेरि ग्रामे लब्धजन्मा अभूत्। एतस्याः पूर्वं त्रयः केरलीयाः  विशुद्धाः पूर्वगामिनः सन्ति। अल्फोण्साम्बा, कुर्याक्कोस् चावरा एलियास् पिता, एवुप्रास्याम्बा च।