OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 13, 2019

तटपरिपालननियममुल्लङ्घ्य निर्मितानि भवनसमुच्चयानि उच्छिद्यन्ते। 
उच्छेदनं सर्वोच्चनीतिपीठस्य आदेशेन। 
सर्वोच्चनीतिपीठस्य अन्त्यशासनानुसारं उच्छेदनीयानि ४ भवनसमुच्चयानि। 
कोच्ची> केरले तीरपरिपालनव्यवस्थाः उल्लङ्घ्य निर्मीय निवासाय उपयुज्यमानानि चत्वारि भवनसमुच्चयानि पूर्णतया उच्छेदयितुं प्रक्रमाः आरब्धाः। सर्वोच्चन्यायालयस्य तीक्ष्णादेशः उच्छेदनप्रक्रमान् त्वरितीकर्तुं राज्यसर्वकारं प्रेरयामास। भवनसमुच्चयनिवासिनां प्रादेशिकप्रशासनानां च अभियाचिकाः सर्वोच्चनीतिपीठेन निरस्ताः आसन्। मुम्बईस्थम् एडिफिस् एञ्चिनीयरिंङ् , चेनैैस्थं विजय् स्टील्स् इत्येते संस्थे अवसादनकर्मणि नियुक्ते वर्तेते।  
  'गोल्डण् कायलोरं' , 'जयिन् कोरल् कोव्' , आल्फा सेरिन्' , 'होली फेय्त् एछ् २ ओ' इत्येतानि उच्छेदनीयानि भवनसमुच्चयानि। एतानि एरणाकुलं जनपदस्थे मरट् नगरसभाप्रदेशे एव वर्तन्ते। आगामिनि सप्ताहे अवसादनप्रक्रमाः आरभ्य जनवरी मासस्य नवमदिनाङ्कात्पूर्वं पूर्तीकरिष्यतीति केरलसर्वकारेण वाग्दत्तमस्ति। भवनवासिनां पुनरधिवासाय उच्छेदनसुरक्षाप्रक्रमेभ्यश्च एककोटिरूप्यकाणि अनुमोदितानि।