OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 22, 2019

केरले उपनिर्वाचनं - वर्षादानम् अतिशक्तं, मतदानं दुर्बलम्। 
कोच्ची > केरलस्य पञ्चसु विधानसभामण्डलेषु सोमवासरे सम्पन्नेषु उपनिर्वाचनेषु चतुर्षु मण्डलेषु अतिशक्तया वर्षया प्रतीक्षितः मतदानविनियोगः नाभवत्। प्रसन्ने वातावतरणे मतदानं सम्पन्ने 'मञ्चेश्वरं' विधानसभामण्डले ७६% मतदायकाः स्वाधिकारं विनियुक्तवन्तः! अन्येषु सर्वेषु मण्डलेषु पूर्वस्याः निशाया‌ आरभ्य मतदानदिनस्य मध्याह्नपर्यन्तं वर्षा शक्ता आसीत्। अतः पूर्वसम्पन्नं लोकसभानिर्वाचनम् अपेक्ष्य मतदानं दुर्बलमासीत्। एरणाकुलं मण्डले ५७.८९ एव मतदानशतमानम्। २०१९ लोकसभानिर्वाचने एतत् ७३.२९% आसीत्! अन्येषु मण्डलेषु मतदानविनियोगः शतमानसूचिकायाम्! कोष्ठके लोकसभानिर्वाचनस्य मतदानम्! 
अरूर् - ८०.४७ (८३.६५), कोन्नी - ७०.०७ (७४.२४), वट्टियूर्क्काव् - ६२.६६ (६९.३४)!
२४ तमदिनाङ्के मतगणना भविष्यति।