OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 12, 2019

बहिराकाशे प्रथमतया पद्भ्याम् अटतः मनुष्यः दिवङ्गतः।
  मोस्को > मानवस्य आकाशयात्रां प्रति नूतनं मानं रचितः रष्यदेशीयः वैज्ञानिकः अलक्सि लियनोव् ८५-तमे वयसि दिवङ्गतः। ५४ बर्षेभ्यः पूर्वं १९६५ मार्च् मासस्य १८ दिनाङ्के आसीत् लियनोवस्य चरित्रप्रसिद्धा यात्रा। वोषकोड् २ नामके वाहने आसीत् यात्रा। किन्तु, अस्याः यात्रायाः दशवर्षानन्तरमेव  वैज्ञानिलोकं प्रति यात्रामधिकृत्य ज्ञानं लब्धम्। तथापि, अतिसाहसिकी आसीत् लियनोवस्य यात्रा इति वैज्ञानिकानाम् अभिप्रायः। लियनोवस्य निधने रष्यदेशस्य बहिराकाशव्यवहारशाखा रोस्कोस्मोस्, अमेरिक्कदेशस्य नासा च अनुशोचनं न्यवेदयताम्।