OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 12, 2019

द्वितीयक्रिकट्टेस्ट्-भारतं सुशक्तम्।
  पूने > द्वितीयक्रिकट्टेस्ट् मध्ये दक्षिणाफ्रिक्कदलं प्रति भारतस्य बृहदङ्कः। द्वितीयदिने ६०१/५ इत्यङ्के क्रीडां समाप्य भारतेन दक्षिणाफ्रिक्कदलं क्रीडनाय आमन्त्रितम्। भारताय नायकः कोह्ली शतकद्वयं (२५४*) समपादयत्। उपनायकः रहाने (५९), जडेजः (९१) च नायकम् उचितं सहयोगं दत्तवन्तौ। प्रतिक्रीडनमारब्धस्य दक्षिणाफ्रिक्कदलस्य ३६ धावनाङ्काभ्यन्तरे ३ क्रीडकाः बहिर्गताः। भारताय उमेष् यादवः २,षमी १ च क्रीडकान् निष्कासितवन्तौ।