OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 3, 2019

षट् विदेशराष्ट्राणि महात्मा गान्धिनः विशेषचित्रमुद्रा प्रकाशिता। 
   वेस्ट्बाङ्क्> महात्मा गान्धिनः १५० तम जन्मसंवत्सरानुबन्धतया विविध विदेशराष्ट्रैः पत्रालय-चित्रमुद्राः प्रकाशिताः। तुर्कि, पालस्तीनः, उस्बेक्किस्थानः, लेबननः, मोरोक्को फ्रान्सः च भवन्ति पत्रालयीय चित्रमुद्रिकां प्रकाश्य महात्मागान्धिनं समादृतवन्तः राष्ट्राणि।
    'विशेषव्यक्तयः' इति विभागे संस्थाप्य आसीत् उस्बक्किस्थान-तुर्की राष्ट्रयोः चित्रमुद्रायाः प्रकाशनम्। पालस्तीनः तु पैतृकं मूल्यं च इति विभागे निवेश्य असीत्  गान्धिनम् प्रति  आदर-प्रकाशनम्। पलस्तीनस्य सूचना एवं प्रौद्योगिकी मन्त्री इषाख् सेदर् गान्धिनः चित्रमुद्रा प्रकाशितवान्।