OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 12, 2019

बङ्गाली कवयित्रीं कामिनी रोयीम् आदरं प्रकट्य गूगिल् डूडिल्।
   कोल्कत्ता > प्रसिद्धां बङ्गाली कवयित्रीं कामिनी रोयीं तस्याः १५५-तमे जन्मदिने आदरं प्रकट्य गूगिल् डूडिल्।सा यद्यपि कवयित्री तथापि स्त्रीपक्षवादी, सामूहिकप्रवर्तका, शैक्षिकविचक्षणा इत्येवं प्रमुखा आसीत्। "सामूहिकप्रवर्तकओणेर्स् " इति बिरुदं प्राप्ता प्रथमा भारतीयवनिता भवति कामिनी रोय्। सा, "बङ्गिया नारी समाजः" इति बङ्‌गालस्थसंस्थायाः प्रमुखा प्रवर्तका आसीत्।महाश्वेता, पुण्डोरिक्, पौराणिकी, दीप् ओ धूप्, जीबोण् पथे, निर्मल्य, मल्य ओ निर्मल्य, धर्मपुत्र इत्यादयः तस्याः प्रशस्ताः रचनाः भवन्ति।