OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 27, 2019

'भारत् की लक्ष्मी' इति स्त्रीशाक्तीकरणपरियोजनां प्रशंस्य मेरी कोम्।
  नवदिल्ली> स्त्रीशाक्तीकरणाय मोदिसर्वकारेण कल्पितां  ' भारत् की लक्ष्मी ' इति परियोजनां प्रशंस्य विख्याता मुष्टिप्रहरक्रीडका मेरी कोम्। एतादृश्यः परियोजनाः स्त्रीभ्यः लब्धाः अङ्गीकाराः एव, भारताय कठिनपरिश्रमं कर्तुं  प्रचोदनं च ददति, सा अभिप्राययत्। परियोजनाम् इमां प्रशंस्य बाड्मिण्डन् क्रीडके पि.वि.सिन्धू, सैना नेहवाल् च ट्वीट् कृतवत्ये आस्ताम्। परियोजनायाः अस्याः प्रतिनिधित्वेन पि.वि.सिन्धू, अभिनेत्री दीपिका पदुकोण् च गतदिने चिते भवतः। स्त्रीणां मातृकापरान् अङ्गीकारान् सेवनानि च राष्ट्रान्तरेषु ज्ञापनमेव अस्याः परियोजनायाः मुख्यं लक्ष्यम्।