OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 14, 2019

वनितानां विश्वमुष्टिप्रहरप्रतिक्रीडायां भारतस्य मञ्चू राण्याः रजतपतकम्l
    उलान्-उदे(रष्य)> भारतस्य मञ्जू राणी वनितानां विश्वमुष्टिप्रहरप्रतिक्रीडायां रजतपतकं समपादयत्। तस्याः प्रथमा विश्वचषकसपर्या भवति इयम्। वनितानां ४८ किलो परिमितविभागे भूतपूर्वजेत्रीं तायलाण्डस्य चुतामत् रक्सातां ४-१ इत्यङ्के मञ्जू पराजित्वा अन्तिमचक्रं प्राविशत्। किन्तु अन्तिमचक्रे सा रष्यदेशस्य एकटेरीना पाल्ट्सेवां प्रति (१-४) पराजिता अभवत्। वनितानां विश्वमुष्टिप्रहरप्रतिक्रीडायां भारतेन एकरजतपतकसहितं चत्वारि पतकानि प्राप्तानि।