OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 15, 2019

मार्गान् श्मशानीकर्तुम् अनुज्ञा नास्ति- उच्चन्यायालयः।
     कोच्ची-गोश्रीपुरम् >मार्गान् श्मशानीकर्तुम् अधिकारः दातुं नशक्यते इति केरलस्य उच्चन्यायालयेन उक्तम्। वाहनापघातानां कारणानि कारणभूतान् च प्रत्यभिज्ञातुं सार्वजनिक-वाहनेषु चलनछायाग्राहिणः स्थापनीयाः। पूर्वमेव तस्याः स्थापनायाः आवश्यकता आसीत्l इदानीं कालः अतीतः वर्तते इति न्यायालयेन अभिप्रेतम्I  
      कोष़िक्कोट् जनपदे पेराम्प्रदेशे बस् यानस्य घट्टनेन दुरापन्ने स्त्रियः अपमृत्यौ गृहीतस्य यानचालकस्य समाश्वास-याचिकायाः परिगणनवेलायां आसीत् न्यायालयस्य परामर्शःI