OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 22, 2019

पञ्चवर्षाभ्यन्तरे विश्वस्य आर्थिकपुरोगतौ भारतस्यापि उत्तमस्थानं भविष्यति।
      लण्डण्> अग्रिमपञ्चवर्षाणि विश्वस्य समस्तानामपि राष्ट्राणां निर्णायकानि भवन्ति। कारणन्तु पञ्चवर्षाभ्यन्तरे अनुभूयमाना आर्थिकी प्रतिसन्धिरेव भवति। अन्ताराष्ट्र-नाण्यनिधेः सूचनानुसारम् आगते ब्लूं बेर्ग् अवलोकने विश्वस्य ९०% राष्ट्राण्यपि आर्थिकीं प्रतिसन्धिम् अभिमुखीकरिष्यन्त्येव। तथापि अस्याः प्रतिसन्धेः तरणं भारतेन साध्यं भवतीत्यपि अवलोकनं सूचयति। पञ्चवर्षाभ्यन्तरे विश्वस्य आर्थिकपुरोगतौ चीनदेशस्य अंशे ४.४% न्यूनतां प्राप्य ३२.७% इति भविष्यति। अमेरिक्कस्य अंशः १३.८% तः २०२४ तमे वर्षे केवलं ९.२% भविष्यति। किन्तु भारतं तु १५.५% इति संवर्ध्य अमेरिक्कस्य उपरि स्थानं प्राप्स्यति इति अन्ताराष्ट्रनाण्यनिधिः सूचयति। इन्तोनेष्य, यु के, रष्य, जप्पान्, ब्रसील्, जर्मनी, टर्की, मेक्सिको, पाकिस्थान्, सौदि अरेब्या इत्यादीनि राष्ट्राण्यपि विश्वस्य आर्थिकपुरोगतौ भागभागिनः वर्तन्ते।