OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 27, 2019

महाराष्ट्रे प्रशासनविरचनप्रयासे 
-पुरुषोत्तमशर्मा
      मुम्बै> महाराष्‍ट्रे नूतनप्रशासनविरचनमुद्दिश्य सर्वाणि प्रमुखराजनीतिकदलानि परस्परं विचार-विमर्शं कुर्वन्ति। शिवसेनाप्रमुखोद्धवठाकरे गतदिने मुम्‍बय्यां दलस्य नवनिर्वाचितविधायकै: साकमुपवेशनमकरोत्। शिवसेनाया: संसत्सदस्य सञ्जयराउतो वार्ताभिकरणान् प्रावोचत् यत् विधायकै: सर्वसम्‍मत्या दलाध्‍यक्षोद्धवठाकरे इत्यस्मै विधायकदलस्य नेतु: चयनाधिकार: प्रदत्त:। शिवसेनाया: विधायक: प्रतापसरनाइक: वार्ताहरान् व्यज्ञापयत् यदुपवेशने ठाकरेवर्येण  भाजपासंयुत्यै प्रशासने समानाधिकारस्य आश्‍वासनमध्यर्थितम्। 
 अत्रान्तरे महाराष्‍ट्रे भाजपादलस्य प्रमुखेण चन्‍द्रकान्तपाटिलेनोक्तं यत् भाजपेति दलस्य राज्‍येकांशेन  नवनिर्वाचितविधायकानामुपवेशनं बुधवासरे समाहूतमस्ति, यस्मिन् सदनस्य नेतु: चयनं करिष्यते। अपरत्र महाराष्‍ट्रे कांग्रेसदलाध्यक्षेण बालासाहबथोराटेन राष्‍ट्रवादिकांग्रेसपार्टीति दलाध्‍यक्षेण शरदपवारेण सह  से बारामत्यां मेलनमाचरितम्।