OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 21, 2019

तृतीयक्रिकेट्टेस्ट्-भारतं सुशक्तम्।
  राञ्ची > दक्षिणाफ्रिक्कादलेन साकं प्रवृत्तमानायां तृतीयक्रिकेट्टेस्ट्क्रीडायां भारतं सुरक्षितस्थाने वर्तते। प्रथमेन्निङ्स् मध्ये भारतं रोहित् शर्मणः द्विशतकस्य (२१२) अजिङ्क्य रहानस्य शतकस्य (११५) च साह्येन ४९७/९ इत्यङ्के समापितम्। भारताय जडेजः अर्धशतकं(५१) प्रापयत् च। द्वितीयदिनस्य सायं प्रतिक्रीडनसमये दक्षिणाफ्रिक्कादलं ९/२ इति दुर्घटावस्थायां वर्तते। सन्दर्शकदलस्य आरम्भकक्रीडकौ द्वावपि बहिर्गतौ वर्तेते।