OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 25, 2019

नाटकं, कला च विद्यालयीयपाठ्यपद्धत्याम् अन्तर्भावनीये - भारतस्य उपराष्ट्रपतिः।
   नवदहली> नाटकस्य कलायाः च विद्यालयीयपाठ्यपद्धत्यां प्रवेशः आवश्यकः इति उपराष्ट्रपतिः एम् वेङ्कय्यनायिडु:। दहल्यां ' प्रधानमन्त्री इन्नोवेटीव् लेणिङ् प्रोग्राम् ' इति कार्यक्रमस्य समापनसमारोहे भाषयन्नासीत् सः। भारतस्य शास्त्रीयनवोत्‍थानं सांस्कृतिकपुनरुज्जीवनं च आवश्यकम्, तदर्थं नाटकं, कला इत्यादयः विषयाः अपि पाठ्यपद्धत्याम् अन्तर्भावनीयाः भवन्ति इति सः अभिप्रैति स्म। अस्मिन् मासे बङ्गलुरु मध्ये इस्रो आस्थाने आरब्धा ध्रुव् पद्धतिः शास्त्रं, कला, लेखनम् इत्यादिषु अभिवृद्धिं प्राप्तुं छात्रेभ्यः अवसरं कल्पयतीति उपराष्ट्रपतिना सूचितम्। समग्रे अपि राष्ट्रे शास्त्रप्रदर्शन- शास्त्रपरीक्षण-नृत्तसङ्गीताभ्यसनादीनां स्थिरसंविधानम् आवश्यकमित्यपि सः असूचयत्।