OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 4, 2019

चन्द्रयानम् -२ ओर्बिट्टर् चन्द्रबाह्यमण्डले आर्गोण् ४० प्रत्यभिज्ञातम्।
     चन्द्रं प्रदक्षणं कृतवत् भारतस्य चन्द्रयानं द्वे इत्यस्य ओर्बिट्टर् चन्द्रबाह्यमण्डले आर्गोण् ४० इति मूलकं प्रत्यभिज्ञातम्। ओर्बिट्टर्  मध्ये संस्थापितेन अन्तरिक्षसंरचना-व्यवच्छेदयन्त्रेण आसीत् प्रत्यभिज्ञानम्। चन्द्रोपरितलात् १०० किलोमीट्टर् दूरे आसीत् अनुसन्धानम्। उत्कृष्ट-वातकत्वेन सुज्ञातः आर्गोणस्य 'ऐसोटोप्' भवति  आर्गोण् ४० [40Ar]। चन्द्रस्य बाह्यमण्डलस्य प्रधानांशः भवति ऐ. एस्. आर्.ओ.  संस्थया उच्यते। पोट्टास्यं ४० इत्यस्य रेडियो आक्टीव् विच्छेदनेन आर्गोण् ४० जायते इति ऐ एस् आर् ओ संस्थया उक्तम्I  चन्द्रं परितः विद्यमानः लघुतमः वातकस्तरः  चन्द्रबाह्यमण्डलः इति कथ्यते वैज्ञानिकैः।