OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, November 1, 2019

वियन्ना व्यवस्थायाः लङ्घनम् - पाकिस्थानं विरुद्ध्य अन्ताराष्ट्रन्यायालयः।

 वियन्न> कुल्भूषण् जादव् व्यवहारे पाकिस्थानेन वियन्ना व्यवस्था लङ्घिता इति अन्तारा-ष्ट्रन्यायालयस्य अवलोकनम्। अवलोकनमिदम् ऐक्यराष्ट्रसभां पुरतः अन्ताराष्ट्र-न्यायालयस्य अध्यक्षेण न्यायाधिपेन अब्दुल्खावि अहम्मद् यूसफेन समर्पितम्। भारत-पाकिस्थानयोः मध्ये वर्तमानानां समस्यानां न्यूनीकरणं लक्ष्यीकृत्यैव न्यायालयेन अवलोकनस्य प्रसिद्धीकरणं कृतं वर्तते। कुल्भूषण् जादवः निरपराधी भवतीति गतजूलैमासे अन्ताराष्ट्रन्यायालयेन प्रख्यापितमासीत्। एवमेव कुल्भूषणाय पाकिस्थानेन प्रख्यापितस्य वधात्मकदण्डनस्य असाधुत्वं कृत्वा पुनर्विचारोऽपि न्यायालयेन सूचितः आसीत्। तदर्थं तस्मै नयतन्त्रसाह्यं पाकिस्थानेन देयमित्यपि न्यायालयेन सूचितं च। किन्तु मासत्रयानन्तरमपि एतत्सम्बन्ध्य पाकिस्थानपक्षतः अनुकूलनिर्णयः कोऽपि नागतः इति न्यायालयेन अवलोकने सूचितम्। अन्ताराष्ट्र-न्यायालयस्य एतदवलोकनं विषयेऽस्मिन् भारताय गुणप्रदं भवति।