OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 16, 2019

प्रथमक्रिकेट् टेस्ट् - भारतं सुशक्तम्।
- के वि रजीष्
    इन्डोर्> बङ्‌ग्लादेशं प्रति प्रथमक्रिकेट् टेस्ट् स्पर्धायां भारतं सुशक्तम्। द्वितीयदिने बङ्‌ग्लादेशस्य अङ्कानपेक्षया भारतदलं ३४३ धावनाङ्कैः अग्रे वर्तते। भारताय मयङ्क् अगर्वाल् (२४३) द्विशतकं प्रापयत्। चेतेश्वर् पूजारः (५४), उपनायकः रहाने (८६), जडेजः (६०*) च अगर्वालम्‌ उत्तमसहयोगम् अकुर्वन्। जडेजेन सह उमेष् यादवः (२५*) क्रीडन् वर्तते। तथापि नायकस्य कोह्लेः(०) निष्कासनं निराशामजनयत्।