OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, November 10, 2019

पलाण्डुमूल्यम्: लक्षं टण् पलाण्डुः समानेतुं केन्द्र-सर्वकारेण निर्णीतम्I

 नवदिल्ली> पलाण्डुमूल्यस्य वर्धनं रोद्धुं लक्षं टण् पलाण्डुः समानेतुं केन्द्रसर्वकारेण निश्चितम्। विक्रयणमूल्यं किलोमितस्य शतं रूप्यकाणि वर्धितम् इति कारणेन भवति समानयनम्। वार्तेयं  भक्ष्य-उपभोक्तृमन्त्रिणा रांविलास पास्वानेन ट्वीट् कृता।
    एस् एम् टि सि संस्थायै एव आनयनाय अनुज्ञा लब्धा। भारतराजधान्यां पलाण्डोः मूल्यम् शतमभवत्।  अन्यत्र प्रदेशेषु  मूल्यं ६०-८० इति क्रमेण भवतिI