OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, November 1, 2019

संस्कृताभियानम् 
प्रा.डॉ. विजयकुमार: मेनन्
   नमांसि, स्वीकृतस्य लक्ष्यस्य पूर्त्यर्थं,सातत्येन परिश्रमाय च ध्येयबद्धता अनिवार्या। सा बद्धता न व्यक्त्यै समर्पिता भवेत्, न च स्थानाय समर्पिता भवेत्, न वा कार्यविशेषाय समर्पिता। बद्धता ध्येयनिष्ठा, संस्कृतनिष्ठा च भवेत्। संस्कृतसेवायै  बद्धता, समाजसंस्कृतिधर्माणां संरक्षणाय संवर्धनाय च या बद्धता, सा समयसीमायुक्ता न। सा तु जीवनस्य प्रतिबद्धता। मित्राणि, वयं संस्कृतध्येयबद्धा: भवेम।

   संस्कृतम् एव परम् आराध्यं, संस्कृतमेव पठिष्यामि, संस्कृतमेव सेविष्ये च, संस्कृतेन एव पाठनं करोमि, संस्कृतकार्येण एव समाधानं, संस्कृताय जीवनं, संस्कृतादृते नान्यत्  किमपि इष्टतमं, संस्कृतसंबद्धं सर्वम् अपि मदीयं, मम अात्यन्तिकं प्रियं च, संस्कृते एव मम आत्यन्तिकी श्रद्धा। एवं प्रकारेण चिन्तनीयम्। मित्राणि, वयं संस्कृतसर्वस्वा: भवेम।

     स्वीयं जीवनं सार्थकं कर्तुम् अस्माभि: जीवने उदात्तं, लोकोपकारकं, महत्तरं च किञ्चन लक्ष्यं स्वीकरणीयम्। तस्मै लक्ष्याय, तस्मै जीवनध्येयाय च अस्माकं महत्तमा प्रतिबद्धता स्यात्, यथा कथ्यते- 'देहं वा पातयेयं, ध्येयं वा साधयेयम्' इति। संस्कृतप्राणा: वयं संस्कृतेन बद्धा: , संस्कृतकार्येण बद्धा: च। वयं संस्कृतकार्यार्थं बद्धकटय:। संस्कृतेन सम्भाषणाय बद्धवचना:। मित्राणि, वयम् एवं चिन्तयाम:
 जयतु संस्कृतं जयतु भारतम् ।

संस्कृत-जयघोषा:
जयतु संस्कृतम्  जयतु भारतम्।
श्रावणी पूर्णिमा संस्कृत दिवसः।
बिना संस्कृतं नैव संस्कृतिः।
संस्कृतभारतं समर्थ भारतम्।
भारतस्य भाषा संस्कृत भाषा।
समाजस्य हितम् संस्कृते निहितम्।
एकं लक्ष्यम् एका आशा -जनजनभाषा संस्कृतभाषा।
संस्कृतेन संभाषणं कुरु जीवनस्य परिवर्तनं कुरु।
मम देशो भारतम् मम भाषा संस्कृतम्।
१०संस्कृतिः संस्कृताश्रिता।
११संस्कृतम् संस्कृतेमूलम्।
१२भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा।
१३भारतस्य रक्षणाय बद्ध परिकरा वयम्।
१४पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा।
१५अमृतवाणी संस्कृतभाषा नैव क्लिष्टा न च कठिना।
१६ग्रामे ग्रामे संस्कृत भाषानगरे नगरे संस्कृत भाषा।
१७ग्रामे ग्रामे नगरे नगरे विलसतु संस्कृतवाणी।
१८विजयतां विजयतां संस्कृतं विजयताम्।
१९यदि कल्याणमिहन्ते संस्कृतम् अध्यताम्।

२०पठतु संस्कृतं वदतु संस्कृतम्।