OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, November 5, 2019

दूरवाणिसम्बन्धे प्रकाशने आशङ्कां प्रकाशयन् सर्वोच्चन्यायालयः।
     नवदहली> राष्ट्रे अधुना स्वकीयत्वसंरक्षणमित्‍येतत् असाध्यं वा इति आशङ्कां प्रकाशयति  सर्वोच्चन्यायालयः। छत्तीस्गड् सर्वकारेण ऐ पि एस् उद्योगिनः मुकेष् गुप्तस्य दूरवाणिरेखाः प्रकाशिता इति विषये समर्पितायाः  याचिकायाः परिगणनावेलायां न्यायाधिपः अरुण् मिश्रः एव आशङ्कां प्राकटयत्। स्वकीयत्‍वं पौरस्य मौलिकः अधिकारः भवति इति न्यायालयेन निरीक्षितम्। जनातान्त्रिकराष्ट्रे सर्वकारः पौरस्य स्वकीयविषयेषु अकारणतया व्यवहरति इत्‍येतत् आशङ्कां जनयति इति न्यायाधिपेन अभिप्रेतम्।