OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, November 17, 2019

होङ्कोङ् राज्ये चीनस्य सैनिकाः विन्यस्थाः। सैनिकप्रक्रमात् भीतिः।
चित्रम् AFP
      बीजिङ् > जनन्त्रम्  अभिवाञ्च्य जनानां समरप्रक्रमः प्रवर्तमानः हेङ्कोङ् राज्ये चीनेन सैनिकाः विन्यस्थाः। जनानां रोषाः शक्तीकृत्य मासानि अतीतानि चेदपि प्रथमतया एव सैनिकानां विन्यासः। सैनिकाः तु होङ्कोङ् मध्ये निर्मिते तत्कालीन-शिबिरे स्थित्वा क्रान्तिकारिभिः  निर्मिता मार्गप्रतिबन्धाः, शिलाखण्डादयाः वीथीमध्यात्  निष्कासिताः। सैनिकवस्त्रस्य स्थाने हरित युतकं श्यामोरुकं च धृत्वा आसीत् मार्गस्य स्वच्छताकरणम्। क्रान्तिजनान् प्रतिरोद्धुं सर्वकारस्य साहायार्थं न एवं प्रवर्तितम् इति सैनिकाः वदन्ति। चीनस्य नियमानुसारं प्रादेशिकसर्वकारस्य  निमन्त्रणं विना एवं प्रवर्तितुं न शक्यते। किन्तु विगते २२ संवत्सराभ्यन्तरे एवं निमन्त्रणम् एकवारमपि नासीत्। किन्तु होङ्कोङस्य सुरक्षासचिवः जोण् ली का चियु इत्याख्यः सैनिकानयनम् अधिकृत्य सूचितवान् आसीत्। सेवा प्रवर्तनाय आह्वानं विनापि आगन्तुं शक्यते सैनिकेभ्यः इत्यपि तेनोक्तम्।