OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 9, 2019

अयोध्या राम-जन्मभूमि विषये भारतस्य सर्वोच्चन्यायालयस्य निर्णयः समागच्छति 
सर्वेन्यायाधिपाः ऐककण्ठ्येन निर्णयः ख्यापयिष्यन्ति।
  • भूमेः स्वामित्वविषये अधिकारं संबन्ध्य माहम्मदीय-षिया विभागस्य परिदेवनानि निष्कासितानि।
  • केचन निर्मितेः उपरि आसीत् बाबर् माहम्मदीयालयः निर्मितः इति पुरावस्तु विभागस्य अनुसन्धानं न्यायालयेन अङ्गीकृतम्।
  • अलहबाद् उच्चन्यायालयस्य प्राक्तननिर्णये त्रुटिरस्ति इति उच्चन्यायालयेन दृष्टम्।
  • २.७७८ एक्कर् तर्कभूमिः हैन्दवानां दातव्यम्।
  • माहम्मदीयानां कृते अयोध्यायां ५ एक्कर् भूमिः दातव्यम् इत्यपि आदिष्टम्।
  • केन्द्रसर्वकारेण रामदेवालय-निर्माणाय  दायित्वं स्वीकृत्य तदर्थं विशेषायोगं रूपीकत्य श्रीरामदेवालयस्य निर्माणदायित्वं तस्मै दातव्यम्I