OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 31, 2019

आधारपत्र-आयकरपत्रयोः बन्धनम् - अन्तिमदिनाङ्कः परिवर्तितः।
 - के.वि.रजीष् 
           नवदहली > आधारपत्र-आयकरपत्रयोः बन्धनाय अन्तिमदिनाङ्कः डिसम्बर् ३१ तः २०२० मार्च ३१ इति परिवर्तितः।आयकरविभागेन एतत्सम्बन्ध्य विज्ञापनं प्रकाशितम्।आधारपत्र-आयकरपत्रयोः बन्धनं सम्बन्ध्य अष्टमं परिवर्तनं भवदितम्। मार्च ३१ दिनाङ्काभ्यन्तरे बन्धनं न कृतं चेत् आयकरपत्रं असाधुः भविष्यति इति आयकरविभागः सूचयति।
बिपिन् रावत् प्रथमः भारतस्य मुख्यप्रतिरोधकार्यकर्ता (CDS)
     -के.वि.रजीष्।
    नवदहली>भारतस्य  भूतलनाविकव्योमसेनानां मुख्यकार्यकर्तृत्वेन बिपिन् रावत् चितःवर्तते।  भूतलसेनाध्यक्षस्थानात् सः अद्य विरमति। ततः सः नूतनं दायित्वं स्वीकरिष्‍यति। इतःपरं त्रयाणां सेनाविभागानाम् एकीकरणं बिपिन् रावत् महोदयस्य कर्तव्यं भवति। प्रतिरोधमन्त्रिणः मुख्यः सैनिकोपदेष्टा अपि बिपिन् रावत् भवति।

Monday, December 30, 2019

अमिताभ् बच्चन् महोदयः दादा साहेब् फाल्के पुरस्कारेण सम्मानितः।
-के.वि.रजीष् 
       नवदहली> हिन्दीसिनेमामण्डलस्य वरिष्ठः अभिनेता अमिताभ् बच्चन् महोदयः दादा साहेब् फाल्के पुरस्कारेण सम्मानितः। राष्ट्रपतिभवने सम्पन्ने आदरणसमारोहे राष्ट्रपतिना रामनाथकोविन्द् महोदयेन पुरस्कारः दत्तः। सिनेमामण्डले पञ्चाशत् वर्षाणां पूर्तीकरणवेलायाम् अनेन सर्वोत्तमपुरस्कारेण आदृतः इत्येतत् मधुरतरमेवेति प्रतिवचनवेलायां बच्चन् महोदयः अवदत्। अभिनयजीवने बच्चन् महोदयः चतुर्वारं देशीयपुरस्कारेण आदृतःवर्तते। एवमेव राष्ट्रं प्रति तेन कृतानि योगदानानि पुरस्कृत्य पद्मश्री, पद्मविभूषण्,पद्मभूषण् इत्यादिभिः प्रमुखैः पुरस्कारैरपि अयं महाशयः राष्ट्रेण आदृतः वर्तते।
उत्तरभारतम् अतिशैत्येन कम्पते।
अतिजाग्रतायाः सूचना प्रख्यापिता।
    नवदिल्ली>  शतवर्षाभ्यन्तरे समागतात् अधिकशैत्यं भवति अस्मिन् वर्षे। पञ्चदशदिनानि यावत् क्रमानुगतरीत्या अन्तरिक्षोष्‌णः न्यूनः भवति। अतीवशैत्यः इति हेतोः पर्यावरणविभागेन दिल्यां शोणजाग्रता प्रख्यापिता अस्ति। उत्तरभारतस्य अन्ये राज्याः अपि शैत्यपीडायां वर्तन्ते। 
      दिल्यां २.८° सेल्स्यस् भवति भानुवासरस्य न्यूनतमं तापमानम्। १९१९  तमे असीत् पूर्वम् एता वत् शैत्यं वर्धितम्। तदा न्यूनतमं तापमानम् १७.३° इत्यासीत्‌I विमान,रेल्यान, 'रोड्' यानसेवा अपि शैत्येन बाधते। अन्तरिक्षवायुमानकमपि न्यूनतमावस्थायाम् अस्ति। हरियाणस्य तापमानः गतदिने ०.३° इति अतिन्यूनतायाम् असीत्। राजस्थानं- न्यूनं ३°, श्रीनगरं - न्यूनं ५.६°, पहलग्राम् - न्यूनं १२° इति च आसन्I

Sunday, December 29, 2019

मनोगतम्’ [०२.०७]   ‘मन की बात’ 
प्रसारण-तिथि : २९-दिसम्बरः,२०१९
- [भाषान्तरं – सर्वश्री-डॉ.श्रुतिकान्त-पाण्डेय-गवीश-द्विवेदिभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]
मम प्रियाः देशवासिनः, नमस्कारः | ऊनविंशोत्तर-द्विसहस्र-तमस्य वर्षस्य प्रस्थान-पलम् अस्माकं समक्षं विराजते | दिन-त्रये एव वर्षमिदं प्रस्थास्यते तथा च वयं, न केवलं विंशोत्तर-द्विसहस्र-तम-वर्षे प्रवेक्ष्यामः, नवीने सम्वत्सरे प्रवेक्ष्यामः, नूतने दशके प्रवेक्ष्यामः, एकविंश-शताब्दस्य तृतीये दशके प्रवेक्ष्यामः | अहं, सर्वेषां देशवासिनां कृते विंशति-विंशतीति विंशोत्तर-द्विसहस्र-तम-वर्ष-हेतोः हार्दिकीः शुभकामनाः व्याहरामि | अस्य दशकस्य विषये वृत्तमिदं सुनिश्चितम्, अस्मिन्, देशस्य विकासं गतिमत्तरं विधातुं ते जनाः सक्रियां भूमिकां निर्वक्ष्यन्ति ये एकविंश-शताब्दे जनिम् अलभन्त – ये नाम अस्य शताब्दस्य महत्वपूर्णान् विषयान् अवगच्छन्तः एधन्ते | एतादृशः युवानः, साम्प्रतम्, बहुभिः
मेरि कोम् महाभागया योग्यताचक्रं जितम्।
-के.वि.रजीष्
      नवदहली> अग्रिम ओलिम्पिक्स् स्पर्धायै २०२० फिब्रवरिमासे चीनराष्ट्रे सम्पद्यमाने एष्य-ओष्यानियविभागस्य योग्यताचक्रे मुष्टिप्रहरस्पर्धायां ५१ कि.जि भारयुतानां विभागे भारतं प्रतिनिधीकृत्य मेरि कोम् भागभाक्त्वं करिष्यति। ह्यः नवदहलीमध्ये सम्पन्ने योग्यतास्पर्धायां निखात् सरिनां पराजित्य एव मेरि कोम महाभागया योग्यता प्राप्ता वर्तते। भारतस्य मेरि कोम् विश्वमुष्टिप्रहरस्पर्धायां षड्वारं विजिता अभवच्च।
२०२० मध्ये सुप्रधानदाैत्यैः सह ऐ एस् आर् ओ।
-के.वि.रजीष्
   बङ्गलूरु> २०२० तमे वर्षे भारतीय शून्याकाशगवेषणसमितिः सुप्रधानशास्त्रप्रवर्तनानि आयोजयन्ति। एषु प्रवर्तनेषु मुख्ये भवतः चन्द्रयान् ३,सूर्यसम्बन्धपद्धतिः आदित्‍या च। तथैव पुनरुपयोगयुक्तम् आकाशबाणमपि अपरं मुख्यं प्रवर्ननं भवति। चान्द्रयान् २ दौत्ये चन्द्रोपरि यत् विफलं जातं तस्य ललितावरोहणप्रवर्तनस्य कृते चान्द्रयान् ३ दौत्ये प्रामुख्यं दीयते इति विश्वासवृतैः सूच्यते च।

Our Newsreaders are School students.
Sanskrit News|SampratiVarth | Episode 110 | 29-12-2019
It is an academic project. You can also support this.
https://youtu.be/7QJQLz8YnWM

Saturday, December 28, 2019

तटाकाः संरक्षणीयाः, विद्यालयेषु प्रकृतिसंरक्षणाय अभ्यासः भवितव्यः -सर्वोच्चन्यायालयः। 

चित्रं -मातृभूमिः पत्रिका
  नवदिल्ली> सौविध्यविकासाय तटाकानां नाशः न भवतु, विद्यालयैः प्रकृतिसंरक्षणाय अधिकं प्राधान्यं दातव्यम् इति सर्वोच्चन्यायालयः निरदिशत्। प्रतिवारं एकहोरा  एतदर्थम् उपयोक्तव्या। आभारतम् एतस्य आयोजनाय प्रतिराज्यं आदेशः प्रेषणीयः इति   सर्वोच्चन्यायालयः निरदिशत्।
   दिल्यां गौतमबुद्धनगरे व्यवसायाभिवृद्धिम् उद्दिश्य तटाकाः मृत्पाषाणादिभिः पूरणाय अधिकारीभिः निश्चयः कृतः दृश्यते। तान् प्रक्रमान् विरुद्ध्य लब्धायां  याचिकायाम् अदेशप्रदानसन्दर्भे आसीत् सर्वोच्चन्यायालयस्य अयं निर्देशः। 
कसाखिस्थाने विमानापघातः १४ यात्रिकाः मारिताः।

 अल्माट्टि> शतं यात्रिकैः डयितं विमानं कसाखिस्थानस्य अल्माट्टि विमाननिलयस्य समीपम् अपतत्। शुक्रवासरे उषसि ७.२२ वादने बेक् एयर् विमानस्य आसीत् अपघातः। १४ यात्रिकाः मृताः इति प्रमाणीकृतम् आवेदनम् अस्ति। ९५ यात्रिकाः ५ कर्मकराः च विमाने आसीत्। क्षताः अतुरालयं प्रविष्टाः इति वार्तासंस्थया आवेद्यते।

Friday, December 27, 2019

राष्ट्रियनागरिक पञ्चिकां विरुद्ध्य कथाकारिण्या अरुन्धतीरोयिना कृतायां प्रस्तावनायां न्यायालये याचिका समर्पिता।

    नवदिल्ली> राष्ट्रियनागरिक पञ्चिकायां व्याज-विवरणानि दातव्यानि इति कथाकारिण्या अरुन्धतीरोयिना कृतायां प्रस्तावनायां न्यायालये याचिका समर्पिता अस्ति। एकेन नियमवादिसङ्घेन एव याचिका प्रदत्ता। राष्ट्रे भिन्नतावर्धनम् उद्दिश्य भवति तस्याः उक्तिः इति याचिकायां दोषारोपं लिखितम्। नागरिकता पञ्जीकरणाय उद्योगी आगमिष्यतिचेत् तेषां पुरतः व्याजनामानि देयानि इति तस्याः उपदेशं विरुद्ध्य  बहवः जनाः  प्रतिषेधं प्रकाशितवन्तः।
चिलिदेशे २०० गृहाणि अग्निना दग्धानि।
   वाल् परैसो> क्रिस्तुमस् दिने चिलिदेशस्थे वाल परैसो प्रदेशे आपन्नायां अग्निबाधायाम् उप-द्विशातं गृहाणि दग्धानि। अत्युष्णः वातः च अग्नि सन्तरणस्य कारणम् अभवत्I  चिलिदेशस्य विनोद सञचारकेन्द्रः भवति 'वाल् परैसो'। वनाग्निः स्यात् इति इति कारणेन सहस्राधिका: जनाः ततः निष्कासिताःI पञ्चचत्वारिंशदधिकचतुशतं (४४५)  एकर्  विस्तृता तृणभूमिः अग्निना दग्धा अस्ति। अग्नि नियन्त्रणसेना इदानीमपि अग्निशमनाय प्रयत्नं कुर्वन्तः सन्ति।
रोहिङ्ग्यवंशजानां जनानां देशान्तरगमनं सर्वेषां राष्ट्राणां दोषाय -षेय्क् हसीना।
-के.वि.रजीष्
     धाक्क > रोहिङ्ग्यवंशजानां देशान्तरगमनम् एष्य-पसफिक् मण्डलस्थानां सर्वेषामपि राष्ट्राणां दोषाय भवति इति बङ्‌ग्लादेशस्य प्रधानमन्त्रिणी षेय्क् हसीना। समस्यायाः अस्याः शाश्वतपरिहाराय अन्ताराष्ट्रसमूहस्य सहयोगः अनिवार्यः भवति इति तया अभिप्रेतम्। धाक्कमध्ये 'ग्लोबल् डयलोग् २०१९' कार्यक्रमस्य उद्घाटनं कृत्वा भाषामाणासीत् सा। एष्य-पसफिक् मण्डलस्थानां राष्ट्राणां मुख्या समस्या दारिद्र्यं तथा क्षुत्पीडा च भवतः इति सा अवदत्। अतः मण्डलस्यास्य सामाजिक-आर्थिकपुरोगत्यै सुरक्षायै च राष्ट्राणां परस्परसहयोगः अनिवार्यः- सा अवदत्। अधुना बङ्‌ग्लादेशं एकादश (११) लक्षाधिकाः रोहिङ्ग्यवंशजाः अधिवसन्ति। तेषु ७ लक्षाधिकाः जनाः म्यान्मारदेशस्य सैनिकध्वंसनात्परं बङ्‌ग्लादेशम् आगताः भवन्ति। २०१७ तमस्य सूचनानुसारं ४०००० रोहिङ्ग्यवंशजाः भारतम् अधिवसन्तः सन्ति।

Thursday, December 26, 2019

जनाः शताब्दस्य सूर्यग्रहणं दृष्ट्वा विस्मितवन्तः। 
   कासरगोड् (केरलम्)> सूर्यग्रहणमिति शताब्दस्य अद्भुतं दृष्ट्वा विस्मितवन्तः जनाः। केरलेषु कासरगोड्  जनपदस्थे चेरुवत्तूर्  प्रदेशे एव सूर्यग्रहणं सुव्यक्तताया दृष्टम्। पञ्चसहस्राधिकाः (५०००) जनाः ग्रहणं द्रष्टुं समागतवन्तः आसन्। प्रभाते नवाधिक षट्विंशति वादनतः सार्धनव वादन पर्यन्तमासीत् वलयसूर्यग्रहणम् I चतुर्निमेषपर्यन्तमात्रं दीर्घितं वलयग्रहणं दृष्ट्वा जनाः अद्‌भुत-परतन्त्राः अभवन्I 
   चेरुवत्तूरं विहाय कोच्ची, कोट्टयं,  तिरुवनन्तपुरं नगरेषु ग्रहणं द्रष्टुं वैज्ञानिकरीत्या सज्जता कृता आसीत्।
तुर्किराष्ट्रेण पलाण्डोः प्रेषणं निरुद्धं, भारते मूल्ये वर्धनं भविष्यति।
     नवदिल्ली> भारते पलाण्डुमूल्यस्य वर्धनं स्यात् इति आवेदनम्। तुर्किराष्ट्रात् भवति इदानीं भारते पलाण्डोः आनयनम्। किन्तु ततः  पलाण्डोः प्रेषणम् इदानीं  निवारितम् अस्ति इति कारणेन प्रतिशतं दशतः पञ्चदशपर्यन्तं (10% -15%)मूल्ये वर्धनं भविष्यति सूचना अस्ति अतिवृष्ट्‌या भारते कृषिनाशेन पलाण्डुमूल्यम् अधिकतया वर्धितम्  आसीत्। अतः भारतेन तुर्कीतः पालाण्डुम् अवतारणं कृतम्। किन्तु तुर्किराष्ट्रे आभ्यन्तरविपण्यां मूल्यवर्धनमभवत् इत्यनेन देशान्तरप्रेषणं तुर्किना निवारितम्।  जनुवरि मासस्य अर्धकालान्तरं भारते पलाण्डोः फलसङ्ग्रहकालः इत्यनेन मूल्यं न्यूनं भविष्यति इति व्यापारिवर्गाः वदन्ति। 

Wednesday, December 25, 2019


आदिशङ्करस्य जन्मभूमीतः द्विचक्रिकया अरुण् तथागतः। लक्ष्यं विश्वदर्शनम्।

   बाङ्कोक्> आभारतम् अटनं कृत्वा अद्वैतसिद्धान्तस्य संस्थापनं कृतवान् आसीत्  आदि शङ्करः। ततः पूर्वम् आविश्वं   स्नेहमन्त्रं वितीर्य प्रकाशं प्रसृतवानासीत्  श्री बुद्धः। इदानीं द्विचक्रिकया सह आदिशङ्करस्य जन्मभूमीतः अरुण् तथागतो नाम सञ्चारी यात्रां समारभ्य ताय् लान्ट् देशं प्राप्तवानस्ति। ब्रह्मदेशस्य स्नेहं स्वीकृत्यानन्तरं भवति ताय् लान्ट्स्थम् अटनम्।

    देशस्नेहादुपरि देशः स्नेहयुक्तः भवतु इति तेन स्वस्य मुखपुस्तिकायाः (फेस् बुक्) पुटे लिखितम्। जनानां जीवनरीतिः तेषां मर्यादा, जीवनोपाधिः, द्रष्टव्यानि सांस्कृतिकदृश्यानि प्रकृतिदृश्यानि च सः स्वस्य मुखपुस्तके यथाकालं  प्रकाशयति। बुद्धस्य अहिंसां स्वात्मसु धृतवन्तः शान्तशीलाः भवन्ति देशवासिनः इति सः स्वस्य मुखपुस्तिकायां लिखितवान्।   यात्रां समाप्य प्रतिगमनं कदा भविष्यति इति प्रश्नस्य अरुण तथागतस्य  प्रत्युत्तरं सस्मितं अन्यः प्रश्नः आसीत् - 'यात्रा कदापि न अवस्यति मार्गः अपि तद्वत् किल?' एवमुक्त्वा द्वि चक्रिकायां सः स्वस्य यात्राम् अनुवर्तितवान्।
बृहत् ओप्पना चरित्रपथे सरति।
     अतिप्रौढां संस्कृतभाषामिमां जनकीयपदवीमानेतुम् सहायकःमहान् तथा   विस्मयावहः प्रयत्नः  संभूत: केरलेषु। एष्याभूखण्डेषु प्रचलन् महान् कलामहोत्सव : भवति केरलशालाकलोत्सवः। वर्षेस्मिन् राज्यस्तरीय : विद्यालयकलोत्सव: २०१९ नवम्बर् २८, २९, ३०, डिसम्बर १ दिनाङ्केषु कासरगोट्‌ जनपदस्थे काञ्ञड्डाट् ग्रामे प्रचालितः केरलसर्वकारेण । कलोत्सवस्यास्य सांस्कृतिकोकोत्सववे  'बृहत् ओप्पना' इति नाम्ना संस्कृतम् ओप्पना समायोजितासीत्। माप्पिलगानस्य तथा ओप्पनागानस्य तालानुसारं  संस्कृतगानं विरच्य नृत्तरूपेण बृहत् कलारूपोगSयम् अवतारित : छात्रैः ।
    केरलं दैवस्य स्वदेशः इति प्रस्तावेन समारब्धे पद्ये केरलदेशस्य प्राचीनं प्रौढं देशचरितं तथा देशस्यास्य धर्मसहिष्णुतां सांस्कृतिकं महत्‍वं च प्रतिपादयति ।  विश्वमानविकतां प्रति  भारतस्य तथा केरलस्य योगदानप्रतिपादनं च संस्कृतपङ्‌क्तिषु विरच्य राष्ट्रमहिमानं द्योतयति। प्रलयेन पीडितस्य केरलस्य दुरवस्था,प्रकृतिनाशस्य तीव्रता, अतिजीवनस्य आवश्यकता, तथा मानवसौहार्दस्य प्रसक्तिश्च   गानेनानेन  स्मारयन्ति। 
   कासरगोट् जिल्लायां विद्यमाने तच्चङडाट् सर्वकारीय उच्च विद्यालये पठन्त्यायः एकोत्तर त्रिशतं विद्यार्थिन्य: बृहत् ओप्पनायां नृत्तम् अकुर्वन् । इदंप्रथमतया  संस्कृतभाषायां ओप्पनागीतं व्यरचयत् तच्चडड़ाट्, सर्वकारीयोच्चविद्यालयस्य संस्कृताध्यापक: डा.सुनिल् कुमार् कोरोत्त् वर्य: ।अस्मिन् कलारूपे इदंप्रथमतया चेण्टा, इडक्का इत्येतयो: वाद्ययो: प्रयोगः  कृतः इति सविशेषताम् चावहति बृहत्  ओप्पना ।अस्याः ओप्पनाया:, परिशीलक: तथा निदेशकः भवति जुनैद् मेट्टम्मल् संयोजकस्तु सजीवन् वेङ्ङाट्ट् I संस्कृतपङ्क्त्यनुसारं प्रथमतया अवतारिता ओप्पना इति ख्यातिं स्वायत्तीकृत्य बृहत् ओप्पना सहृदय हृदयमाकर्षति॥
भारते राष्ट्रियजनसंख्या पञ्जिकायै केन्द्रमन्त्रिसभायाः अनुमतिः।
-के.वि.रजीष्
     नवदहली> राष्ट्रियजनसंख्या पञ्जिकायै प्रधानमन्त्रिणः आध्यक्षे संवृत्तः मन्त्रिसभायोगः अनुमतिः दत्ता। २०२० मार्च्मासात् सितम्बर्मासपर्यन्तं  राष्ट्रे पूर्णतया जनसंख्यागणनाकार्यक्रमः प्रचलिष्यति। २०२१ तमे वर्षे अन्तिमं जनसंख्यागणनाफलं प्रकाशयिष्यति। एतदर्थं ८७५४ कोटिरुप्यकाणि दीयन्ते च। जनसंख्यापञ्चीकरणाय जङ्गमदूरवाणी-प्रयोगसंविधानं सज्जीकरिष्यतीति केन्द्रमन्त्री प्रकाश् जावदेकर् अवदत्। एतदर्थं जनैः या कापि रेखा वा न समर्पणीया इत्यपि मन्त्री असूचयत्। राष्ट्रिय-नागरिकत्वगणनायाः राष्ट्रिय-जनसंख्यापञ्जिकया सह सम्बन्धः नास्ति इति केन्द्रसर्वकारपक्षतः मन्त्रिणा सूचितम्। एवमेव राष्ट्रस्य विविधसेनाविभागानाम् संयोजनाय प्रतिरोधसेनाधिपस्य नियुक्तये च मन्त्रिसभायोगे निर्णयः स्वीकृतः वर्तते। भूगर्भजल-विनियोगाय 'अडल् जल्' इति नाम्ना सविशेषपरियोजनायै अपि मन्त्रिसभायोगः अनुमतिः दत्ता च।

Tuesday, December 24, 2019

कदलीस्तम्भात् जैवं पलास्तिकम्- सुप्रधानेन अनुसन्धानेन विजयम् अवाप्ताः वैज्ञानिकाः।
कदलीस्तम्भात् निर्मितं जैवं पलास्तिकम्I
     पलास्तिकं प्रकृतेः तथा जीविवर्गाणां च भीषा एव भवति। इमं विषयं  सर्वे जानन्ति च। किन्तु पलास्तिकं विना पुरतो गान्तुं न शक्यते अधुना। अस्मिन् सन्दर्भे मोदाय एका वार्ता अस्ति। ओस्त्रेलियस्य न्यू सौत् वेल्स् विश्व विद्यालयस्य प्राध्यापिके जयश्री आर्कोट्, मरीना स्टेन्सल् च  कदलीस्तम्भत्  नूतनं जैवं पलास्तिकं निर्मातुं शक्यते इति वदतः। 
   एते वैज्ञानिके कदलीस्तम्भात्  'नानोसेल्लुलोस्' विश्लेषणेन स्वीकृत्य पलास्तिकं निर्मितवत्‍यौ। पक्वफल लवनानन्तरं कदलीस्तम्भस्य आन्तरिक दण्डं स्वीकृत्य लघु उष्णेन शुष्कीकृत्य पुनः धूलीकृत्य तदनन्तरं संस्करण-क्रियया 'नानो सेल्लुलोस्‌' निर्माति। अनेन भक्ष्यवस्तूनाम् आच्छादकयुक्तं स्तरपलास्तिकं निर्मातुं शक्यते। जैवं इदं मृत्‌संयोगेन  जीर्णं भविष्यति इति सर्वेषां मोदाय भवति।

Monday, December 23, 2019

क्रिकेट् - भारतदलं प्रख्यापितम्।
-के.वि.रजीष्
    मुम्बय् > श्रीलङ्क-आस्ट्रेलियदलयोः प्रति क्रीडनाय भारतदलं प्रख्यापितम्। रोहित् शर्मणे मुहम्मद्षमये च अवकाशः कल्पितः वर्तते। ज्सप्रीत् बुम्रः, शिखर् धवानः, सञ्जु साम्सणः च संघे अन्तर्भूताः। शर्दुल् ठाकुरस्य नवदीपसैनेः च स्थानं संरक्षितम्। नायकस्थाने विराट् कोह्लिः अनुवर्तते।
झार्खण्ड् मध्ये महासख्यशासनम्।
-के.वि.रजीष्‌
         राञ्चिः> राञ्चिः> झार्खण्ड् नियसभानिर्वाचनस्य फलसूचनाः आगताः। जे एम् एम्, काण्ग्रेस्, आर् जे डि दलानां महासख्यं ८१ मध्ये ४६ स्थानेषु प्रामुख्यं सम्पाद्य शासनाधिकारं प्रति सरति इति सूचना। प्रस्तुतशासनसख्यस्य देशीयजनाधिपत्यसख्यस्य नेता भा जा दलं २५ स्थानेषु प्रामुख्यं समपादयत्।स्थानानां विषये प्रायः इतोऽपि परिवर्तनं भवेत्।महासख्यात् जे एम् एम् दलस्य षिबु सोरन् राज्यस्य मुख्यमन्त्री भविष्यति इति सूचना वर्तते। सः दुंक,बर्हात् मण्डलयोरपि विजयं प्रापयत्। भा जा दलस्य अधुनातनमुख्यमन्त्री रघुबर् दास् जाम्षड्पुर् ईस्ट् मण्डले पराजयत। प्रधानमन्त्री नरेन्द्रमोदिः महासख्याय अभिनन्दनं न्यवेदयत्। पञ्चवर्षं यावत् शासनाय अवसरं दत्तवत्यै झार्खण्ड् जनतायै प्रधानमन्त्री कृतज्ञतां च न्यवेदयत्। झार्खण्डस्य विकासाय केन्द्रसर्वकारः प्रतिज्ञाबद्धः इत्यपि प्रधानमन्त्रिणा स्पष्टीकृतम्।
भारत-वेस्ट् इन्टीस्दलयोः एकदिनात्मकक्रिकेट् परम्परायां भारतस्य विजयःI
-के.वि.रजीष्।

    कट्टक्> भारत-वेस्ट् इन्टीस्दलयोः एकदिनात्मकक्रिकेट् परम्परायाः अन्तिमक्रीडायां भारतस्य ४ क्रीडकानां विजयः। जयेनानेन एकदिनात्मकक्रिकेट् परम्परापि (२-१) भारतदलेन जिता वर्तते। ३१६ धावनाङ्कानां विजयलक्ष्यम् अनुगम्य प्रतिक्रीडनमारब्धं भारतदलं ४८.४ ओवर् मध्ये लक्ष्यं प्रापत्। भारतदलस्य कृते आरम्भकक्रीडकाभ्याम् शुभारम्भः दत्तः। रोहित् शर्मणा (६३) लोकेष् राहुलेन (७७) च प्रथमक्रीडकसहयोगे १२२ धावनाङ्काः प्राप्ताः। नायकेन विराट् कोह्लिना ८५ धावनाङ्काः प्राप्ताः। अपराजिते सप्तमे सहयोगे जडेजः (३९*) शर्दुल् ठाकुरः (१७*) च ३० निर्णायकान् धावनाङ्कान् समपादयताम्। वेस्ट् इन्टीस् दलाय नायकः कीरोण् पोलार्ड् (७४) निकोलास् पूरन् (८९) च उत्तमं प्रकटनम् अकुरुताम्।

Sunday, December 22, 2019

व्याजप्रचारणेषु मा पततु, नियमं पठित्वा अवगच्छन्तु - मोदी
    नवदिल्ली> नागरिकत्वनियम परिष्करणे व्याजप्रचारणं   क़ुर्वतः विमृश्य प्रधानमन्त्री मोदी अवदत्। नगरनक्सल् भीकराः कोण्ग्रस् दलीयाः च अनृतम् उक्त्वा माहम्मदीयान् कुमार्गं नयन्ति। भारत माहम्मद धर्मीयान् क्लेशे पातयितुम् अस्मिन् नियमे किमपि नास्ति। अतः व्याजप्रचारणे मनः मा भवतु। सर्वे शिक्षिताः भवन्ति।   नागरिकत्वनियम परिष्करणे वस्तुतः किमस्ति इति पठित्वा अवगच्छन्तु इति नरेन्द्रमोदिना उक्तम्। महात्मागान्धी कोण्ग्रस् दलं च मिलित्वा पाक्किस्थानीयान् न्यूनपक्षविभागस्थान् जनान् स्वागतीकृतवन्तौ आस्ताम्। किन्तु पश्चात्कोण्ग्रस् दलेन न प्रवृत्तम्। अधुना वयं वाग्‌दानान् प्रवृत्तिपथमानयामः। अभयार्थिनः अतिक्रामिणः च विभिन्नाः एव। अभयार्थिनः नागरिकतायै अर्थयन्तः सन्ति। अतिक्रामिणः तु निलीय दुष्कर्म कुर्वन्तः सन्ति इत्यपि मोदिना उक्तम्। रामलीला महाङ्कणे पथसञ्चलनाय समवेतान् अभिमुखीकृत्य  भाषमाणः आसीत् सः।

Saturday, December 21, 2019

नागरिकतानियम-परिष्करण-विधेयकं संवर्द्धकत्वं कृत्वा  शैक्षिकविचक्षणाः अपि।

 नागरिकतानियम-परिष्करण-विधेयक समर्थनं कृत्वा
अनुष्‌ठितं पदसञ्चचलनम्।
       नवदिल्ली> नागरिकतानियम-परिष्करण-विधेयकं विरुद्ध्य पथसञ्चलनादिकं एकस्मिन् पार्श्वे प्रचलिते सति, विधेयकस्य संवर्द्धकत्वं कृत्वा  शैक्षिकविचक्षणाः अपरे पार्श्वे तिष्ठन्ति। नलन्द विश्वविद्यालयस्य उपकुलपतिः सुनैन सिंह्‌, जे एन् यु  पञ्जीकरणाधिकारी प्रमोदकुमारः, वरिष्ठपत्रकारः रचयिता राज्यसभा सामाजिकः स्वपनदासगुप्तः, व्यवसायी शिशिर बजोरिया च तेषां संयुक्तपत्रिकाद्वारा नियम-परिष्करण-विधेयकस्य समर्थनं कृत्वा उक्तवन्तः।
     नियमोयं बङ्ग्लादेशं पाकिस्थानम् इत्येताभ्यां समागतानां न्यूनपक्ष विभागिनां धर्मिणाम्  अभिलाषपूर्तीकरणाय युक्तम्।  कोण्ग्रस्, सि पि एम् आदिभिः राजनैतिकदलीयैः पूर्वमेव  वाञ्छितं कार्यं भवति अयं नियमः। अतः सर्वकारः अभिनन्दनम् अर्हति इति तैः संयुक्ततया  हस्ताक्षरीकृपत्रिकायां लिखितमस्ति। असत्यवक्तॄणां चार्वाकाणाम् कौटिकायां (trap) मा पततु, भाययित्वा निगूढरूपेण भारतं कलहग्रस्तं कर्तुम् उद्युक्तानां प्रवृत्तिषु खेदम् अनुभूयते इति एतैः उच्चते। राष्ट्रे अन्ताराष्ट्रस्तरे च विद्यमानस्य   विश्वविद्यालयस्य शैक्षिकप्रवराः अनुसन्धाधृभ्यः च आहत्य शताधिकसहस्रं विद्वांसः  अस्मिन् समर्थनपत्रे  हस्ताक्षीकृतवन्तः सन्ति।

Friday, December 20, 2019

भारतस्य झार्खण्ड् राज्ये अद्य अन्तिमं निर्वाचनम्‌।
-के.वि.रजीष्‌
     राञ्चिः> झार्खण्ड् राज्ये नियमसभानिर्वाचनस्य पञ्चमः स्तरः अद्य प्रचलति। अवशिष्टेषु १६ मण्डलेषु एव निर्वाचनं प्रचलति। निर्वाचनफलं २३ तमे दिनाङ्के भविष्यत। अद्य सायं पञ्चवादनपर्यन्तं निर्वाचनप्रक्रियायाः समयः कल्पितः वर्तते।
पौरत्वप्रमाणीकरणं ललितम् - भारतसर्वकारः।
-के.वि.रजीष्‌
      नवदहली> राष्ट्रियपौरत्वप्रमाणीकरणविषये कस्यापि आशङ्का नावश्यकी इति भारतस्य आभ्यन्तरमन्त्रालयेन उक्तम्। पौरत्वप्रमाणीकरणाय निर्वाचनप्रक्रियायाः प्रत्यभिज्ञानपत्रं, आधार् पत्रं, विदेशयात्राधिकारपत्रं, चालकाधिकारपत्रं, रक्षाभोगप्रमाणपत्रं, जननप्रमाणपत्रं, भूमेः जन्माधिकारपत्रं, विद्यालयीयं प्रमाणपत्रं, सर्वकारेण दीयमानानि अन्यानि प्रमाणत्राणि च उपयोक्तुं शक्यन्ते इति भारतस्य आभ्यन्तरमन्त्रालयेन स्पष्टीकृतम्।
      पौरत्वप्रमाणीकरणाय पुरातनप्रमाणपत्राणि न समर्पणीयानि इत्यपि मन्त्रालयेन सूचितम्। अपि च परिष्कृतस्य राष्ट्रियपौरत्वनियमस्य संस्थापने भारतसर्वकारस्य कापि आशङ्का नास्ति इति आभ्यन्तरमन्त्रिणा अमित् षा महोदयेन प्रस्तावितम्।

Thursday, December 19, 2019

गुरुग्रहे चक्रवातः, नास संस्थायाः 'जूणो' इति बहिराकाशयानेन   चित्रं प्रेषितम्। 
     वातकगोलस्य गुरोः दक्षिणद्रुवस्य चित्रं संगृह्य प्रेषितम् 'जूणो'। चित्रस्य विशेषता किम् इति चेत्‌ तत्र सम्भूतस्य चक्रवातस्य चित्रं भवति इदम्I  गुरोः उपरितलात् ३५०० किलोमीट्टर् दूरतः कृतं द्वाविंशतितमं भ्रमणं नवम्बर् मासस्य तृतीयदिनाङ्के सम्पूर्णमभवत्। सौरोर्जेन प्रवर्तमानं जूणोयानं गुरोः छायातः संरक्षणाय प्रयत्नं कुर्वन्नवसरे  आसीत्  चित्रमिदं लब्धम्। मध्यभागे भ्रमणं कुर्वन्तं चक्रवातं परितः षट् चक्रवाताः पञ्चभुजरूपेण क्रमीकृतावस्थायां दृश्यन्ते। नूतनां इमां अवस्थाम् अधिकृत्य अनुसन्धानम् आरब्धम् इति वैज्ञानिकाः उक्तवन्तः।
 संस्कृताभियानम्
- प्रा. डॉ. विजयकुमार: मेनन्
कविकुलगुरु कालिदास-विश्वविद्यालयः, महाराष्ट्रट्रम्।
     नमांसि, कार्यकर्तु: जीवने ध्येयबद्धताया: कारणेन कार्यसातत्यं भवति, कार्यसातत्यस्य कारणेन ध्येयबद्धता वर्धते च। यथा दीपेन एव दीप: ज्वालयितुं शक्य:, तथैव स्वस्य उत्साहेन एव अन्यस्मिन् उत्साह: उत्पादयितुं शक्य:। (न तु भाषणेन,उपदेशेन वा) स्नेहेन एव स्नेह:, प्रेम्णा एव प्रीति:, विश्वासेन एव विश्वास:, स्वस्य आदर्शोदाहरणोपस्थापनेन एव अन्यस्मिन् आदर्श: यथा आनेतुं शक्य: तथा एव स्वस्य ध्येयबद्धतया एव इतरेषु अपि ध्येयबद्धताया: संवर्धनं शक्यम्। मित्राणि, तस्माद् वयं संस्कृतमातु: सेवार्थं सदा एव ध्येयन्यस्तमनस: स्याम। 

Wednesday, December 18, 2019

नागरिकत्वनियम-परिष्कारविषये सर्वोच्चन्यायालयेन केन्द्रसर्वकारं प्रति सूचना प्रदत्ता। 
   नवदिली> नागरिकत्वनियम परिष्कारविषये लब्धायां याचिकायां भारतस्य सर्वोच्चन्यायालयेन केन्द्रसर्वकारं प्रति सूचना प्रेषिता। जनुवरिमासस्य द्वितीय सप्ताहात् पूर्वं सर्वकारेण प्रत्युत्तरं दातव्यम्। याचिका जनुवरिमासस्य द्वाविंशति दिनाङ्के पुनरपि परिगणयिष्यति। सर्वोच्चन्यायालयस्य  मुख्यन्यायमूर्तेः आध्यक्षे आयोजिते पीठे एव याचिका अवलोकिता। नियमं स्तगयितुं न्यायालयेन न आदेशः न अयच्छत्।
पाकिस्थानस्य पूर्वराष्ट्रपतये परवेश मुषरफाय मृत्युदण्डः
  इस्‌लामबादः> पाकिस्थानस्य पूर्वराष्ट्रपतये परवेश मुषरफाय मृत्युदण्डः आदिष्टः। २००७ तमे शासनसंविधानं विगणय्य शासनं बलात् ग्रहीतवान् इति राष्ट्रद्रोहदोषाय पेषवार न्यायालयेन मृत्युदण्डः आदिष्टः। २०१४ तमे एषः दोषी इति न्यायालयेन निर्णीतः। २०१६ तम वर्षादारभ्य एषः दुबाय् देशे वसति। इदानीं तत्र चिकित्सायां वर्तते इत्यस्ति आवेदनम्। १९९९तम वर्षादारभ्य २००८ पर्यन्तम् आसीत् अस्य शासनकालः। तदा नवास् षेरीफः आसीत्  पाकिस्थानस्य प्रधानमन्त्री। २००७ तमे शासन संविधानम् अवमत्य आपातस्थितिं  स्थितिम् उद्घुष्टवान् सः इति विषयानुबन्धतया भवति प्रक्रमः। 
पत्रकाराणां कारागृहबन्धने चीनः प्रथमस्थानीयः।
हुवा चूनिङ्
   बैजिङ्> २०१९ तमस्य गणनामनुसृत्य पत्रकाराणां कारागृहबन्धने चीनः प्रथमस्थानीयः चीनस्य राष्ट्रपति षी जिन् पिन् वार्ता माध्यमानाम् उपरि कृतः अस्वतन्त्रता भवति कारागृहवासस्य  कारणम्। अष्टचत्वारिंशत् (४८) वार्तामाध्यम प्रवर्तकाः तेषाम् प्रवृत्तिं कृतवन्तः इति कारणेन इदानीं कारागृहवासम् अनुभवन्ति। अस्मिन् अनुसूच्याम्  ओस्ट्रेलियदेशीयः यङ् हेन्जिन् च अस्ति। चीनस्य विदेशकार्यमन्त्री हुवा चूनिङ् विषयमधिकृत्य वदति यत् इतःपर्यन्तं कारागृहस्थानां माध्यम प्रवर्ताकाणां गणना न कृता इति।
   विगते संवत्सरे तुर्किराष्ट्रस्य आसीत् प्रथमस्थानम्। इदानीं तुर्की द्वितीयस्थाने वर्तते,  सौदी, ईजिप्तः च पृष्ठतः स्तः

Tuesday, December 17, 2019

मुखं पिधाय जामियछात्रान् दण्डयन् रक्तवर्णयुतकधारी  कः? पृच्छति कट्जुः।
     नवदिल्ली> नागरिकताविधेयक-परिष्कारान् विरुद्ध्य प्रतिषेधितान् जामिया-मिलिययस्य छात्रान् दण्डयन् रक्तवर्णयुतकधारी  कः इति पृच्छति प्राक्तन-न्यायाधिपः मार्कण्डेय कट्जुः। जीन्स् ऊरुकं, रक्तवर्णयुतकं, क्रीडापादत्राणं, शिरस्त्राणं च धृत्वा वनितानामुपरि दण्डनं कृतवान् एकः। तस्य शिरस्त्राणम् तु आरक्षकाणां शिरस्त्राणसदृशं च आसीत्।  एषः शक्तया रीया वनितान् दण्डयत् आसीत् इति वार्ता माध्यमेषु समागतात् चित्रात् स्फुरति। आरक्षकाणां अङ्गवस्त्रं विना मुखं पिधाय आरक्षकैः सह स्थित्वा छात्रान् य़ः दण्डतिवान् सः कः इति वक्तुं यः कोऽपि शक्तः इति  उच्चन्यायालयस्य प्राक्तनः मुख्यन्यायमूर्तिः अपृच्छत्। मार्कण्डेय कट्जुः स्वस्य ट्विट्टर् पुटे एव तस्य प्रश्नं प्राकाशयत्।
वैद्युतविमानसेवा समारब्धा
      न्यूयोर्क्> सम्पूर्णवैद्युतविमानस्य सेवा समारब्धा। विश्वस्य प्रथमं वैद्युतविमानं भवति इदम्। प्रथमसेवा कानडा राज्यस्य फेसर् नद्याः नौकामुखतः कोलम्बियां प्रति आसीत् उड्डयनम्। सीप्लेन्  संस्थायाः हार्बर् एयर् इत्यस्य संस्थापकः ग्रेग् मेक्डोगालः विमानम् उड्डयितवानासीत्। षट्जनान् वोढुम्  अस्य क्षमता अस्ति।  
     वाणिज्यसेवायै उपयोक्तुम् उद्दिश्य निर्मितं भवति इदम्। पञ्चाशातधिक सप्तशत (७५०) अश्वशक्तियुतं माग्नि पञ्चशतं (५००) इति व्यवस्था एव विमानस्य शक्तिरूपेण वर्तते। विद्युत्कोशस्य साहाय्येन प्रवर्तमानस्य अस्य शब्द-मलिनीकरणमानम् अतिन्यूनं भवति। 

Monday, December 16, 2019

अग्निबाणपारीक्षा अमेरिक्केन क्रियते। रष्येन विप्रतिपत्तिः प्रकाश्यतेI
     मोस्को> अमेरिक्केन क्रियमाणम् अग्निबाणपरीक्षां विरुद्ध्य रष्यः  प्रतितिष्ठति। द्वौ मध्य-दूर आणवबाणौ एव अमेरिक्केन परीक्षायै सज्जं क्रियेते। परीक्षेयम् अन्ताराष्ट्र आणवनयानां लङ्घनं भविष्यति इति रष्यस्य सबाणसेनायाः 'कमान्टर् जनरल् सेर्जि काराकायेव् अवदत्। बाणयोः मध्ये प्रथमस्य १००० कि.मी परिधौ द्वितीयस्य ३००० कि. मी परिधौ च प्रहरक्षमता अस्ति। आणवशक्तिः अपि तयोः न भविष्यतः इति वक्तुं शक्तः कोऽपि नास्ति खलु  इति सेर्जि काराकायेव् पृष्टवान्। 
        गतसप्ताहे अमेरिक्केन भूतल बाणपरीक्षा  कृता आसीत्। सागरात् प्रयोक्तुं  क्षमतायुक्तस्य अस्य ५०० कि. मी सञ्चारक्षमता आसीत्। १९८७ तमे संवत्सरे उभयोः मिथः आणव-निर्व्यापन-सन्धौ हस्ताक्षरीकृतम् आसीत्। किन्तु अस्मिन् संवत्सरे अमेरिक्कः सन्धीतः प्रतिनिवर्तितवान्।
पान् पत्र-आधार् पत्रयोः परस्परबन्धनम् - अन्तिमदिनाङ्कः डिसम्बर् ३१
-के.वि.रजीष्
    नवदहली> राष्ट्रे प्रत्यभिज्ञानरेखयोः पान् पत्र-आधार् पत्रयोः परस्परबन्धनाय कल्पितः समयः अस्य मासस्य ३१तमे दिनाङ्के पर्यवसति। उच्चतरन्यायालयस्य निर्देशानुसारम् आयकरविभागेन जनेभ्यः पान् पत्र-आधार् पत्रयोः परस्परबन्धनाय डिसम्बर् ३१ पर्यन्तं समयः कल्पितः आसीत्। वर्षादौ आयकरनियमस्य १३९एए विभागः उच्चतरन्यायालयेन अङ्गीकृतः आसीत्। तदनन्तरम् आयकरसेवनादिकं भाविकालेऽपि लब्धुं पान् पत्र-आधार् पत्रयोः परस्परबन्धनम् आवश्यकम् इति विभागेन घोषितमासीत्।
प्रथमैकदिनक्रीडायां वेस्ट् इन्टीस् दलस्य विजयः।
      चेन्नै> भारत-वेस्ट् इन्टीस् दलयोः एकदिनक्रिकेटपरम्परायाः प्रथमक्रीडायां वेस्ट् इन्टीस् दलेन ८ क्रीडकैः भारतं पराजितम्। हेट्‌ मेयर् (१३९),षाय् होप् (१०२*) इत्यनयोः शतकप्रकटनं वेस्ट् इन्टीस्दलस्य विजयं सुकरमकरोत्। निकोलास् पूरन्(२९*) उत्तमं सहयोगम् अकरोत्। प्रथमं कन्दुकताडनं कृत्वा रिषभ् पन्त्(७१),श्रेयस् अय्यर्(७०) इत्यनयो: अर्धशतकप्रकटनेन केदार् जादवस्य(४०) सहयोगेन च भारतदलं ८ क्रीडकानां नष्टेन २८७ धावनाङ्कान् समपादयत्। प्रतिक्रीडनवेलायां वेस्ट् इन्टीस्दलं २ क्रीडकयोः नष्टेन ४७‌.५ ओवर् मध्ये लक्ष्यं प्रापत्।

Sunday, December 15, 2019

पर्यावरणशिखरसम्मेलनं पराजयं प्राप्नोति?
मड्रिड् [स्पेयिन्] >  अत्र सम्पद्यमानं पर्यावरणशिखरसम्मेलनं अङ्गराष्ट्राणाम् अनैक्येन पराजयं प्राप्स्यतीति शङ्का वर्तते। शुक्रवासरे समाप्यमाणा चर्चा राष्ट्राणां तर्कवितर्कैः शनिवासरे अपि अन्ववर्तत। 
  पर्यावरणव्यतियानमधिकृत्य राष्ट्राणां मतानि विभिन्नानीत्यतः पर्यावरणसन्धिप्रमाणीकरणाय चर्चा न प्राप्स्यतीति अभिज्ञैरुक्तम्।
भूमेः समीपेन गमिष्यति छिन्नग्रहः - भूमिः सुरक्षिता भविष्यति इति 'नास' 
     वाषिङ्‌टण्> दिसंबर् २६ दिनाङ्के बृहदाकारः एकः छिन्नग्रहः भूगोलस्य समीपेन गमिष्यति इति नास संस्थया उच्यते। 310442 (2000 CH59) इति ज्ञातः शिलाघण्डः २६ दिनाङ्के प्रभाते 07:54ന് (UTC) (2:54 a.m. EST) भूसमीपं प्राप्स्यति। समयेस्मिन्  भूमीतः 0.05 खगोलवैज्ञानिकमानम् अथवा 4.5 दशलक्षं मैल् दूरे भविष्यति इत्यपि नाससंस्थया  उच्यते।  919 तः ‍ 2,034 पादं यावत् अस्य व्यास: भविष्यति मन्यते। अस्य वेगः प्रति होरायां 27,500 कि. मी. इति अस्ति। दृष्टान्तत्वेन F16 जेट् युद्धविमानादपि १८ गुणित वेगेन भवति इति वक्तुं शक्यते।  २००० तमे संवत्सरे फेब्रुवरि द्वितीये दिनाङ्के लिनियर् सर्वे उपग्रहेण  छिन्नग्रहोयं प्रत्यभिज्ञातः। 

Saturday, December 14, 2019

पौरत्वनियमः - प्रत्याघातः निरीक्षणीयः इति यू एन्। 
नवदिल्ली > भारते समुपस्थितः पौरत्वपरिष्करणनियमः आधारेण विवेचनस्वभावयुक्त इति ऐक्यराष्ट्रसभायाः मानवाधिकारविभागेन प्रस्तुतम्। परिष्करणस्य आधारे संभव्यमाणाः प्रत्याघाताः निरीक्षणीयाः वर्तन्ते इति ऐक्यराष्ट्रसभायाः मानवाधिकारविभागस्य वक्ता जेरमि लोरन्स् इत्येषः उक्तवान्। भारतस्य अवस्थाः सूक्ष्मनिरीक्षणे वर्तन्ते। 
 अमेरिका, बङ्गलादेशः, जापान् इत्यादीनि विविधानि राष्ट्राणि भारतं प्रति स्वाशङ्कां प्राकाशयन्। गुहावत्यां प्रचाल्यमानं जापानी भारत शिखरमेलनं निरस्तम्। जापानस्य प्रधानमन्त्री आबे षिन्सो भारतं नागच्छति।
शक्तानां वनितानाम् अनुसूच्यां निर्मला सीतारामः अपि।    
-के.वि.रजीष्।
   नवदहली> विश्वस्य शक्तानां वनितानां पट्टिकायां भारतस्य धनकार्यमन्त्री निर्मला सीतारामः अपि स्थानं समपादयत्। फोब्स् मासिक्यां प्रकाशितायां शक्तानां शतं वनितानां अनुसूच्यां ३४ तमं स्थानमेव निर्मला सीतारामः प्रापत्। फोब्स् अनुसूच्यां निर्मलायाः प्रथमं प्रवेशनं भवतीदम्। निर्मलया सह एच् सि एल् मुख्यनिर्वाहककार्यकर्त्री रोषिणी नडार् मल्होत्रा, बयोकोण् स्थापका किरण् मजुन्दार् षा च यथाक्रमं ५४,६५ स्थानयोः वर्तेते। जर्मनिदेशस्य अध्यक्षा आञ्जलो मेर्कल् एव प्रथमस्थाने वर्तते। द्वितीयतृतीयस्थानयोः यथाक्रमं यूरोपीय केन्द्रवित्तकोशस्य अध्यक्षा क्रिस्टीना लगार्ड्, यु एस् जनप्रतिनिधिसभाध्यक्षा नान्सी पेलोसी च वर्तेते।
काश्मीरे लडाके च द्वौ एयिंस् आतुरालयौ।
 -के.वि.रजीष्
    श्रीनगर् > काश्मीरे लडाके च द्वयोः एयिंस् आतुरालययोः निर्माणाय केन्द्रसर्वकारस्य अनुमतिः। विषयमिमं केन्द्राभ्यन्तरसहमन्त्री जि.किषन् रेड्डि रेखासहितं लोकसभायां न्यवेदयत्। काश्मीरे लडाके च एयिंस् आतुरालयसहिताः अष्टौ वैद्यकलालयाः अपि संस्थाप्यन्ते इति मन्त्री  असूचयत्। दोद, कत्व, बारामुल्ल, अनन्त् नाग्‌, रजौरी, उद्दंपूर्, हन्द्वारा इत्यादिषु प्रदेशेषु वैयकलालयानां निर्माणप्रवर्तनानि आरब्धानि इत्यपि सः सभां न्यवेदयत्। जम्मूकाश्मीरस्य तथा लडाकस्य च समग्रविकासाय मोदिसर्वकारः प्रतिज्ञाबद्धः एवेति मन्त्री अवदत्।

Friday, December 13, 2019


भारतस्य प्रप्रथमः पलास्तिकरहितः विनोदसञ्चारकेन्द्रः भविष्यति कुमरकम्।
   कोट्टयम् (केरलम्)> स्फटिककूप्यां पेयं जलं, फलरसपानाय वेणुनिर्मिता पाननालिका - भारतस्य प्रप्रथमः पलास्तिकरहितः विनोदसञ्चारकेन्द्रः भवितुं सज्जताम् आवहति कुमरकं देशः। एकवारस्य उपयोगानन्तरं परित्यजन्तीं पलास्तिकर्निर्मतानाम् उत्पन्नानां बाधा उद्‌घोष्य तारवसतिगृहाणि प्रथमपदक्षेपः  कृतानि। प्रकोष्टेषु दीयमानेषु कूपीजलस्य स्थानेषु स्फटिककूप्यां पेयं जलं ददाति। पलास्तिक-पाननालिकायाः स्थाने फलरसपानाय वेणुनिर्मिता नालिकाः च दीयन्ते। अतिथीनां कृते पलास्तिकं विरुद्ध्य मनोभावोत्तेजनाय बोधपत्राणि वितीर्यन्ते। उत्तरदायित्व-विनोदयत्न-र्दौत्य नेतृत्वे चेम्बर् ओफ् वेम्पनाट् होट्टल्स् आन्ट् रिसेर्ट्स् (सि वि एच् आर्), ओल् केरला हौस् बोट् ओणेर्स् असोसियेषन् केरल ट्रावल् मार्ट् इत्याख्याः  सङ्घाः मिलित्वा योजनां प्रचालयन्तः।

Thursday, December 12, 2019

सौदिराष्ट्रस्य सैनिकोद्योगिनः अनुशीलनम् अमेरिक्केन निवारितम्।
  नवदिल्ली> सैदिराष्ट्रस्य सैनिकानां कृतेदीयमानं सायुधानुशीलनम्  अमेरिक्केन क्वचित् कालेभ्यः निवारितम्I आयुधानुशीलनं विमानोड्डयनानुशीलनं च निवारितयोः अन्तर्भवति। कतिपयदिनेभ्यः पूर्वं फ्लोरिडस्थे पेन्सकोल सैनिकविमाननिलये सौद्याः सैनिकोद्योगी त्रयान् नालिकाशस्त्रेण अमारयत् इत्यनेन भवति अयं प्रक्रमः। सौदिराष्ट्रस्य ३०० सौनिकाः इदानीं  यू एस् मध्ये अनुशीलनं कुर्वन्तः सन्ति। नूतनः निश्चयः एतान्  ग्रसति। सुरक्षा सम्बन्धतथा भवति नूतनः प्रक्रमः इति पेन्टगण् गणैः उच्यते। तथापि सैनिक छात्रेभ्यः पाठ्यक्रमानुसारम् आङ्गलभाषाध्यापनं, पाठ्य प्रवर्तनानि च अनुवर्तते इति च तैः उच्यते।

Wednesday, December 11, 2019

१४७५ कोटि डोलर् समाहृतः पीट्टर् ३५ वयसि दिवङ्गतः।
एषः खलु 'ऐस् बक्कट् चालञ्च्' परियोजनायाः प्रचोदकः। 

    आविश्वम् अतिप्रसिद्धा 'ऐस् बक्कट् चालञ्च्' परियोजनायाः प्रचोदकः पीट्टर् फ्रेट्स् (३५) दिवङ्गतः। अमिट्रोफिक् लाट्टरल् क्लिरोसिस् (AALS) इति रोगेण पीडितः आसीत्। ईदृशरोगेण पीडितानां  जनानां साहायाय एषः 'ऐस् बक्कट् चालञ्च्' परियोजना समारब्धवान्। हिमखण्डनिभृतं  द्रोणीजलं शिरसि प्रस्रवणं करणीयं तदनन्तरं त्रयान् एतदर्थं समाह्वनीयम् , यः समाह्वयितः सः हिमजलप्रस्रवणं करणीयं नो चेत्  १०० डोलर् रोग-बाधितानां समाश्‌वासनिधिं प्रति देयं   इत्यस्ति करणीयक्रमः। द्वावपि करणीयः इत्यस्ति करणीयं 'चालञ्च्'। 
     टों क्रूस्, स्टीवन् स्पिल् बर्ग्, बिल् गेट्स्, जोर्ज् बुष् इत्येते प्रमुखाः अस्यां भागं स्वीकृताः। मार्क् सुक्कर् बर्गः समाह्वानं स्वीकृत्य बिल्गेट्सं समाहृतवान् आसीत्। लक्षशाः जनाः परियोजनायां भागं स्वीकृताःl एवं १४७५ कोटि धनं समाहृतम् आसीत्।
नूतना लूता प्रत्यभिज्ञाता- मनुष्यचर्मनाशकारिणी एषा।

   मेक्‌सिक्को> मनुष्यचर्मनाशकारिणी विषयुक्ता लूता  प्रत्यभिज्ञता। नाषणल् ओट्टोणमस् यूणिवेर्सिट्टि ओफ्  मेक्सिको (UNM) इत्यस्य वैज्ञानिकैः एव लोक्सोसेल्स् टेनोच्टिट्लान् इति नूतनलूता प्रत्यभिज्ञाता। जैववैज्ञानिकः विश्वविविद्यालयस्य वरिष्ठाध्यापकः अलजान्ट्रो वालडेस मोण् ड्रागणः तस्यशिष्याः क्लोडिया नवारो, कारेन् सोलिस्, मयर कोर्टेस् वै अल्म जुवारस् च भवन्ति अनुसन्धानस्य पृष्टतःI गृहोपकरणेषु एव लूतायाः वास:। दंशनेन मृत्युः न भविष्यति चेदपि बालकेषु मृत्यु-कारणत्वेन वर्तते। दंशनेन चर्मस्य नाशः एव भविष्यति। विषशमनाय  मासानां चिकित्साक्रमः आवश्यकःl व्रणकिणः तु तथैव स्थास्यति च। वृष्टिकाले एव लूतायाः उपद्रवस्य अधिक्यम् अनुभूयते।   प्रत्यभिज्ञाता लूता इदानीं मेक्सिको प्रदेशेषु एव वर्तन्ते। अन्यत्रदेशात् अस्याः सन्निधिः न आवेदिता।
पौरत्वपरिष्करणविधेयकम् अद्य राज्यसभायाम्।
विधेयकं विरुध्य आराष्ट्रं प्रतिषेधः।
विधेयकं प्रतिषिध्य  त्रिपुरे जातः अक्रमः।
नवदिल्ली > केन्द्रसर्वकारेण लोकसभायां विजयीकृतं राष्ट्रियपौरत्वपरिष्करणविधेयकमद्य राज्यसभायामवतार्यते। तत्र विधेयकं विजेतुम् आवश्यकी अङ्गसंख्या भाजपादलाय पृथक् नास्तीत्यपि महानात्मविश्वासः प्रकाश्यते सर्वकारेण। विपक्षदला अपि विधेयकं पराभावयितुं महन्तं परिश्रमं कुर्वन्ति। 
आराष्ट्रं प्रतिषेधः। तथा च विधेयकं प्रतिषिध्य राष्ट्रे सर्वत्र राजनैतिक-सामाजिक-छात्रदलैः महान् प्रतिषेधः कृतः। उत्तरपूर्वराज्येषु बहुत्र अक्रमाः जाताः। पौरत्वं लभ्यमाणाः अधिनिवेशिनः स्वदेशस्य संस्कृतेः जीवनोपाधिनां च भीषारूपेण भविष्यन्तीति गोत्रसंघटनानामाशङ्का।

Tuesday, December 10, 2019

जाग्रतानिर्देशः तृणवत्कृतः। 
न्यूसिलान्टे अग्निपर्वतस्फोटनेन बहवः अप्रत्यक्षाः।
वेल्लिङ्टण् >  न्यूसिलान्ट् राष्ट्रे 'वैट् एेलान्ट्' नामके प्रदेशे अग्निपर्वतस्य  विस्फोटनेन बहवः विनोदसञ्चारिजनाः अप्रत्यक्षाः अभवन्। सोमवासरे प्रादेशिकसमयमनुसृत्य  मध्याह्ने सपादद्विवादने आसीदेषा दुर्घटना। तत्समये उपशतं जनाः तत्र सन्निहिताः तेषु अनेके अप्रत्यक्षा इति प्रधानमन्त्रिणा जसीन्ता आर्डेण् महाभागया निगदितम्। 
  वैट् ऐलान्ट् प्रदेशस्थः अग्निपर्वतः विस्फोटनप्रायः, अतः तत्स्थानं न सन्दर्शनयोग्यमिति आरक्षकैः शास्त्रज्ञैश्च  जाग्रतानिर्देशः कृतः आसीत्। तं तृणवत्कृत्वा एव विनोदसञ्चारिणः वैट्लान्टं प्राप्तवन्तः।
राष्ट्रिय-पौरत्वपरिष्कारविधेयकम् अङ्गीकृतम्। 

   नवदिल्ली> १९३ सामाजिकानाम् अनुज्ञया सह राष्ट्रिय-पौरत्वपरिष्कार विधेयकम् अङ्गीकृतम्। ८२ सामाजिकाः विषयेऽस्मिन् विप्रतिपत्तिः प्रकाशयन्तः आसन्। कोण्ग्रस्दलं विमृश्य आभ्यन्तरमन्त्रिणा अमितशाहेन विधेयकस्य अवतारणं कृतम्l प्रतिशतं ०.००१ आंशमपि न्यूनपक्ष विरोद्धो न भवति पत्रम् इति अमितशाहेन उक्तम्I भा ज पा अतिरिच्य शिवसेना, बिजु जनतादल, ए ऐ डि एम् के, टि डि पि, वैए एस् अर् कोण्ग्रस् च विधेयकावतरणस्य अनुकूलतया मतदानं कृतम्। कोण्ग्रस्, वामपक्षीयाः तृणमूलः एन् सि पि, मुस्लीं लीग् , डि एम् के  समाजवादि दलीयाश्च विरुद्धतया मतदानं कृतवन्तः च।

Monday, December 9, 2019

चन्द्रयानं ३ - २०२०नवंबर् मासे विक्षिप्यते।  

   बंगलूरु> तृतीयस्य चन्द्रयानस्य विक्षेपणाय ऐ एस् आर् ओ सज्जायते। २०२० नवंबर्  मासे  विक्षेपणं भविष्यति इति ऐ एस् आर् ओ संस्थया आवेदितम्।  विक्षेपणप्रयोगाय ७५ कोटि रूप्यकाणि अधिकतया दातव्यम्  इति भारतसर्वकारः  ऐ एस्‌ आर् ओ संस्थया अभ्यर्थितः। आहत्य ६६६ कोटि रूप्यकाणां व्ययः भविष्यति।
      चन्द्रयानं २ उपयुज्य चन्द्रस्य  दक्षिणध्रुवे अवतीर्य परीक्षणानि कर्तुमेव ऐ एस् आर् ओ संस्थया उद्दिष्टम् आसीत्। किन्तु मुदुलावतरणवेलायाम् अवतारकेन सह विद्यमानः आशयविनिमय-सम्बन्धः क्षणात् पूर्वं विनष्टम् आसीत्I

Sunday, December 8, 2019

न्यायालयव्यवहारः सामान्यजनेभ्यः अप्राप्यः भवति - भारतराष्ट्रपतिः।
 जोधपुरः> न्यायालय-व्यवहराः  अधिकधनव्ययोपेतानि सामान्यजनेभ्यः अप्राप्यः च भवन्ति इति भारतस्य राष्ट्रपतिना रामनाथकोविन्देन अवोचत्। राजस्थानस्य उच्चन्यायालयस्य नूतनपत्तनस्य उद्घाटनं निरूह्य भाषमाणः आसीत् सः। ''नीतिन्यायसञ्चालनं इति अधिकव्ययोपेतं भवति। विविधकारेन उच्च-न्यायालये सर्वोच्च-न्यायालये च सामान्य-जनेभ्यः अप्राप्यः च भवतिI दरिद्राय याचिकया अत्र  समागन्तुं शक्नोति वा? एषः प्रश्नः प्रसक्तः प्रधानतमः च भवति। कारणं तु अस्माकं शासन-संविधानस्य आमुखे व्यक्तीकृतः नीतिः सर्वेषां तुल्या इति तत्त्वम् अस्माभिः अङ्गीकृतम्'' राष्ट्रपतिः अब्रवीत्। सामान्यजनेभ्यः निशुल्कं नियमसेवाप्रापणम् अनिवार्यमिति महात्मा गान्धिनः वाचमपि उदृत्य भाषमाणः आसीत्‌ सः॥
   
नीतिनिर्वहणं प्रतीकाररूपेण न - सर्वोच्चन्यायाधिपः। 
न्याय.  एस् ए बोब् डे 

जोधपुरम्> प्रतीकारकर्मरूपेण नीतिनिर्वहणं न शक्यते इति भारतस्य सर्वोच्चनीतिपीठस्य मुख्यन्यायाधिपः एस् ए बोब् डे अवोचत्।  जोधपुरे राजस्थानराज्यस्य उच्चन्यायालयस्य नूतनं भवनसमुच्चयम् उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। प्रतीकाराधिष्ठिता नीतिः स्वाभाविकधर्मगुणादिरहिता स्यादिति सः अभिप्रैतवान्। नीतिः इत्येतत् तत्क्षणलभ्या नास्तीति तेन सूचितम्। 

  तेलुङ्काने पशुचिकित्सकां युवतीं   बलात्कारानन्तरं अग्निसात्कृतवन्तः अपराधिनः आरक्षकैः सह प्रतिद्वन्द्वे निहताः इति वृत्तान्तं परामर्शयन् आसीत्तस्य मतप्रकाशनम्।

Saturday, December 7, 2019

आर्थिकाभिवृद्धिः केवलं ५% इति रिसर्वबाङ्केन अङ्गीकृतम्। 
मुम्बई >  अस्मिन् संवत्सरे भारतस्य आर्थिकाभिवृद्धिः प्रतिशतं पञ्चमात्रं स्यादिति  भारतीय रिसर्वबाङ्केन [आर् बि ऐ] अङ्गीकृतम्। पूर्वं ६.१% वृद्धिः इत्यासीत् रिसर्वबाङ्कस्य अनुमानम्! राष्ट्रेण अभिमुखीक्रियमाणम् आर्थिकमान्द्यमधिकृत्य अन्ताराष्ट्रिय वित्तसंस्थाभिः, मूल्यनिर्णयनियोक्तृभिश्च [Ratting agency] कृतानां मूल्यनिर्णयानां स्पष्टीकरणमभवत्।
राहुलगान्धिनः प्रभाषणस्य विवर्तनेन तारायते सफा। 
राहुलगान्धिनः प्रभाषणं विवर्तनं कुर्वन्ती सफा फेबिन्। 
मलप्पुरं > केवलैकेन निमेषेन 
  करुवारक्कुण्ट् सर्वकारीय उच्चतरविद्यालये सफा फेबिन्  नामिका 'प्लस् द्वे' विद्यार्थिनी तारपदं प्राप्तवती। स्वविद्यालये शास्त्रपरीक्षणशालायाः उद्घाटनाय आगतः कोण्ग्रस् दलनेता तथा वयनाट् मण्डलस्य सदस्यः राहुलगान्धी स्वकीयाङ्गलप्रभाषणं कैरल्यां विवर्तयितुं छात्रेषु यः को$पि सन्नद्धः वेति सदस्यान् छात्रान् अपृच्छत्। कालविलम्बं विनैव दृढतरपदविन्यासैः दृढमनसा च सफा वेदिकां प्राप्ता। राहुलगान्धिनः प्रभाषणाय तया दत्ता   ग्राम्यसुन्दरमलयालपरिभाषा सदस्यैः करघोषेण स्वीकृता। प्रभाषणान्ते सन्तुष्टः राहुलः मधुरं प्रदाय सफायै अभिनन्दनमपि कृतवान्।
भारते स्त्रीविरुद्धदोषिणान् दण्डयतुं १००० अतिवेग-न्यायालयाः संस्थाप्यन्ते।
   नवदिल्ली> स्त्रीविरुद्धतया जायमानेषु अतिक्रमेषु तथा गुरुतरदोषेषु च नियमप्रक्रमाः विलम्बते इति कारणेन, नूतन-प्रख्यापनाय उद्युक्तो भवति नरेन्द्रमोदीसर्वकारः। आराष्ट्रं सहस्रम् (१०००) अतिवेग-न्यायालयानां संस्थापनाय सज्जतां करोति। स्रीविरुद्धातिक्रमेषु त्वरितवेगेन निर्णयः तथा दण्डः च भविष्यतः।  राष्ट्रे स्त्रीविरुद्घ अतिक्रमेषु नियमप्रक्रमाः  विलम्बते इति  जनानाम् अभिमतानि परिगणय्य भवन्ति नूतननिश्चयः।

Friday, December 6, 2019

डोणाल्ड ट्रम्पं दोषारोपणविचिन्तन विधेयं कर्तुं यू एस् प्रतिनिधिसभायाः प्रवक्न्त्रा अनुज्ञा प्रदत्ता। 
   वाषिङ्टण्> अमेरिक्कस्य राष्ट्रपतिं डोणाल्ड् ट्रम्पं दोषारोपण-विचिन्तन-विधेयं कर्तुं प्रक्रमान् सज्जीकर्तुं   यू एस् प्रतिनिधिसभायाः नियमायोगाय  अनुज्ञा   प्रदत्ता अस्ति। वार्तामिमां प्रवक्ता नान्सि पेलोसिना  उक्तम्। वस्तुतयः निस्तर्काः भवन्ति। स्वस्य वैयक्तिक-लाभाय राजनैतिक-लाभाय वा तेन अधिकारः दुर्विनियोगः कृतः इति नान्सि पेलोसि पत्रकारान् प्रति अवदत्। विंशत्युत्तर द्विसहस्र तमे (२०२०) सम्भव्यमाने राष्ट्रपतिनिर्वाचने ट्रम्पस्य प्रतियोगी भविष्यति पूर्वोपराष्ट्रपतिः  जोबैडः । अतः  तं तस्य पुत्रं च विरुद्ध्य प्रक्रमान् स्वीकर्तुंम् उक्रेन् सर्वकारस्योपरि ट्रम्पः सम्मर्दः अकरोत्। अनेन कारणोन भवति एनं विरुद्ध्य प्रक्रमः स्वीक्रियते इति नान्सि पेलोसिना  उक्तम्।

पेल् हार्बर् सैनिककेन्द्रे गोलिकाप्रहरः। भारतव्योमसेनाधिपः च अन्तर्बन्धितः।
    हवायि> अमेरिक्कस्य विश्व प्रसिद्धं पेल् हार्बर् सैनिककेन्द्रं प्रति गोलिकाप्रहरः अभवत्। द्वौ हतौ, बहवः व्रणिताः इति प्रादेशिक-वार्तामाध्यमैः आवेद्यते।  केषाञ्चन जनानां स्थितिः गुरुतरा वर्तते। प्रादेशिक समयः मध्याह्ने २: ३० वादने आसीत् घटना। गोलिकाप्रहरानन्तरम् अक्रमी स्वयं गोलिकाप्रहरं स्वीकृत्य मृतवान्I घटनानन्तरं सुरक्षिदलाः प्रदेशं परिवृताः। भारतस्य व्योमसेनाध्यक्षः आर् के एस् बह दुरियः अन्ये सेनाङ्गाः च तत्र आसन्। ते सुरक्षिताः इति च व्योमसेनाधिकारिणः न्यवेदयन्I अमेरिक्कस्य नाविक-व्योम संयुक्त निलयः भवति पोल् हार्बर् हिक्कम्I
भारतवेस्ट्इन्टीस्दलयोः प्रथम टि२० क्रिकेट् स्पर्धा अद्य।
   क्रिकेट्/ हैदराबाद् > वेस्ट्इन्टीस्दलस्य भारतपर्यटने प्रथम टि२० क्रिकेट् स्पर्धा अद्य हैदराबाद् मध्ये प्रचलिष्यति। सायं सप्तवादने भवति स्पर्धा। परम्परायां तिस्रः स्पर्धाः वर्तन्ते। २०२० तमस्य वर्षस्य टि२० विश्वचषकसपर्यां प्रति सज्जीकरणतया द्वे अपि दले अस्याः परम्परायाः कृते प्राधान्यं दीयेते। कीरोण् पोल्लार्डस्य नेतृत्वे आगतस्य वेस्ट्इन्टीस्दलस्य उपरि भारतदलस्य औन्नत्‍यं वर्तते।

Thursday, December 5, 2019

पि.चिदम्बरः विमोचितः। 
नवदिल्ली > ऐ एन् एक्स् मीडिया व्यवहारे गृहीतः भूतपूर्वः वित्तमन्त्री तथा कोण्ग्रस् दलनेता पि. चिदम्बरं कारागृहात् उपाधिभिः मोचितः। सर्वोच्चन्यायालयेन चिदम्बरेण समर्पिता प्रातिभाव्ययाचिका न्या. आर् भानुमत्याः आध्यक्षे विद्यमानेन नीतिपीठेन अङगाी्कृता।
भारतं मलेरियरोगमुक्तम् - लोकारोग्यसंस्था।

    नवदहली > भारते मलेरियरोगेण मृत्युं प्राप्तवतां संख्या प्रतिवर्षं न्यूनतां प्राप्नोति इति लोकारोग्यसंस्थायाः अवलोकनम्। २०१८ तमे वर्षे मलेरियरोगेण मृतवतां संख्या दशसहस्रात् न्यूनं भवति। एतत्तु प्रगतवर्षापेक्षया ४१% न्यूनं भवति इति लोकारोग्यसंस्थायाः अवलोकनं सूचयति। केन्द्रसर्वकारस्य रोगप्रतिरोधप्रर्वतनानि मलेरियबाधां प्रतिरोद्धुं सहायकानि अभवन् इति अवलोकनं सूचयति। राष्ट्रे मलेरियबाधितेभ्यः चिकित्सादिकं निशुल्कं भवति। अपि च प्राथमिकारोग्यकेन्द्रेभ्यः रोगप्रतिरोधविषये बोधप्रवर्तनान्यपि आयोजयन्त्यः भवन्ति।
ऐ सि सि टेस्ट् क्रीडकपट्टिका - भारतीयेभ्यः औन्नत्यम्।
    दुबाय् > दुबाय् मध्ये प्रवृत्ते योगे प्रकाशितायां पट्टिकायां भारतक्रीडकाः प्रथमदशस्सु स्थानं समपादयन्। कन्‍दुकताडकानां पट्टिकायां भारतस्य विराट् कोह्ली प्रथमः वर्तते। स्टीव् स्मित्, केन् विल्यंसः, चेतेश्वर् पूजारः च यथाक्रमं द्वितीय-तृतीय-चतुर्थस्थानेषु वर्तन्ते। कन्दुकक्षेपकाणां पट्टिकायां ओस्ट्रेलियस्य पाट् कम्मिन्स् प्रथमः भवति। कगीसो रबाड, जेसण् होल्डर्, नील् वाग्नर् च यथाक्रमं द्वितीय-तृतीय-चतुर्थस्थानेषु वर्तते। भारतस्य जस्प्रीत् बुम्रः, मुहम्मद् षमिः,आर्.अश्विन् च यथाक्रमं पञ्चमनवमदशमस्थानेषु भवन्ति।

Wednesday, December 4, 2019

काश्मीरे तुषारपर्वतभग्नेन चत्वारः सैनिकाः मृताः।
श्रीनगर् > काश्मीरे सीमनि नियन्त्रणरेखायाः समीपं ताङ्दार्, गुरेस् इत्यनयोः प्रदेशयो: तुषारपर्वतपतनेन चत्वारः सैनिकाः मृताः। अनेके अदृष्टाः च अभवन्। रक्षाप्रवर्तनानि अधुनापि अनुवर्तन्ते।
धूम्रपः न चेत् इयम् उद्योग संस्था  वेतनसहितानां षट्  दिनानां विरामाः अधिकतया दास्यति। 
      टोकियो> धूम्रपानशीलरहितानाम् उद्योगिनां कृते जपानस्य  पियाल इति उद्योगसंस्थया सवेदनं षट्दिनानाम् अधिकानि विरामदिनानि दास्यन्ते| टोकियो केन्द्रीकृत्य प्रवर्तमाना संस्था भवति 'पियाल इन् कोर्परेट्'I कर्मचारिणः इदानीं सन्तुष्टाःI  बहुलाट्टगृहस्य २९ तमे अट्टे भवति उद्योगसंस्था। धूम्रपानप्रियाः उद्योगिनः तदर्थ भूतले विद्यमानं धूम्रप्रकोष्टं गत्वा प्रत्यागमनाय पञ्चदशनिमेषाः आवश्यकाः। अनेन प्रवृत्तिसमयः नष्टः भविष्यति इति ज्ञात्वा एव एषः मार्गः स्वीकृतः इति। संस्थाधिपः टकावो असूकः अवदत्I इदानीं सामान्येन जापानस्य उद्योगसंस्थाः  कर्मकरान् धूम्रपानात् प्रत्यानेतुं यत्नं कुर्वन्तः सन्ति।
एकराष्ट्रम् एकं भक्ष्यधान्यवितरणपत्रम् - परियोजना जूण् मासात् आरभ्यते।
    नवदहली>  केन्द्रसर्वकारस्य,एकराष्ट्रम् एकं भक्ष्यधान्यवितरणपत्रम् इति सुप्रधानपरियोजना अग्रिमजूण्मासात् आरभ्यते इति भक्ष्यमन्त्री राम्विलास् पास्वान् अवदत्। अनया परियोजनया राष्ट्रे यस्मिन् कस्मिन्नपि प्रदेशे वा भवतु सर्वकारस्य भक्ष्यधान्यवितरणकेन्द्रेभ्यः भक्ष्यपदार्थान् क्रेतुं शक्यते। आधार् पत्रिकां भक्ष्यधान्यवितरणसहायकेन इ-पोस् यन्त्रेण सह सम्बन्ध्य परियोजनायाः अस्याः प्रवर्तनमारभ्यते इति मन्त्रिणा सूचितम्। तदर्थं राष्ट्रे सर्वेष्वपि भक्ष्यधान्यवितरणकेन्द्रेषु इ-पोस् द्वारा भक्ष्यधान्यवितरणं दृढीकरिष्यति इत्यपि मन्त्री असूचयत्।

सविशेषसुरक्षासंघस्य सेवनं प्रधानमन्त्रिणे एव। 
     नवदहली > शक्ते प्रतिषेधे सत्यपि सविशेषसुरक्षासंघसम्बन्धं नियमपत्रं राज्यसभया अपि अङ्गीकृतम्। पूर्वं नियमपत्रस्योपरि केन्द्रसर्वकारेण लोकसभायाः अङ्गीकारः प्राप्तः आसीत्। १९८८ तमवर्षस्य सविशेषसुरक्षासंघनियमस्य परिवर्तनमेव सर्वकारेण कृतं वर्तते। नूतननियमानुसारं सविशेषसुरक्षासंघस्य सेवनं प्रधानमन्त्रिणे एव लभ्यते।

Tuesday, December 3, 2019

शिवाङ्गी भारतीयनौसेनायाः प्रथमा विमानचालका। 

 कोच्ची > बीहारस्वदेशीया शिवाङ्गी नामिका चतुर्विंशतिवयस्का भारतीयनाविकसेनायाः प्रथमा वनिताचालकरूपेण [सब् लफ्टनन्ट्] कोच्ची नाविककार्यालये दायित्वं स्वीकृतवती। 
  जय्पुरस्थे 'माल्विया  नेषणल् इन्स्ट्ट्यूट् आफ् टेक्नोलजी' संस्थायां एम् टेक् छात्रत्वे २०१८ तमे वर्षे आसीत् शीवाङ्ग्याः नाविकसेनाप्रवेशः। विमानचालने औत्सुक्यमासीत् हेतुः। विद्यालयाधिकारिरूपेण [Principal] कार्यं कुर्वतः हरिभूषणसिंहस्य प्रियङ्कायाः पुत्री भवति शिवाङ्गी। 
विक्रं लान्टर् इत्यस्य अवशिष्टाः दृष्टाः इति 'नास'

   वाषिङ्टण्> चन्द्रानुसन्धानाय निर्मितस्य चन्द्रयानं २ इत्यस्य मृदुलावतरणाय निर्दिष्टः विक्रं लान्टर् इति भागः नासया दृष्ट:। मृदुलावारणकाले आशयविनिमय-विनाशनेन विनष्टस्य विक्रममृदुलावतार्यस्य स्थितिमधिकृत्य इतःपर्यन्तम् अज्ञातम् असीत्I सेप्तम्बर् ७ दिनाङ्‌के अवतरणवेलायाम् आसीत् आशयविनिमयाेपाधेः नाशः जातः। अवतारकस्य भग्नावशिष्टान् तथा अवतारकस्य पतनेन चन्द्रोपरितले जातस्य मृत्व्यत्ययः च विशेषाध्ययनं कृत्वा आसीत्  नास संस्थया चित्रं बहिः प्रकाशितम्। नास संस्थायाः एल्. आर्. ओर्बिट्टर छायाग्राह्या चित्रं गृहीतम्। विक्रमस्य पतनात्‌ पूर्वं ततः च जायमानस्य प्रतलस्य व्यत्ययान् अध्ययनं कृत्वा वैज्ञानिकेन षण्मुख-षण्मुखेन स्वाभिमतं प्रकाशितम्।