OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, January 31, 2020

कोरोण विषाणुः- आविश्वं जाग्रतानिर्देशः प्रसारितःI
चीनराष्ट्रे ११३ जनाः मृताः।

     जनीव> चीनस्य कोरोण विषाणुव्यापन घटनायां विश्वस्वास्थ्यसंगठनेन आविश्वं सूचना प्रसारिता। चीनराष्ट्रस्य बहिरपि रोगाणुः व्याप्ताः इत्यनेन भवति अयं प्रक्रमः इति अध्यक्षः टड्रोस् अदानम् इत्याख्यः जनीवायाम् उक्तवान्। २१३ जनाः इतःपर्यन्तं मृताः। आविश्वं ९७०० जनाः कोरोण विषाणुग्रहणेन दूयमानाः सन्ति। रोगग्रस्तेषु भूरि जनाः चीनराष्ट्रे एव। इदानीं २० राष्ट्रेषु रोगाणुः व्याप्ता अस्तिI भारते केरलराज्ये एका छात्रा रोगाणुग्रस्था अस्ति। 
चीनदेशस्य वुहाम्प्रदेशस्थान्  भारतीयान् शुक्रवासरे भारतम् आनेष्यति।
के.वि.रजीष्
नवदहली > चीनदेशे कोरोणरोगाणुबाधितात् वुहाम्प्रदेशात् विश्वराष्ट्राणि स्वपौरान् तत्तद्राष्ट्रं प्रति आनेतुम् आवश्यकव्यवहारान् आरभन्त। वुहाम्प्रदेशस्थान् भारतीयान् प्रायः शुक्रवासरे भारतं आनेष्यति इति भारतस्य विदेशकार्यमन्त्रालयाधिकृतैः सूचितम्। एतत्संबन्धितया निर्देशादिकं चीनदेशस्थात् भारतीयस्थानपतिकार्यालयात् वुहाम्प्रदेशस्थेभ्यः भारतीयच्छात्रेभ्यः दत्तं वर्तते। एतदर्थं सविशेषतया सज्जीकृतं विमानं श्वः चीनदेशं प्रति प्रस्थास्यति। प्रथमं वुहाम्प्रदेशात् भारतीयान् आनेष्यति, ततः परं हुबै मण्डलस्थान् भारतीयान् अपि आनेष्यति। एतदर्थं भारतसर्वकारेण भारतस्थेन चीनस्थानपतिकार्यालयेन सह सम्पर्कः अनुवर्तते च।

Thursday, January 30, 2020

कोरोणा विषाणुना १७० चीनाः मृताः। राष्ट्रान्तरेषु ७७११ जनाः पीडिताः सन्ति।

   बैजिङ्‌> कोरोणा विषाणुः नियन्त्रणातीतः वर्तते। अनेन विषाणुना १७० चीनाः मृताः सन्ति। राष्ट्रान्तरेषु ७७११ जनाः पीडिताः सन्ति। किन्तु मृतानां सङ्ख्या इतोऽपि अधिकाः स्युः इत्याशङ्क्यते।  ११५ जनाः रोगान्मुक्तो भूत्वा आतुरालयात् गतवन्तः इति चीनस्य स्वास्थ्यमन्त्रालयेन उक्तम्। इदानीं १७ राष्ट्रेषु रोगः व्याप्तः इत्यावेदनानि सूचयन्ति। चीनस्थस्य गूगिलस्य कार्यालयाः होङ्कोङस्थः ताय्वानस्थः च कार्यालयाः च कीलिताः। माक्डाणाल्डस्य तथा अन्येषां च प्रमुखानां भक्ष्यशालानाम् अपि पिधानं कृतम् ।  विषाणु-सङ्‌क्रमणः आर्थिकमण्डलेभ्यः बाधारूपेण भविष्यति इति आर्थिकविचक्षणैः अनुमन्यते।
क्रिकेट्-भारतस्य तृतीयः विजयः परम्परायाम् अजय्यता च। 
-के.वि.रजीष्
    हामिल्टण् > न्यूसिलण्ट्दलं प्रति प्रचाल्यमानायाः टि२० क्रिकेट् परम्परायाः तृतीयक्रीडायां 'सूपर् ओवर्' मध्ये भारतदलस्य विजयः। क्रिकेट् आस्वादकान् उद्‌वेगभरितान् कृतायां क्रीडायां 'सूपर् ओवर्' मध्ये १८ धावनाङ्‌कानां लक्ष्यं भारतेन क्रीडकनष्टं विना प्राप्तम्। अन्तिमकन्दुकद्वये षट्कं सम्पाद्य रोहित् शर्म (१५*) भारतविजयं सुकरम् अकारयत्। क्रीडायां प्रथमं कन्दुकताडनं कृत्‍वा भारतदलेन निश्चिते २० ओवर् मध्ये ५ क्रीडकानां नष्टेन १७९ धावनाङ्काः प्राप्ताः। भारताय रोहित् शर्म(६५), राहुलः(२७) च प्रथमसहयोगे ८९ धावनाङ्कान् प्राप्तवन्तौ। नायकः कोह्लिः(३८) उत्तमं प्रकटनं प्रादर्शयत्। प्रतिक्रीडनवेलायां  न्यूसिलण्ट्दलाय नायकः केन् विल्यम्सण् ९५ धावनाङ्कान् प्रापत्। गुप्टिलः ३१ धावनाङ्कान् प्रापत् च। अन्येषां प्रकटनं निराशापूर्णमासीत्। तेन च ६ क्रीडकानां नष्टेन १७९ धावनाङ्काः एव न्यूसिलण्ट्दलेन प्राप्ताः।  अङ्कानां तुल्यता जाता इत्यतः क्रीडा 'सूपर् ओवर्' चक्रं प्रविष्टा।  'सूपर् ओवर्' मध्ये प्रथमं क्रीडितुम् अवसरं प्राप्य न्यूसिलण्ट्दलं १७ धावनाङ्कान् प्रापत्। प्रतिक्रीडनवेलायां भारतदलेन क्रीडकनष्टं विना २० धावनाङ्कान् प्राप्य क्रीडा जिता। अनेन विजयेन भारतदलं परम्परायाम् अजय्यतां च (३-०) प्रापत्।

Wednesday, January 29, 2020

कोरोणरोगाणुबाधा- दहलीमध्ये त्रयः जनाः निरीक्षणे।
-के.वि.रजीष्
     नवदहली > चीनदेशसन्दर्शनात्परं भारतं प्रत्यागताः कोरोणरोगाणुबाधिताः इति मन्यमानाः त्रयः जनाः निरीक्षणे वर्तन्ते। एते दहलीस्थे राम् मनोहर् लोह्य आतुरालये सविशेषपरिचरणविभागम् प्रवेशिताः। एतेषु एकः गतमासे अपरौ द्वौ गतसप्ताहे च चीनदेशात् भारतं प्रत्यागगताः। आतुरालयप्रवेशवेलायाम् एते ज्वरेण, कासेन च पीडिताः आसन्। एतेषां रक्तांशाः परीक्षणाय पूने वैरोलजि इन्स्टिट्यूट् मध्ये स्वीकृताः वर्तन्ते। राष्ट्रे कोरोणरोगाणुभीतेः सन्दर्भे अस्मिन् रोगप्रतिरोधचिकित्सायै राम् मनोहर् लोह्य आतुरालयः सर्वसज्जः भवतीति आतुरालयाधिकृतैः सूचितम्।

Tuesday, January 28, 2020

कोरोण विषाणुव्यापनं नियन्त्रणातीतम् - पूर्वसूचनया विश्वस्वास्थ्यसंस्था।

   जनीव>कोरोण विषाणुव्यापनं नियन्त्रणातीतम्  वर्तते इति  विश्वस्वास्थ्यसंस्था। अत्यापत्करम् भविष्यति विषाणुव्यापनम् इति  विश्वस्वास्थ्यसंस्थया पूर्वसूचना प्रदत्ता। चीन राष्ट्रे इदानीं १०० मानवाः रोगेण मृताः। चीनतः समीपराष्ट्रेषु च रोगः आविष्टः। लोके सर्वत्र विमाननिलयेषु सञ्चारिणः रोगग्रस्थाः वा इति आवेक्षणीयः इति संयुक्तराष्ट्रसभया (UN) निर्दिष्टः। २०१४ तमे  आफ्रिक्क भूखण्डस्थेषु राष्ट्रेषु ११३००० जनाः एबोल विषाणुना हताः आसन्।

Monday, January 27, 2020

टि२० क्रिकेट्- भारतस्य द्वितीयः विजयः
- के.वि.रजीष्
     ओक्लण्ट् > न्यूसिलण्ट्दलं प्रति द्वितीयटि२० क्रीडायां भारतस्य ७ क्रीडकानां विजयः। क्रीडायां प्रथमं क्रीडितुम् अवसरं प्राप्य न्यूसिलण्ट्दलं निश्चितोवर् मध्ये ५ क्रीडकानां नष्टेन १३२ धावनाङ्‌कान् प्रापत्। न्यूसिलण्ट्दलाय गुप्टिल्(३३), सीफेर्ट्(३३*), मण्रो(२६), टेय्लर् (१८) च सामान्यं प्रकटनं प्रादर्शयन्। प्रतिक्रीडनवेलायां १७.३ ओवर् मध्ये केवलं त्रयाणां क्रीडकानां नष्टेन भारतं लक्ष्यं प्रापत्। भारताय राहुलः पुनरपि अर्धशतकं(५६*) प्रापत्। श्रेयस् अय्यर् (४४), कोह्लिः(११) च उत्तमसहयोगं दत्तवन्तौ। क्रीडायाः सर्वेष्वपि स्तरेषु भारतेन औन्नत्‍यं संरक्षितम्। अनेन जयेन पञ्च क्रीडानां परम्परायां भारतं(२-०) अग्रे वर्तते।
राष्ट्रस्य प्रगतिः यूनां हस्तेषु, गान्धिनः उपदेशान् स्वीकृतैः स्वस्य कर्म समीचीनतया  पूर्णतया च कर्तुं शाक्यते इति -राष्ट्रपतिः रामनाथ कोविन्दः।
   नवदिल्ली> राष्ट्रस्य प्रगतिः यूनां हस्तेषु भवति इति भारतस्य राष्ट्रपतिना रामानाथकोविन्देन  उक्तम्। यूनां प्रवर्तनेन राष्ट्रं प्रथमस्थानं  प्राप्‌स्यति इत्यपि  रामनाथकोविन्देन उक्तम्I राष्ट्रस्य ७४-तमे गणतन्द्रदिने राष्ट्रं प्रति भाषमाणः आसीत् सः। २१ शताब्दस्य तृतीये दशके भारतीयानां प्रगतेः कालोऽयम्। वैज्ञानिकविद्यायाः सदुपयोगेन युवानः ज्ञानसम्पन्नाः  आत्मविश्वाससम्पन्नाः च अभवन्। राष्ट्रस्य धार्मिक-मूल्यानि राष्ट्रतत्परतां च मनसि निधाय भवन्तु भविष्यकालप्रवर्तनानि इत्यपि राष्ट्रपतिना युवानः उपदिष्टाः।

Saturday, January 25, 2020

निर्वाचन-प्रत्यभिज्ञापत्रम् आधारपत्रेण सह बन्धितुं नियमनिर्माणाय भारतसर्वकारः।

   निर्वाचनायोगास्य-प्रत्यभिज्ञापत्रम् आधारपत्रेण सह बन्धितुं नियमनिर्माणाय भारतसर्वकारेण आलोच्यते। सभायां विधेयकस्य अवतारणात् पूर्वं विषयनिर्धारणसभायाः अनुज्ञायैः निश्चितम्। केन्द्रनियम-आयोगेन प्रक्रमाः समारब्धाः। निर्वाचन-प्रत्यभिज्ञापत्रम् आधारपत्रेण सह बन्धितुं निर्देशः निर्वाचनायोगेन निवेदितः।  एकस्य नाम विभिन्नेषु मण्डलेषु मतदातॄणां सूचिकायाम् भविष्यति, तद्वत् मतदानं स्यात् इत्‍यादि दोषान् परिहर्तु मुद्दिश्य भवति निर्वाचनायोगस्य निर्देशः। एतदर्थं जनप्रतिनिध्यनियमे परिकारः आवश्यकः। जनुवरी मासे ३१ दिनाङ्के आयोक्ष्यमाणेभ्यः  अर्थसङ्कल्प मेलनात् पूर्वं आमुखरूपं निर्धार्य विषयनिर्धारणसभायाः पुरतः समर्पयितुं शाक्यते इति उद्योगिनः वदन्ति।
टि२० क्रिकेट्- भारतस्य विजयः।
-के.वि.रजीष्
      ओक्टण्ट् >  न्यूसिलण्ट् पर्यटने भारतस्य शुभारम्भः। प्रथमटि२० क्रिकेट् क्रीडायां भारतं ६ क्रीडकानां विजयं प्रापत्। धावनाङ्कानां वृष्टिः जातायां क्रीडायां न्यूसिलण्ट्दलं ५ क्रीडकानां नष्टेन २०३ धावनाङ्कान् प्रापत्। न्यूसिलण्ट्दलाय मण्रो(५९), रोस्टेय्लर् (५४), विल्यम्सन् (५१), गुप्टिल् (३०) चेति क्रीडकाः उत्तमप्रकटनं प्रादर्शयन्। प्रतिक्रीडनवेलायां भारतं ४ क्रीडकानां नष्टेन लक्ष्यं (२०४) प्रापत्। भारताय श्रेयस् अय्यर् (५८*), राहुलः (५६), कोह्लिः (४५) पाण्डे (१४*) च धावनाङ्कान् प्राप्ताः। अनेन जयेन पञ्च क्रीडानां परम्परायां भारतम् (१-०) अग्रे वर्तते।

Friday, January 24, 2020

'कोरोण' रोगव्यापनम् - चीनदेशे वुहान्‌ नगरं पिधानं कृतम्।
-के.वि.रजीष्

    नवदहली> 'कोरोण' रोगाणु प्रभवस्थानमिति संशयन्तं वुहान् नगरं प्रति गमनागमनम् अधिकृतैः प्रतिरुद्धम्। चीनदेशे कोरोणरोगेण १७ जनाः मृताः अभवन्। जनाः नगरात् बहिः मा गच्छन्तु इति अधिकृतैः निर्देशः दत्तः च। प्रदेशस्थं सर्वमपि गतागतसंविधानं आंशिककालपर्यन्तं बन्धितं वर्तते। ताय्लाण्ट्, ताय्वान्, सौत्कोरियः, जापानः, सौदि अरेब्यः इत्यादिषु राष्ट्रेषु अपि कोरोणरोगः व्याप्तः अभवत्

Thursday, January 23, 2020

भारते 'कोरोण' रोगाणुसङ्क्रमणम् नास्ति- स्वास्थ्यमन्त्रालयः।
- के.वि.रजीष्
        नवदहली> विश्वे बहुत्र 'कोरोण' रोगाणुसङ्क्रमणम्  जाते सन्दर्भे भारतमपि निरीक्षणं प्रतिरोधसज्जीकरणं च शक्तम् अकरोत्। निरीक्षणसम्बन्धतया ४३ विमानेभ्यः ९५१६ यात्रिकाणां वैद्यनिरीक्षणमकरोत्। तस्मिन् यः कोऽपि कोरोणरोगग्रस्तः इति न  दृष्टम् केन्द्रस्वाास्थ्यमन्त्रालयेन स्पष्टीकृतम्। दहली, मुम्बै, कोल्कत्त, चेन्नै इत्यादिषु प्रमुखवैमानिकसङ्केतेषु एव यात्रिकाणां वैद्यनिरीक्षणं सञ्जातम्। अग्रिमदिनेषु अन्येषु प्रमुखकेन्द्रेष्वपि निरीक्षणादिकार्याणां व्यापनं करिष्यतीति मन्त्रालयवक्त्रा सूचितम्। तथापि, चीनदेशे कोरोण रोगाणुग्रस्थानां संख्या १७ अभवत्।

Wednesday, January 22, 2020

६०० सस्यानि ९१ चित्रशालभाः, ५४ पक्षिवर्गाः, इयं छात्राणां वनपाठशाला।

       तिरुवनन्तपुरम्> श्रीकण्ठपुरम् सर्वकारीय उच्चतरविद्यालये जैववैविध्य - उद्याने दृश्यानि विशिष्टानि सन्ति। षट् शतं (६००) सस्यानि एकनवतिः (९१) शलभवर्गाः, चतुष्पञ्चाशत्  पक्षिवर्गाः एवम् अनेकेषां जीविनां नामवैजात्येन सूचिका दीर्घा अस्ति।  श्रीकण्ठपुरम्  बस् निस्थानतः सार्धत्रि- कि.मी मात्रं भवति छात्राणाम्  इदं जैव-वैविध्योद्यानं प्रति।
      परिस्थितिसंरक्षणस्य पाठम्  पुस्तकात् बहिः साक्षात् अध्येतुं छात्रेभ्यः  सन्दर्भ: लब्धः इत्यस्ति प्राधान्यम्I 'एकर्'चतुषटयवि

Monday, January 20, 2020

परीक्षायाः अङ्कादपि जीवने मूल्यवत् सन्ति कानिचित्l परीक्षा पे चर्चायां नरेन्द्रमोदिना उक्तम्।
         नवदिल्ली> पराजयः विजयस्य प्रथमसोपानः इति चन्द्रयानं द्वे इत्यस्य उदाहरणत्वेन नरेन्द्रमोदिना सूचितः। परीक्षा पे चर्चा २०२० इति कार्यक्रमे छात्रान् प्रति भाषमाणः आसीत् सःI जीवनं केवलं परीक्षा न। परीक्षायाः अङ्कादुपरि मूल्यवत् सन्ति कानिचित् जीवने इति सः छात्रान् उपदिशत्l मेक् इन् इन्द्या इति समारंभं विजयं प्राप्तव्यम्। तदर्थं २०२२ संवत्सरानन्तरं भारतोत्पन्नानि वस्तूनि क्रेष्यामि इति निश्चयं  कर्तुं शक्यते वा?  अस्माभिः मेक्‌ इन् इन्द्या इति समारंभः प्रचोदनीयः। अयं अस्माकम् आर्थिकावस्थां शक्तं कारयेत् इत्यपि तेनोक्तम्।
दिनोसर् जीविवर्गाणां कालतः प्राक्तनाः 'पैन्' वृक्षाः वनाग्नीतः संरक्षिताः।
    सिड्णि> ओस्ट्रेलियराष्ट्रे दुरापन्नायाः वनाग्नि-दुर्घटनायाः वोलमि इति वृक्षविशेषः संरक्षितः। दिनोसर् जीविवर्गाणां कालतः प्राक्तनः पैन् वृक्षःभवति वोलमि। विश्वे ओस्ट्रेलियायां एव अस्ति वोलमि इति पैन् वृक्षः।
    १०० वृक्षाः सन्ति अत्रत्‍येषु वनेषु I अग्निबाधायाः समये सर्वकारेण अग्निशमन-सैनिकान् उपयुज्य वृक्षाणां रक्षणाय प्रयत्नः कृतः। द्वौ विहाय ९८ वृक्षाः तैः संरक्षिताः। सिड्णि नगरात् ८० कि.मी दूरे भवति वोलमि राष्ट्रियोद्यानम्। २०० मिल्यण्‌ संवत्सरेभ्य पुरातनाः भवन्ति अत्रत्याः वृक्षाः। १९९४ तमे आसीत्‌ वृक्षस्य प्रत्यभिज्ञानम्। तदनन्तरं सर्वकारेण परिपालिताः आसन् एते विशेषवृक्षाः।
जानुवारी मासस्य २६ दिनाङ्के देशभक्तान्-हुतात्मानां पवित्र-स्मृतौ
श्रद्धाञ्जलीं याचयितुं आह्वान् पिपिएफ्ए।

       गुहावती>  जानुवारी मासस्य आगामी 26 दिनाङ्के त्रिरङ्गा जातीयध्वजोत्तलनेन गणराज्य दिवसस्य पालनेन देशस्य शत-सहस्र स्वतन्त्रसंग्रामी स्वदेशप्रेमिकानां हुतात्मानानां पवित्र स्मृतौ श्रद्धाञ्जलिं याचयितुं पेट्रियटिक पिपल्स फ्रन्ट असम (पिपिएफ्ए) इत्यनेन नागरिकान् आह्वानः क्रियते। एकेन वार्ताविवृतियोगेन पिपिएफ्ए इति वदति यत् यद्यपि 1950 वर्षतः 26 जानुवारी इति दिवसं आनुष्ठानिकरूपेण अस्माकं गणराज्य गणतन्त्र दिवसं वा रूपेण स्वीकृता अस्ति, परन्तु 15 आगष्ट, 1947 वर्षस्य स्वतन्त्रता दिवसात् प्राग् बहु वर्षेभ्यः पराधीनभारतवर्षे 26 जानुवारी इत्येव दिनाङ्कं स्वतन्त्र-सङ्ग्रामीणां कृते प्रतीकिरूपेण स्वतन्त्रदिवसत्वेन स्वीकृतम् आसीत्। पराधीनभारतवर्षे अस्मिनेव दिनाङ्के देशप्रेमिणः सङ्ग्रामस्य नव-नव कार्यसूचीं शपथग्रहणम् आदि कुर्वन्ति स्म, तथा च पुर्णस्वतन्त्रतार्जनाय सङ्ग्रामे आत्मानं नयोजितवन्तः। अतः,
क्रिकेट्- भारतस्य विजयः परम्परा च।
- के.वि.रजीष्
           बङ्गलुरु > आस्ट्रेलियदलं प्रति त्रयाणां क्रीडानां एकदिनक्रिकेट्परम्परा भारतदलेन जिता। तृतीयक्रीडायां ७ क्रीडकैः भारतदलम् आस्ट्रेलियदलं पराजयत्। भारतं प्रति प्रथमं क्रीडनं कृत्वा आस्ट्रेलियदलं ९ क्रीडकानां नष्टेन २८६ धावनाङ्कान् प्रापत्। आस्ट्रेलियदलाय स्टीवन् स्मित् (१३१) शतकं प्रापत्। लम्बूषेन् (५४), अलक्स् कारि (३५) च उत्तमसहयोगम् अकुरुताम्। भारताय षमिः४, जडेजः २ च क्रीडकान् सम्पाद्य उत्तमप्रकटनम् अकुरुताम्। प्रतिक्रीडनवेलायां भारतं ३क्रीडाकानां नष्टेन लक्ष्यं प्रापत्। भारताय रोहित् शर्मा-राहुल् सख्यं ६९ धावनाङ्कानां शुभारम्भम् अदात्। भारताय रोहित् शर्मा (११९) शतकं प्रापत्। नायकः कोह्लिः(८९),श्रेयस् अय्यर् (४४*) च प्राप्नुवताम्। प्रथमा क्रीडा आस्ट्रेलियदलेन जिता। द्वितीयतृतीयक्रीडे जित्वा भारतदलेन परम्परा २-१ इति क्रमे प्राप्ता च।

Sunday, January 19, 2020

भारते सञ्चारमाध्यमानां नियन्त्रणम्।
    नवदिल्ली> सञ्चारमाध्यमानाम्  अचिरात् नियन्त्रणं भविष्यति इत्यस्ति आवेदनम्। फेस्बुक्, वाट्साप्,  इन्स्टाग्रां, ट्विट्टर्, टिक्‌ टोक्‌ इत्यादिषु एव नियन्त्रणं भविष्यतिI व्याजवार्ताः दुष्कीर्तिकरवार्ताः स्खलिताः सूचनाः, वंशीयाधिक्षेपाः इत्यादीन् नियन्त्रितुमुद्दिश्य भवति नूतनप्रक्रमः। नूतननियमस्य निर्माणं सूचनामन्त्रालयेन निर्मीयते इत्यस्ति स्थितिः। इदानीं विद्यमानेषु सञ्चारमाध्यमलेखेषु अपि प्रत्यभिज्ञाप्रकारः पुनरपि करणीयः भविष्यति।

Saturday, January 18, 2020

शलभास्त्रस्य आक्रमणेन राजस्थाने  ३.६ लक्षं हेक्टर् परिमितस्य क्षेत्रस्य कृषिनाशः।
       श्रीगङ्गानगरम्> राजस्थाने  ३.६ लक्षं हेक्टर् परिमितस्य क्षेत्रस्य कृषिः शलभास्त्रस्य आक्रमणेन विनष्टा। पश्चिमराजस्थानस्य दशजनपदेषु एव अधिकः नाशः सञ्जातः। श्रीगङ्गानगरस्थ- कृषिभूमौ प्रतिशतं पञ्चसप्तति (७५%) मानं गोधूमः एवं विनष्टः इति कृषिविभागेन निवेद्यते। विगते मेय् मासे आसीत् शलभास्त्रस्य आक्रमणं प्रथमतया जातम्। पाकिस्थानस्य दक्षिणभागात् आसीत् शलभास्त्राणाम् आगमनम्। सप्ताहद्वयाभ्यन्तरे एव कलमाः सर्वे शलभास्त्रेण भक्षिताः।
क्रिकेट् - भारतस्य ३६ धावनाङ्कानां विजयः।
    राज्कोट्> भारत-आस्ट्रेलियदलयोः एकदिनक्रिकेटपरम्परायाः द्वितीयक्रीडायां भारतदलेन आस्ट्रेलियदलं ३६ धावनाङ्‌कैः पराजितम्। अनेन जयेन त्रयाणां क्रीडाणां परम्परायां भारतदलं (१-१) तुल्यतां प्रापत्। प्रथमक्रीडनं कृत्वा भारतदलेन ६ क्रीडकानां नष्टेन ३४० धावनाङ्काः प्राप्ताः। भारताय शिखर् धवान् (९६), राहुल् (८०), कोह्लिः(७८), रोहित् शर्मा (४२) च उत्तमप्रकटनम् प्रादर्शयन्। प्रतिक्रीडनवेलायाम् आस्ट्रेलियदलं ३०४ धावनाङ्काभ्यन्तरे निष्कासयत्। आस्ट्रेलियदलाय स्टीवन् स्मित् (९८), लबूषेन् (४६), फिञ्च् (३३), आगर् (२५) इत्येतेषां प्रकटनं विजयाय पर्याप्तम् नाभवत्। भारताय षमी(३), सैनी(२), जडेजः(२), कुल्दीप्‌ यादवः(२) च उत्तमरीत्या कन्दुकक्षेपणम् अकुर्वन्। परम्परायाः अन्तिमा क्रीडा रविवासरे बङ्गलुरु मध्ये भविष्यति।
जिसाट्-३० विक्षेपणं विजयप्रदम्।
- के.वि.रजीष्।
   बङ्गलूरु> नववत्सरस्य प्रथमदौत्यं विजयपथं नीत्वा ऐ एस् आर् ओ। इस्रो संस्थायाः आशयविनिमयाय उपयुक्तः अतिनूतनः कृत्रिमोपग्रहः जिसाट्-३० विजयप्रदरीत्या विक्षेपितः। दक्षिणामेरिक्कस्य कौरु विक्षेपणकेन्द्रात् शुक्रवासरे प्रातः २.४५ वादने विक्षेपणम् अभवत्। जिसाट्-३० उपग्रहस्य प्रवर्तनेन भारतस्य आशयविनिमयमण्डले महती पुरोगतिः भविष्यति इति वैज्ञानिकलोकं साक्षीकरोति। जिसाट्-३० उपग्रहेन ग्रामीणमण्डलस्य अन्तर्जालसंविधाने पुरोगति: साध्या च। एवमेव दूरदर्शनसंप्रेषणं, डि एस् एन् जि सेवनं, डि टि एच् दूरदर्शनसेवनम् इत्यादिकमपि अनेन साध्यं भवति।

Friday, January 17, 2020


अखिल-भारतीय-प्राच्यविद्या-सम्मेलनस्य पञ्चाशत्तमम् अधिवेशनं नागपुरे सम्पन्नम् 
      हर्ष-प्रकर्ष-पुरस्सरं वृत्तमिदं संसूच्यते यद् अखिल-भारतीय-प्राच्यविद्या सम्मेलनस्य पञ्चाशत्तमम् अधिवेशनं नागपुरे ऐषमः जान्युआरि-मासे नवम-दिनाङ्कात् महता संरम्भेण समुत्साहेन च आरब्धम्, स्वामिनो विवेकानन्दस्य जन्म-जयन्त्यवसरे द्वादशे दिनाङ्के च परिपूर्णम् | अस्य सम्मेलनस्य शताब्द-पूर्तिं संलक्ष्य आयोजकेन कविकुलगुरु-कालिदास-संस्कृत-विश्व-विद्यालयेन आयोजितस्य त्रिदिवसात्मकस्य अस्याधिवेशनस्य अनेकानि वैशिष्ट्यानि समुपकल्पितानि आसन् |


    एतेषु वैशिष्ट्येषु अन्यतमत्वेन अधिवेशनारम्भस्य पूर्व-सन्ध्यावसरे सर्वेऽपि सम्विभागाध्यक्षाः अधिवेशनस्य अध्यक्षेण महामहोपाध्येन प्रो.गौतम-पटेलेन, महासचिवया प्रो.सरोजाभाटे-महाभागया, कविकुलगुरु-कालिदास-संस्कृत-विश्व-विद्यालयस्य कुलपतिना प्रो.श्रीनिवास-वरखेडी-महोदयेन, अधिवेशनस्य स्थानीय-सचिवेन च प्रो.मधुसूदन-पेन्ना-वर्येण अभिनन्दिताः सम्मानिताश्च |
अस्याधिवेशनस्य वैशिष्ट्येषु प्रथमे दिने प्रातः समुत्साहिनां नगर-वासिनां संस्कृत-विद्यायाः भारतीय-विद्यायाः प्राच्यविद्यायाः चानुरागिणां छात्राणाम् अध्यापकानां शोधार्थिनां च शोभायात्रा अन्यतमा | एवमेव शोधपत्रोपस्थापनार्थं संस्कृत-पत्रकारिता, शिक्षाशास्त्रम्, 
४५०कोटिवर्षदेशीयायाः भूमीतः ७५० कोटिवर्षस्य पुरातनं वस्तुम् अलभत।
     १९६०तमे वर्षे भूमौ पतितात् उल्काशकलात् अतिप्राचीनम् अंशं प्रत्यभिज्ञातं वैज्ञानिकैः। ७५० कोटि वर्षेषेभ्यः पूर्वं कानिचन नक्षत्रसमूहेषु विद्यमानानि धूलीपटलानि आसीत् अयम् अंशःI इतःपूर्वं लब्धस्य अंशस्य आयुः ५५०कोटिवर्षम् आसीत्। किन्तु भूमेः नक्षत्रस्य सूर्यस्य ४६० कोटिवर्षः भूमेः ४५० कोटिवर्षः च भवति इदानीं निर्णीत: आयुः।  सौरयूथस्थ जननात् पूर्वं विद्यमानान् नक्षत्रान् तथा प्रपञ्चान् अधिकृत्य सुव्यक्तावगमनाय एते उल्कांशाः सहायकाः इति वैज्ञानिकाः वदन्ति।

Thursday, January 16, 2020

संयुक्तराष्ट्रसङ्घस्य रक्षासमित्‍यां भारताय स्थिराङ्गत्‍वं दातव्यम् - रष्यदेशः। 
- के.वि.रजीष्

    नवदहली> संयुक्तराष्ट्रसङ्घस्य रक्षासमित्‍यां स्थिराङ्गत्‍वम् आवश्यकम् इति भारतस्य प्रार्थनां प्रति रष्यदेशस्य सहयोगः। ऐक्यराष्ट्रसभाया: रक्षासमित्‍यां भारतस्यापि स्थिराङ्गत्‍वम् आवश्यकम् इति रष्यदेशोऽपि इच्छतीति रष्यदेशस्य विदेशकार्यमन्त्री सेर्जि लेवरोव् अवदत्। नवदहलीमध्ये एकस्मिन् समारोहे भाषमाणः आसीत् सः। ऐक्यराष्ट्रसभाया: रक्षासमितेः विपुलीकरणम् आवश्यकमित्येतत् भारतेन बहोः कालादेव अभ्यर्थ्यमानं वर्तते। भारतेन सह ब्रसील्, जर्मनि, जपान् इत्यादिभिः राष्ट्रैरपि रक्षासमित्याः विपुलीकरणम् अभ्यर्थितं वर्तते। विश्वस्य सर्वेभ्यः भूखण्डेभ्यः अङ्गराष्ट्रेभ्यः च प्रातिनिध्यं निश्चीयमानरीत्‍या रक्षासमित्याः विपुलीकरणम् आवश्यकमिति एतैः राष्ट्रैः अभ्यर्थ्यते। अधुना संयुक्तराष्ट्रसङ्घस्य रक्षासमित्‍यां अमेरिक्क, रष्य, फ्रान्स्, चीनः, ब्रिट्टण् इत्यादिभ्यः राष्ट्रेभ्यः एव स्थिराङ्गत्‍वं वर्तते। एतैः राष्ट्रैः साकं वर्षद्वयकालात्मकतया दश राष्ट्राणाम् आंशिकतया च अङ्गत्‍वं दीयते।

Wednesday, January 15, 2020

 आतङ्‌कवादिभिः सह बन्धः- सौदिराष्ट्रस्य सैनिकाः अमेरिक्केन निष्कासिताः।

  वाषिङ्टण्> यु एस् राष्ट्रे अभ्यसनाय समागतानां सौदिराष्ट्रस्य सैनिकानां आतङ्कवादिबन्धं अस्ति इति ज्ञात्वा अमेरिक्केन सैनिकाः परित्यक्ताः। २१ सैनिकाः एवं सैनिकाध्ययनात् निष्कासितः। एतेषां सैनिकानां भीकरदलै: सह संबन्धः अस्ति इत्यस्य प्रमाणम् उपलब्धम् अस्ति इति यु एस् 'अट्टोणि जनरल्' विल्यं  बार् इत्याख्येन उक्तम्।

Tuesday, January 14, 2020

अमेरिक्कायाम् अतिशाक्तेन वातेन ११ जनाः मारिताःI
 वाषिङ्टण्> अमेरिक्काराष्ट्रस्य दक्षिणपूर्व प्रदेशेषु  आपन्ने प्रचण्डवातेन ११ जनाः मृत्युमुपगताः। टेक्सास्, अलबाम, लूसियान इत्यादि प्रदेशतः मृति: आवेदितः।  मिसौरि, ओक्लहोम आदि प्रदेशेषु  प्रचण्डवाते महाविनाशः अभवत्। अलबाम, मिसिसिप्पि प्रदेशेषु विद्युत्बन्धः पूर्णतया विनष्टः चI प्रचण्डवातकारणेन उप पञ्चाशत्  अन्ताराष्ट्रविमानानां सेवा  स्थगिता।
भारते उदग्रछायाग्राहिणः पञ्जीकरणं समारब्धम्I अन्तिमतिथिः  जनवरि ३१
     नवदिल्ली> आराष्ट्रम् उदग्रछायाग्राहिणः (Dron) जनवरि ३१ दिनाङ्कतः पूर्वं पञ्जीकरणं करणीयं इति व्योममन्त्रालयेन आदिष्टाः। सुरक्षानुबन्धतया भवति नूतनप्रक्रमाः। विगतवर्षस्य गणनानुसारं  भारते नियविरुद्धतया ५०००० उदग्रछायाग्राहिणः सन्ति इति अनुमन्यते।
   पञ्जीकरण-प्रक्रमानन्तरं सर्वेषां उदग्रछायाग्राहिणाम् पञ्जीकरणसंख्या तथा  स्वामित्वसंख्या च लब्स्येते।  विना पञ्जीकरणं  उदग्रछायाग्राहिणः उपयोगः दण्डार्हः भविष्यतिI पञ्जीकरणम् 'ओण् लैन्' द्वारा 'डिजिट्टल् स्कै' इति अन्तर्जालस्थाने करणीयम्।

Monday, January 13, 2020

 अज्ञातेन रोगाणुना एकस्य जीवः अपहृतः। सप्तानां अवस्था गुरुतरा। भीत्यां चीनाः।

वूहान् विमाननिलये निरीक्षणं प्रचलति।
  बैजिङ्> चीनस्य वूहान् प्रदेशे अज्ञातवैरस् रोगाणोः व्यापनेन स्वास्थ्य विभागः निरीक्षणं शक्तं कृतम्। रोगाणुना एकस्य जीवः अपहृतः। ६१ वयस्कः गुरुवासरे मृतवान्। सप्तानां अवस्था गुरुतरा वर्तते इति चीनस्य वार्तामाध्यमै: आवेद्यते। ४१ संख्याकाः जनाः अणुबाधिताः सन्ति। तेषु द्वाै अणुविमुक्तौ आतुरालयात् गतौ इति वूहान् स्वास्थ्य आयोगेन आवेदितम्। जनुवरि तृतीयदिनानन्तरं नूतनं रोगसङ्क्रमणं न आवेदितम्। मनुष्यात् मनुष्यं प्रति सङ्क्रमणाय क्षमता नास्ति रोगाणोः। 'कोरोण'वैराणो: (Virus) नूतनप्रकारयुक्तं 'न्युमोणिय' रोगाणु सदृशः भवति नूतनः अणुः इति वैज्ञानिकाः वदन्ति।

Sunday, January 12, 2020

सर्वं भद्रम्। विस्फोटकानुपयुज्य बहुलाट्टगृहाणां  धूलीकरणं सम्पन्नम्।
   कोच्ची> अलीकेन नियमान् विगणय्य निर्मिताः चत्वारि अट्टटगृहाणि धूलीकतानि। सर्वोच्चन्यायालयस्य आदेशानुसारम् उपसमुद्रम् अधिरुह्य निर्मितानां अट्टगृहाणां धूलीकरणम् अद्य मध्याह्ने सार्धद्वि वादने सम्पन्नम्। कोच्चीदेशे मरड् पञ्चायत् भागे भवति कुप्रसिद्धाधानि अट्टगृहाणि। विस्फोटकानुपयुज्य बहुलाट्टगृहस्य धूलीकरणं भारते प्रथमतया भवति इत्यस्ति विशेषता। तीरपालन-नियमान् विगणय्य निर्मितानि भवन्ति अत्रत्याः  अट्टगृहाणि। नियमान् विगणय्य किमपि न स्थास्यति इति सर्वेषां बोधवर्धनाय घटनेयं परिवर्त्यते। भवनसान्द्रप्रदेशे विस्फोटनेन धूलीकरणं कृतम्। किन्तु समीपवर्तिनां गृहाणां स्वल्पोपि क्षतः नासीत् इति विज्ञानेकानां क्षमतायाः निदर्शनमेवI 

Saturday, January 11, 2020

बहुलाट्टगृहाणां नामानि एव अवशिष्यन्ते। विस्फोटकानुपयुज्य बहुलाट्टगृहाणां  धूलीकरणं भारते प्रथमतया भविष्यति।
   कोच्ची> सर्वोच्चन्यायालयस्य आदेशानुसारम् उपसमुद्रम् अधिरुह्य निर्मितस्य अट्टगृहाणां धूलीकरणम् अद्य प्रातः द्वादश (११) वादने भविष्यति। कोच्चीदेशे मरड् पञ्चायत् भागे भवति कुप्रसिद्धम् इदम् अट्टगृहम्। चत्वारि गृहाणि एवं धूलीक्रियते। विस्फोटकानुपयुज्य बहुलाट्टगृहस्य धूलीकरणं भारते प्रथमतया भविष्यति। तीरपालन-नियमान् विगणय्य निर्मितानि भवन्ति अत्रत्याः  अट्टगृहाणि। नियमान् विगणय्य किमपि न स्थास्यति इति सर्वेषां बोधवर्धनाय घटनेयं परिवर्त्यते। 
तृतीय टि२० क्रीडायां भारतस्य विजयः परम्परा च।
- के.वि.रजीष्‌
    पूने> श्रीलङ्कदलं प्रति टि२० क्रिकेट् परम्परायां भारतस्य विजयः (२-०)। तृतीयक्रीडायां भारतदलं ७८ धावनाङ्कैः विजयं समपादयत्। क्रीडायां प्रथमक्रीडनवेलायां भारतदलं ६ क्रीडकानां नष्टेन २०१ धावनाङ्कान् प्रापत्। भारताय के एल् राहुलः(५४),धवानः(५२) च अर्धशतकं समपादयताम्। नायकः कोह्लिः(२६) मनीष्‌ पाण्डे(३१*) शर्दुल् ठाकुर् (२२*) च उत्तमं प्रकटनम् अकुर्वन्। प्रतिक्रीडनवेलायां श्रीलङ्कदलं १२३ इत्यङ्के निष्कासयत्। भारताय नवदीप् सैनिः३, ठाकुर् २, वाषिङ्ण्टण् सुन्दर् २ च क्रीडकान् निष्कासयन्। परम्परायाः प्रथमक्रीडा वृष्टिवशात् त्यक्ता आसीत्। द्वितीयक्रीडायां भारतदलेन ७ क्रीडकानां विजयः प्राप्तः च।

Friday, January 10, 2020

अग्निसायकानां पतनेन गर्तीभूतौ अमेरिक्कस्य सैनिकनिलयौI
    वाषिङ्टटण्> अमेरिक्कस्य इराखस्थौ सैनिकनिलयौ इरानस्य बालिस्टिक् अग्नि बाणपतनेन गर्तीभूतौ। आक्रमणात् पूर्वं तदनन्तरं च विद्यमाना अवस्था च उपग्रहस्य साहायेन गृहीतयोः चित्रयो: द्रष्टुं शक्यते।  इराखस्य नगरप्रविश्यायाः ऐन् अल् असद् सैनिकनिलयः कुर्दिस्थानस्य इर्ब् इत्यस्थ निलयः च इरानेन आक्रमितौ। उपपञ्चदश (१५) बाणाः एतदर्थम् उपयुक्ताः इत्यस्ति आवेदनम्।

Thursday, January 9, 2020

भूमिं विहाय अन्यत्रापि जीवयुक्तवातावराणत्मकः ग्रहः। नूतनानुसन्धानेन नास।

  वाषिङ्‌टण्> भूमेः बहिः जीवयुक्तवातावराणत्मकः ग्रहः अस्ति इति नास संस्था वदति। आकारे भूमेः समः भवति ग्रहः अस्य टि ओ ऐ ७०० डि इति नाम दत्तम्। भूमीतः १०० प्रकाशवर्षात्  दूरं  वर्तते अस्य भ्रमणपथः। हवाय् द्वीपे अमेरिक्‌कस्य खगोल आयोगस्य संवत्सरीय उपवेशने आसीत् नूतनग्रहम् अधिकृत्य नूतन वार्तायाः प्रकाशनम्। उच्च विद्यालयस्य छात्रः  आल्टन् स्पेन्सर् अन्ये बाल ज्योतिवैज्ञानिकानां शोधाभिमतं स्पेस् दूरदर्शिनी द्वारा प्रमाणीकृत्यनन्तरमासीत् नास संस्थायाः वार्ताप्रकाशनम्। सूर्येण सह तुलनायां कृतायां सत्यां प्रतिशतं चवारिंशत् (४०%)  लख्विष्टः भवति एषः। किन्तु भूमेरपेक्षया २०% आकारे गरिष्टः च भवति एषः ७००डि ग्रहः। जलम् द्रवरूपे स्थातुम् अनुकूलम् उष्णमेव भवति अस्मिन्। स्वस्मिन् नक्षत्रे भ्रमणं कर्तुं अस्य ३७ भूदिनानि पर्याप्तानि।

Wednesday, January 8, 2020

संस्कृतायनम्
-प्रा. डॉ. विजयकुमार: मेनन्
कविकुलगुरु कालिदासविश्वविद्यालयः, महाराष्ट्रम्।
     नमांसि, पूर्वं संस्कृतं भाष्यमाणभाषा आसीत्। मातृभाषा आसीत्, जनभाषा आसीत्। शिक्षाया:, प्रशासनस्य, वाणिज्यस्य, साहित्यस्य, कलानां, बौद्धिकचर्चानां, संवादानां च माध्यमभाषारूपेण समग्रे भारते प्रयुज्यमाना आसीत्। सहस्रवर्षात्मके पराधीनताकाले सा ह्रासं गता। ब्रिटिश् शासनकाले तु योजनापूर्वकं संस्कृतस्य निष्कासनं कृतम्। संस्कृतविद्यालयानां पिधानं कृत्वा आंग्लविद्यालयानाम् आरम्भ:, संस्कृतं मृतभाषा इति निरन्तरप्रचार:, संस्कृतशिक्षणविधिपरिवर्तनम्, संस्कृतशिक्षकेभ्य: न्यूनवेतनम्, आंग्लाध्ययनं धनोपार्जनस्य प्रतिष्ठाया: च मूलम् इति व्यवस्थानिर्माणम् इति एतै: पञ्चभि: उपायै: आंग्लेयै: संस्कृताय प्राणान्तिकप्रहार: दत्त:, कुठाराघात: कृत:।मित्राणि, संस्कृतमातुः पुनर्वैभवाय कृतसङ्कल्पाः भवेम।
 जयतु संस्कृतम् जयतु भारतम् ।

१२ दिनानाम् आर्द्रामहोत्सवः समारभ्यते।


१२ दिनानाम् आर्द्रामहोत्सवः
सुप्रसिद्धं तिरुवैराणिकुळं महादेवमन्दिरम् आर्द्रामहोत्सवाय समुद्घाटियिष्यते। प्रति संवत्सरम् आद्रा नक्षत्रात् १२ दिनानि एव भवन्ति पार्वती मन्दिरस्य समुद्घाटनम् इत्यस्ति अत्रत्‍याः विशेषता| केरले एरणाकुलं जनपदे आलुवादेशस्य प्रान्ते पूर्णानद्याः तीरे भवति मन्दिरमिदम्। पार्वती परमेश्वरौ अत्र विपरीमुखौ भूत्वा वर्तेते। गृहस्थाश्रमं प्रवेष्टुं तत्पराः युवत्यः युवानश्च स्वस्य अभीष्टस्य सफलतायै अत्र आगत्य जगदम्बायाः पार्वत्याः पुरतः कैशेयं तालिः च समर्प्यते चेत् एकसंवत्सराभ्यन्तरेण विवाहः भविष्यति इत्यस्त्ति विश्वासः। राज्यान्तरादपि जनाः आगच्छन्तिl www.thiruvairanikkulamtemple.org

Tuesday, January 7, 2020

डोणाल् ट्रम्पस्य शिरश्च्छेदाय ८ कोटि डोलर् धनम् इरानेन प्रख्यापितम्
    तेह्रान्> अमेरिक्कस्य राष्ट्रपतेः  शिरोलवनम् उद्दिश्य इरानेन ८ कोटि डोलर् धनं  प्रख्यापितम्। अमेरिक्कस्य अग्निबाणेन हतस्य खासिं सुलैमानि इत्यस्य  मरणानन्तरक्रियायाः मध्ये आसीत् इरानस्य प्रख्यापनम्। ड्रम्पस्य आज्ञानुसारं भवति सुलैमानी इत्यस्य वधः इत्यासीत् आवेदनम्। इरानस्य यःकोऽपि वा भवतु ट्रम्पं हन्ति सः ८ कोटिमितं डोलर् धनम् अर्हति।  मरणानन्तरक्रियायाः सन्दर्भे इरानस्य सैनिकनिर्देशकेन प्रख्यापितम् इति अन्ताराष्ट्र वार्तामाध्यमेन  आवेदितम्। जनुवरिमासस्य तृतीय दिनाङ्के उषसि अमेरिक्कस्य अनिबाणाक्रमणेन सुलैमानि हतः आसीत्।

Monday, January 6, 2020

अमेरिक्क-इरान् देशयोः कलहे आशङ्कां निवेद्य भारतम्।
-के.वि.रजीष्
      नवदहली> अमेरिक्क-इरान् देशयोः मध्ये सञ्जाते कलहे भारतस्य आशङ्कां   विदेशकार्यमन्त्रालयेन निवेदितम्। इरानदेशस्य विदेशकार्यमन्त्रिणा जवाद्‌ सारिफेण सह कृते दूरवाणीसम्भाषणे भारतस्य विदेशकार्यमन्त्री एस् जयशङ्कर् महोदयः विषयेऽस्मिन् भारतस्य आशङ्कां न्यवेदयत्। गतदिने अमेरिक्कस्य व्योमाक्रमणे इरानस्य सैनिकप्रमुखः खासि सुलैमानिः अन्ये पञ्च सैनिकाश्च मृताः आसन्। ततः तयोः राष्ट्रयोः मध्ये कलहः मूर्च्छितः च। विषयमिमं युद्धभीत्या एव विश्वराष्ट्राणि निरीक्षन्ते। एवमेव कलहेनानेन तैलोत्पादनमण्डले जाता समस्या भारतमपि प्रतिकूलतया बाधते इति भारतस्य पेट्रोलियं मन्त्री धर्मेन्द्रप्रधान् महोदयः अवदत्।
विश्वस्य वृहत्तमं नूतनं पुष्पं दृष्टम्।
   सुमात्र> रफ्लेष्य इत्याख्यस्य पुष्पस्य बृहत्तमम् आकारयुक्तं पुष्पं दृष्टम्। पुष्पस्य व्यास: 111 से.मी. अस्ति। पूर्वस्मिन् कालेषु उत्पन्नेषु  आकारः 107 से. मी. आसीत् इति प्रमाणितम्। पुष्पस्य आयुः सप्ताह-पर्यन्त-मात्रमस्ति। पश्चिमसुमात्रस्य वनात् एव पुष्यं दृष्टम्। पुष्पस्य भारः सामान्येन 15 कि.लो मितं भवति। १९ शताब्दे ब्रिट्टणस्य सर् स्टां फोर् ड्रफल् साम् इत्याख्येन पुष्पं प्रत्यभिज्ञातम्। तदनन्तरमासीत् 'रफ्लेष्या' इति नामकरणम्।

Sunday, January 5, 2020

एयर् इन्ट्य - सेवासम्बन्ध विशदीकरणेन सह अध्यक्षः।
-के.वि.रजीष्
       नवदहली> एयर् इन्ट्य सेवनं पर्यवसति इति वार्ता विश्वासरहिता भवति इति संस्थायाः अध्यक्षः अश्वनि लोहानिः। एवमेव संस्थायाः आर्थिकमूल्यानां विक्रयसम्बन्धवार्ता अपि न युक्ता इति सः अवदत्। एयर् इन्ट्य विभागात् वैमानिकसेवनम् अनुस्यूततया सर्वेभ्यः जनविभागेभ्यः लभ्यते इत्यपि सः ट्विट्ट् सामाजिकमाध्यमद्वारा असूचयत्।
क्षौरिकस्य आपणे ग्रन्थालयः। पिपठिषुभ्यः क्षुरकर्मणि  प्रतिशतं ३० इति कर्तनशुल्के न्यूनता। 
चित्रम् - मातृभूमिः प्रादेशिकपत्रतः
    चेन्नै>पिपठिषुभ्यः क्षुरकर्मणि  प्रतिशतं ३० इति कर्तनशुल्के न्यूनता भविष्यति। चेन्नैराज्यस्थे तूत्तुक्कुटि नगरतः भवति इयं विशेषवार्ता। अस्मिन् नगरेविद्यमाने क्षौरिकस्य आपणतः (सुशील कुमार ब्यूटी सलूण्) भवति एतादृशं ख्यापनम्। क्षौरिकस्य नाम पोन् मारियप्पन् इति।  अस्य क्षौरिकापणे १००० पुस्तकानां ग्रन्थालयः वर्तते। ये ग्रन्थपठनं कुर्वन्ति तेषां कृते क्षुरकर्मणि  प्रतिशतं ३० इति कर्तनशुल्के न्यूनता भविष्यति। पठितान् ग्रन्थानधिकृत्य टिप्पणि लिखित्वा दीयते चेत् मूल्ये न्यूनता अधिकतया भविष्यति। चलदूरवाणीतः पुस्तकवाचनाय जनान् प्रेरयतुमुद्दिश्य भवति प्रक्रिया इति  पोन् मारियप्पन् महोदयेन उक्तम्। धनाभावेन अष्टम्यां कक्षायाम्  अध्ययनम्  स्तगितम्। किन्तु पुस्तकाध्यानस्य  प्राधान्यम् एषः  समीचीनतया अवगतवान्। 

Saturday, January 4, 2020

उत्तरखण्ड-संस्कृत-अकादम्यां संस्कृतेन एव संभाषणम्l
-डा.घनश्याम भट्टः
    हरिद्वार> उत्तरखण्ड-संस्कृत-अकादम्यां  जनवरि २६ दिनाङ्कतः  संस्कृतसंभाषणम् अनिवार्यं भविष्यति। तदर्थं कर्मचारिभ्यः छात्रेभ्यः च  विशेषसंस्कृत-संभाषण-कार्यशालायाः आयोजनं  भविष्यति संस्कृत-अकादम्याः सचिवः डा.आनन्द भारद्वाजः कथयति यत् संस्कृतस्य दैनन्दिन-व्यवहारे प्रयोगार्थं एतादृशाः उद्यमाः करणीयाः। भारद्वाजः कथयति, विदुषां समूहः एकैकस्य ग्रामस्य अधिग्रहणं कृत्वा अखिलेऽपि ग्रामं प्रशिक्षणं प्रदाय संस्कृत-ग्रामस्य निर्माणं करिष्यति इति। 

Friday, January 3, 2020

उदग्रयानदुर्घटनया  ताय्वानस्य सैनिकाध्यक्षः अन्ये सप्तजनाः मारिताः। 
  ताय्पेयि> उदग्रयानं पतित्वा ताय्वानस्य सैनिकाध्यक्षः अन्ये सप्तजनाः च मारिताः। गुरुवासरे  प्रभाते पर्वतप्रदेशे डयमाने सन्दर्भे असीत् 'ब्लाक् होक्' इत्यस्य‌ उदग्रयानस्य पतनम्। सेनाध्यक्षः षेन् यि मिङ् अन्ये सप्त सैनिक उद्योगिनः च दुर्घटनया व्यापादिताः इति मध्याह्ने व्योमसेनानिर्देशकेन उक्तम्।  जनुवरिमासस्य ११ दिनाङ्के  राष्ट्रपतिः तथा शासनसभाङ्गानां  पदेभ्यः  च निर्वाचन-प्रक्रमान् प्रचाल्यमाणे  सन्दर्भे आसीत् इयं दुर्घटना।

Thursday, January 2, 2020

चान्द्रयानम् ३ - केन्द्रसर्वकारस्य अनुमतिः।
के.वि.रजीष्.
       नवदहली > ६०० कोटि रुप्यकाणां व्ययं प्रतीक्षमाणस्य चान्द्रयानम् तृतीयस्य कृते केन्द्रसर्वकारस्य अनुमतिः।चान्द्रयानम् २ मध्ये जातानां समस्यानां परिहारपूर्वकं भविष्यति चान्द्रयानम् ३ तमस्य विक्षेपणम् इति इस्रो (ISRO) अध्यक्षः के.शिवन् महोदयः अवदत्। ६०० कोटि रुप्यकाणां नूतनपद्धत्यै १४-१६ मासात्मककालः अपेक्षितः इति सः असूचयत्। केन्द्रसर्वकारस्य अनुमतिपूर्वकं पद्धत्याः प्रारम्भप्रवर्तनानि आरब्धानि, २०२१ तमे वर्षे चान्द्रयानम् ३ विक्षेपयोग्यं भविष्यति इत्यपि के.शिवन् वार्तामेलने न्यवेदयत्।

Wednesday, January 1, 2020

बाग्दाद् दूतावासे आक्रमणम्- इरानाय अन्तिमसूचनां प्रदत्तवान् ट्रम्पः।
       वाषिङ्टण्> इराखस्थं बाग्दाद्  दूतावासाक्रमणम्  अनुबन्ध्य अमेरिक्कस्य राष्ट्रपतिः इरानाय अन्तिमसूचनां प्रदत्तवान्। अमेरिक्कस्य एकस्यापि उद्योगिने लघुक्षतः वा भविष्यति तर्हि  इरानेन एतस्य कृते अति  मूल्यं व्ययं करणीयम् भविष्यति इति भवति ट्रम्पेण कृता अन्तिमसूचना। इराखे जायमाने विमतानां समराय इरानेन साहाय्यं क्रियते इति अमेरिक्केन पूर्वमेव अरोपितम् आसीत्I 
आधारपत्र-सम्मदिदायक-प्रत्यभिज्ञापत्रयोः परस्परबन्धनं नियममन्त्रालयस्य परिगणनायाम्।
-के.वि.रजीष्
        नवदहली> द्वित्वसम्मतिदानं दूरीकृत्य सम्मतिदायकपट्टिकायाः परिष्करणं केन्द्रनियममन्त्रालयेन उद्दिश्यते। तदर्थम् आधारपत्रस-म्मतिदायक-प्रत्यभिज्ञापत्रयोः परस्परबन्धनम् इति निर्देशः केन्द्रनिर्वाचकसमित्या केन्द्रनियममन्त्रालयं प्रति दत्तः वर्तते। बहोः कालादेव केन्द्रनिर्वाचकायोगेन एतस्मिन् विषये निवेदनं क्रियमाणं वर्तते, किन्तु निर्बन्धबुद्ध्या आधारपत्रस्य संस्थापनं न करणीयम् इति उच्चतरन्यायालयस्य शासनात् विषयेऽस्मिन् केन्द्रसर्वकारेण कोऽपि निर्णयः न स्वीकृतः। तथापि जनप्रातिनिध्यनियमं परिष्कृत्य नूतननियमनिर्माणद्वारा आधारपत्र-सम्मतिदायक-प्रत्यभिज्ञापत्रयोः परस्परबन्धनं करणीयम् इत्येव केन्द्रनिर्वाचकायोगन गते आगस्त्मासे निवेदितमासीत्। विषयेऽस्मिन् अधुना चर्चाः अग्रेसरन्त्यः वर्तन्ते इति नियममन्त्रालयात् सूचना आगता भवति। एतावता राष्ट्रे १२३ कोटि जनेभ्यः आधारपत्रवितरणं कृतं वर्तते। तेषु ३५ कोटि जनाः १८ वयसः अधः वर्तन्ते। २०१९ तमस्य वर्षस्य लोकसभानिर्वाचनवेलायां सम्मतिदायकपट्टिकायां ९० कोटि सम्मतिदायकाः आसन्। किन्तु अधुना राष्ट्रस्य जनसंख्या १३३ कोटिः भवति। एषु प्रायः १०कोटि जनेभ्यः अधुनापि आधारपत्रं न वर्तते इत्येतत् मुख्या समस्या एव।
 संस्कृताभियानम् 
-प्रा. डॉ. विजयकुमार: मेनन्, 
    नमांसि, अस्माभिः संस्कृतकार्यकर्तृभिः कायेन वाचा मनसा च कार्यं करणीयम्। यस्य मनः कार्ये संलग्नं न स्यात् सः अचिरात् एव कार्यात् निवृत्तः भवेत्। अतः कार्ये मनोयोगः सर्वप्राथम्यं भजति। कायेन प्रवृत्तः अपि जनः कदाचित् वाचा अन्यविधव्यवहारमेव दर्शयेत्। सुहृदां पुरतः, अभिमानिनां पुरतः, नूतनानां पुरतः वा अपभाषणं यत् क्रियते तत् एतमेव अंशं निदर्शयति। 'एतत् कार्यमेव मम जीवितलक्ष्यम्' इति वदन्तः अपि जनः कदाचित् कायेन प्रवृत्तिं दर्शयन्ति विरलतया एव। कायेन वाचा च कार्ये प्रवृत्तानां केषाञ्चित् मनः तु अन्यदेव चिन्तयत् भवेत्। एकैकस्यापि उदाहरणानि अस्मान् परितः एव द्रष्टुं शक्यानि। मित्राणि, अतः कार्ये कायस्य वाचः मनसः च योगः सर्वदा यथा स्यात् तथा जागरूकता वोढव्या। ' सर्वेभ्यः आङ्गलनववर्षस्य नैकाः शुभकामनाः' 
 जयतु संस्कृतम् जयतु भारतम् ।
प्रा. डॉ. विजयकुमार: मेनन्, 
कविकुलगुरु कालिदास विश्वविद्यालयः, महाराष्ट्रम्।