OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 27, 2020

राष्ट्रस्य प्रगतिः यूनां हस्तेषु, गान्धिनः उपदेशान् स्वीकृतैः स्वस्य कर्म समीचीनतया  पूर्णतया च कर्तुं शाक्यते इति -राष्ट्रपतिः रामनाथ कोविन्दः।
   नवदिल्ली> राष्ट्रस्य प्रगतिः यूनां हस्तेषु भवति इति भारतस्य राष्ट्रपतिना रामानाथकोविन्देन  उक्तम्। यूनां प्रवर्तनेन राष्ट्रं प्रथमस्थानं  प्राप्‌स्यति इत्यपि  रामनाथकोविन्देन उक्तम्I राष्ट्रस्य ७४-तमे गणतन्द्रदिने राष्ट्रं प्रति भाषमाणः आसीत् सः। २१ शताब्दस्य तृतीये दशके भारतीयानां प्रगतेः कालोऽयम्। वैज्ञानिकविद्यायाः सदुपयोगेन युवानः ज्ञानसम्पन्नाः  आत्मविश्वाससम्पन्नाः च अभवन्। राष्ट्रस्य धार्मिक-मूल्यानि राष्ट्रतत्परतां च मनसि निधाय भवन्तु भविष्यकालप्रवर्तनानि इत्यपि राष्ट्रपतिना युवानः उपदिष्टाः।