OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, February 12, 2020

कोरोणविषाणुना चीन राष्ट्रे १०००+ जनाः हताः
    बैजिङ्> चीनराष्ट्रे कोरोणविषाणुना ह्यः १०३ जनाः हताः I आहत्य मृतानां सङ्ख्या १०११ इत्यभवत्। मङ्गलवासरे प्रभाते आगतम् आवेदनमिदम्। रोगेण पीडितानां संख्या ४२,२०० इति वर्धितम्। रविवासरे राष्ट्रपतिना जिन् पिङ्‌ षि इत्यनेन आतुरालयं संदृष्टाः। विश्वस्वास्थ्य सङ्घटनस्य विशेषादेशाम् अनुसृत्य  ब्रूस् अल् वार्डस्य नेतृत्वे  अन्ताराष्ट्र स्वास्थ्यप्रवर्तकानां सङ्घः चीनराष्ट्रं प्राप्तम्। आफ्रिक्कमध्ये एबोल विषाणुव्यापनकाले तत्रत्यानां स्वास्थ्यप्रवर्तनानां नेतृत्वं अनेन ब्रूस् अल् वार्ड् महोदयेन निर्व्यूढम्l