OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, February 23, 2020

भारतस्य उत्तरप्रदेशतः सुवर्णशिला उपलब्धा।
   लख्नौ> उत्तरप्रदेशराज्यस्थातः सोनभद्रातः सुवर्णस्य शिलानिक्षेपः उपलब्धः। ३००० टण् मितं सुवर्णनिक्षेपः अस्ति इति  अनुमन्यते। भारतस्य भूसर्वेक्षण विभागेन कृते गवेक्षणे इदम् अवगतम् इति राज्यस्थरीयोत्खननस्य कार्यकर्ता  के के राय् अवदत्। १८ मीट्टर् उन्नतिः १५ मीट्टर् पादमानः १ कि. मी दीर्घः च भवति इयं सुवर्णशिला।