OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, February 4, 2020

छात्रेभ्यः इस्रो संस्थया युविक-२ पञ्जीकरणं समारब्धम्।
      नवदिल्ली> अष्टमकक्ष्यायाः अध्ययनानन्तरं  वैज्ञानिकविषयेण प्रभावितेभ्यः छात्रेभ्यः अधिकाध्ययनाय सन्दर्भः दातु मुद्दिश्य इस्रो संस्थया समारब्धा योजना भवति युविका-२ इति। 'युवविज्ञानि कार्यक्रमः' इति नामाङ्कितायाः अस्याः योजनायाः पाञ्जीकरणं प्रचलत् अस्ति। अन्तर्जालद्वारा  भवति पञ्जीकरणम्, अन्तिमा तिथिः अस्मिन् मासस्य २४ दिनाङकःभवति। १२ कक्ष्यायाः छात्रेभ्यः अपि योजनायां भागं कर्तुं सन्दर्भः अस्ति। (https://www.isro.gov.in/update/22-jan-2020/young-scientist-programme-2020) .