OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 31, 2020

आविश्वं कोविड्भीत्‍याम् - उत्तरकोरियाः अग्निबाणपरीक्षायाम्। 
उत्तरकोरिस्य राष्ट्रपतिः किम् जोङ् उन्
     सोल्> आविश्वं जनाः कोविड्भीत्‍या दूयमानाः सन्ति।  किन्तु उत्तरकोरियाः अग्निबाणपरीक्षायां श्रद्धालवाः सन्ति।  विगते रविवासरे ह्रस्वदूराग्नि बाणानां प्रयोग परीक्षणानुबन्धतया सोमवासरे बृहद्दूरबाणानि अपि कृतानि। रविवासरे एव दक्षिणकोरियेन विप्रतिपतिः प्रकाशिता। आविश्वं जनाः कोविड् प्रतिरोधे तिष्ठन्तः सन्ति। सन्दर्भेऽस्मिन् अत्तर कोरियस्य प्रक्रमः अनुचितः इति दक्षिणकोरियेण  अभिप्रेतम्।

टोकियो ओलिम्पिक्स् महस्य परिष्कृततिथिः निर्णीता। 

टोकियो> कोविड् विषाणुव्यापनानुबन्धतया दीर्घिता  ओलिम्पिक्स् क्रीडामहस्य तिथिः  परिष्कृत्य निर्णीता। ​2021 संवत्सरे जूलैमासस्य 23 दिनाङ्कतः  ​ओगस्ट 8 दिनाङ्क पर्यन्तं भवति स्पर्धा। विविधराष्ट्रैः कोरोणादुरितकाले स्पर्धा मास्तु इति तेषां विप्रतिपत्ति: प्रकाशिता आसीत्। अतः एव भवति दिनाङ्कस्य पुनर्निर्णयम्। 'टोकियो ओलिम्पिक्स् २०२०' इति अभिधया एव भवति  क्रिडा स्पर्धा।

Monday, March 30, 2020

वुहान् पुनरुद्घृतम्। रेल् यानं पुनरारब्धम्।
    वुहान्> कोरोणविषाणोः प्रभवस्थाने वुहान् नगरे जनानां जीवनं सामान्यावस्थां  प्राप्नोति। मासानां बन्धनात् मुक्ता रेल्यान सेवा ह्यः समारब्धा।  यात्राबन्धनं पूर्णतया न विमुक्तम् इति कारणेन निजीय  यानानि चालयतुम् अनुज्ञा नास्ति।  उपसहस्रं जनाः रेल् याने यात्रायै आगताः आसन्। सर्वे मुखावरणं धृतवन्तः आसन्। विषाणुप्रतिरोध-प्रवर्तनानि अनुवर्तते इत्यनेन जनाः हस्तावरणादिकं धृतवन्तः आसन् इति अन्ताराष्ट्रमध्यमैः आवेदितम्। वुहान् नगरे 50,000 जनाः रोगग्रास्ताः आसन्। मृतानां संख्यायायां न्यूनत्वम् आगतं चेदपि ह्यः त्रयः मृताः।

Sunday, March 29, 2020

कोविड् अतिजीवनाय रिसर्वबैंकस्य समाश्वासप्रक्रमाः।‍
* ऋणप्रत्यर्पणाय मासत्रयस्य जडीकरणम्!
* वृद्धिमानं न्यूनीकृतम्!
   मुम्बई >  कोरोणाबाधया जनेषु क्लिष्टेषु सत्सु मध्यवर्गजनानाम् आश्वासरूपेण रिसर्वबैङ्केन नैकाः प्रक्रमाः प्रख्यापिताः। रिसर्वबैङ्कस्य राजज्यपालः शक्तिकान्तदासः धनर्णनयरूपवत्करणसमित्याः निर्णयान् प्रख्यापितवान्। भवन-यानानाम् ऋणप्रत्यर्पणाय मासत्रयस्य जडीकृतकालः [Moratorium] प्रख्यापितः। मासत्रयं यावत् प्रतिमासप्रत्यर्पणं [E M I] नावश्यकम्। रिपोमानं ५.१५ इत्यस्मात् ४.४० प्रतिशतरूपेण न्यूनीकृतम्। अनेन ऋणानां वृद्धिः न्युनीक्रियते। तथा च निक्षेपकाणां वृद्धिरपि न्यूनीभविष्यतीति प्रतिकूलताप्यस्ति।
50,000 कोरोणग्रस्ताः, स्वात्मनिरीक्षणबन्धनं न आवश्यकम् - ट्रम्पः
    वाषिङ्‌टण्> अमेरिक्का राष्ट्रे कोरोणग्रस्तानां सङ्ख्या 50,000 इति अभवत्। तथापि स्वात्मनिरीक्षणबन्धनं न आवश्यकम्, जनेभ्यः यात्रानियन्त्रणम् एव आवश्यकम् इति अमेरिक्कस्य राष्ट्रपतिना डोणाल्ड्  ट्रम्पेण उक्तम्। न्यूयोर्क्, न्यूजेर्सि, कणक्टिकट् प्रदेशाः कोविड् -१९ विषाणोः प्रभावित-केन्द्रः  इति ट्रम्पेण अभिप्रेतम् आसीत्। तम् अभिमतम् उपजीव्य भवति ट्रम्पस्य नूतनाभिमतानां प्रकाशनम्। स्वात्मनिरीक्षणबन्धनं न आवश्यकम् इति ट्रम्पेण टिट्वर् मध्ये लिखितम्।
यु के राष्ट्रे षण्मासपर्यन्तं बन्धनं भविष्यति इति स्वास्थ्यायाेगाध्यक्षा। 
    लन्टण्> कोराणा विषाणु व्यापनं द्वितीयवारं मा भवतु इति विचिन्त्य षण्मासपर्यन्तं सम्पर्क-निरोधनम् आवश्यकम् अतः षण्मासपर्यन्तं बन्धनप्रक्रमः  स्यात्  इति  स्वास्थ्यायाेगाध्यक्षा जेन्नि हारिस् पूर्वसूचना दत्तवती। इदानीन्तन निशितप्रक्रमाः सेप्तम्बर् मासपर्यन्तम् अनुवर्तिष्यते।  बन्धनप्रक्रमः जनान् तेषां जीवनशैल्यां परिष्कारम् आनेतुं निर्बद्धवान्। घटना अनियन्त्रिता चेत्‌ दीर्घकालीनः प्रक्रमः अनिवार्यः भविष्यति इत्यपि सा सुव्यक्ततया उक्तवती

Saturday, March 28, 2020

लोके बहवः प्रमुखाः कोविड्ग्रस्ताः। 
कोच्ची >  लोकराष्ट्रेषु बहवः राष्ट्रनेतारः प्रमुखाश्च कोविड् - १९ रोगग्रस्ताः अभवन्। केचन मृताश्च। 
  ब्रिट्टने प्रधानमन्त्री बोरिस् जोण्सणः , राजवंशस्य अनन्तरगामी चाल्स् राजकुमारः, स्वास्थ्यमन्त्री माट् हान्कोक् , प्रमुखः अभिनेता इद्रिस् एल्बः इत्येते कोरोणाबाधिताः चिकित्सायां वर्तन्ते। 
  यरोप्यन् राष्ट्रसमूहे ब्रक्सिट् इत्यस्य मध्यस्थः मैक्कल् बार्णियर्, होलिवुड् अभिनेतारौ टोम् हाङ्क्स् तथा तस्य पत्नी रिता विल्सण् , चिलीयः साहित्यकारः लूयिस् सेपुल् वेडा , फिन्लान्ट् राष्ट्रस्य भूतपूर्वः राष्ट्रपतिः तथा नोबेल पुरस्कारजेता मार्टि अट्टिसारी, अर्जन्टीनियः पादकन्दुकक्रीडकः पौलो डिबाला नामकः, फ्रञ्च् कन्दुकक्रीडकः ब्लेय्स् मत्यूडी इत्यादयः प्रमुखाः अपि कोरोणाबाधया चिकित्सायां वर्तन्ते। 
 बहवः प्रमुखाः कोविड्बाधया मृताः। १. मानु दिबाङ्को [साक्साफोण् वादकः, अाफ्रिक्का], २. टेरन्स् मक्नल्ली [नाटककारः, यू एस्], ३. और्लस् माबले [कोङ्गो गायकः], ४. फ्लोयिड् कार्डोस् [पाचकविदग्धः, भारतं], ५. लोरन्सो सान्स् [भूतपूर्वाध्यक्षः, रयल् माड्रिड्]।

Friday, March 27, 2020

कोविड्-19 इति विषाणुग्रस्थं ब्रिट्टणस्य प्रधानमन्त्रिणं सन्द्रर्शितेषु एलिसबत् राज्ञी अपि। 
एलिसबत्त् राज्ञी
    लन्टण् > कोविड्-19 इति विषाणुग्रस्थं ब्रिट्टणस्य प्रधानमन्त्रिणं सन्द्रर्शितानां पट्टिकायां एलिसबत् राज्ञी अपि अस्ति। मार्च् मासस्य 11 दिनाङ्के आसीत् मिथो मेलनम्। इदानीम् स्वास्थ विषयये स्वस्था भवति एषा इति बेक्किङ् हाम् राजप्रासादात् आवेदितम्I 93 वयस्का राज्ञी  98 वयस्केन भर्तृणा फिलिप्‌ राजकुमारेण सह स्ववसत्यां वसति। पुत्रः चार्लस् राजकुमारः पूर्वमेव रोगग्रस्थः  अस्ति। चार्लसस्य स्वास्थ्यः इदानीं पुष्टिं प्राप्स्यति च।
अतिजीवनाय केन्द्रसर्वकारस्य १.७ लक्षंकोटिरूप्यकाणां साह्यभाण्डम्। 
* निःस्वानां कृते मासत्रये १५ किलोपरिमितं निश्शुल्कं तण्डुलम्।
* मासत्रयं यावत् निश्शुल्केन पाकेन्धनम्।
नवदिल्ली >  कोरोणाविषाणुव्यापनेन राष्ट्रे सञ्जातं अार्थिकाघातं परिहर्तुं केन्द्रसर्वकारेण १.७लक्षं कोटिरूप्यकाणां साहाय्यभाण्डं प्रख्यापितम्। कोरोणाबाधया राष्ट्रे यःको$पि अनशनेन न पीडयेत् इति उद्दिश्य भारतस्य वित्तमन्त्रिणी निर्मलासीतारामः भाण्डमिदं प्रख्यापितवती। 
  'प्रधानमन्त्री कल्याण अन्न योजना' प्रकारेण राष्ट्रस्य ८० कोटिनिर्धनानां कृते आगामिनि मासत्रयं यावत् पञ्चकिलोपरिमितं तण्डुलः गोधूमः वा एककिलोपरिमितः धान्यवर्गश्च निश्शुल्केन दास्यति। कृषकेभ्यः 'प्रधानमन्त्री किसान् आयोजनया' प्रतिवर्षं दीयमानस्य ६००० रूप्यकाणां साह्यधनस्य प्रथमों$शरूपेण २००० रूप्यकाणि एप्रिमासस्य प्रथमवारे दीयन्ते। ८.६९कोटि कृषकेभ्यः अस्य प्रयोजनं लभते। 
  निस्वाः वरिष्ठाश्च नागरिकाः, विधवाः, भिन्नशेषिजनाः इत्येतेभ्यः सहस्ररूप्यकाणि समाश्वासरूपेण मासत्रयाभ्यन्तरे दीयन्ते। स्वास्थ्यप्रवर्तकेभ्यः ५० लक्षरूप्यकाणां जीवननिगमरक्षणं विधास्यति। 

कोरोण विषाणुग्रस्थं  प्रत्यभिज्ञातुं श्वानाः  प्रशिष्यन्ते।

   लन्टण्> बिट्टणस्य स्वैच्छिक संस्थया कोरोण प्रत्यभिज्ञातुं श्वानाः  प्रशिष्यन्ते। श्वानानां घ्राणशक्ति:  उपयोक्तुं शक्यते इति अध्ययनमवलम्ब्य भवति प्रशिक्षणम्।  'मेडिक्कल् डिट्टक्षन् डोग्स्' इति स्वैच्छिकसंस्था लन्टण् स्कूल् ओफ् हैजीन् आन्ट् ट्रोप्पिक्कल् मेडिसिन् इति संस्थया, दरहां विश्वविद्यालयेन च मिलित्वा परियोजनेयं समारप्स्यते। षट् सप्ताहाभ्यन्तरे श्वानाः प्रशिक्षिताः भविष्यन्ति इति इति एते वदन्ति। तदर्थं वैज्ञानिकाः साहाय्यम् अभ्यर्थितवन्तः। पार्किसण्स्, बाक्टीरियल् इन्फक्षन्, कान्सर आदि  व्याधीनां प्रत्यभिज्ञानाय स्निफर् इति श्वानवर्गाः प्रशिक्षिताः आसन्l 
चित्रकारः - षिबुकुमारः


Thursday, March 26, 2020

कोरोण-रोगात् अतिजीवनं कृतवतां रक्तं रोगग्रस्थानां चिकित्सायै।
      वाषिङ्टण्>  कोरोणरोगग्रस्थानां चिकित्सायै रोगात् अतिजीवनं कृतवतां रक्तम् उपयोक्तुं यु एस् खाद्य एवम् औषधायोगेन अनुज्ञा प्रदास्यते। मङ्गलवारे अङ्गीकृते त्वरितप्रक्रमानुसारं रोगान्मुक्तानां 'प्लास्मा' इति रक्तांशानां सदुपयोगाय भिषग्भ्यः अनुज्ञा प्रदत्ता। 
कोरोणायाः आगामिनि प्रभवकेन्द्रं यूएस्  - विश्वस्वास्थ्यसंस्था। 
  वाषिङ्टण् >  कोरोणाविषाणोः आगामिनि प्रभवकेन्द्रं यू एस् भविष्यतीति विश्वस्वास्थ्यसंस्थायाः पूर्वसूचना। अमेरिक्कायां कोविड्-१९ रोगिणः वर्धमानाः सन्तीति कारणतः एवेदं निगमनमिति WHO इत्यस्य वक्त्री मार्गरट् हारिस् उक्तवती। 
  गते एकस्मिन् दिने ११,०७४ जनाः यू एस् मध्ये  विषाणुबाधिताः अभवन्। आहत्य रोगबाधिताः ५५,४१६ अभवन्। मरणानि तु ७८९। 
  किन्तु इतो यावत् यू एस् राष्ट्रे सम्पूर्णपिधानं (Lockdown) न प्रख्यापितम् इत्यनेन ट्रम्पस्य उपरि द्वेषरोषः वर्तते।

Wednesday, March 25, 2020

आभारतं सम्पूर्णं पिधानं ।
कोरोणायुद्धाय सामाजात् पृथक्त्वम् अनिवार्यमिति प्रधानमन्त्री।
प्रधानमन्त्री राष्ट्रमभिसंबुध्यति।  हस्तयोः 'को रो ना' इत्यस्य नूतनं व्याख्यानम्। "यः को$पि मार्गं न प्रविशतु " इत्यर्थः!
नवदिल्ली >  कोरोणाविषाणुं विरुध्य कठोरयुद्धाय भारतं सन्नद्धमस्ति। तदर्थं राष्ट्रस्य २१ दिनानां सम्पूर्णपिधानाय प्रधानमन्त्री नरेन्द्रमोदी आदेशं कृतवान्। ह्यः रात्रौ राष्ट्रम् अभिसम्बुध्य एव तेनेदमुद्घोषणं कृतम्। एप्रिल् १४ तमदिनाङ्कं यावत् पिधामनुवर्तिष्यते। 
   विषाणुं विरुध्य युद्धाय कुटुम्बवासः अनिवार्य इति प्रधानमन्त्रिणा उक्तम्। २१ दिनानि यावत् गृहान्तवासः न क्रियते चेत् २१ संवत्सराणां पश्चाद्गमनाय प्रेरयिष्यतीति सः अवदत्। "अतः साञ्जलिः अभ्यर्थये यत् २१ दिनानि यावत् गृहेभ्यः बहिर्गमनं मास्तु" नरेन्द्रमोदी एकैकान् भारतीयान् प्रावोचत्। 
  किन्तु अवश्यवस्तूनां दौर्लभ्यं न भवेत्। स्वास्थ्यमण्डलस्य आधारसौविध्यविकासाय १५,००० कोटिरूप्यकाणि अङ्गीकृतानि।

Tuesday, March 24, 2020

कोरोण विषाणु-व्यापनं गुरुतरम् - विश्व स्वास्थ्यसंस्थाI 
  जनीव> कोरोण विषाणु-व्यापनं गुरुतररूपेण परिवर्तितम्  इति विश्व स्वास्थ्यसंस्थया निवेद्यते। लक्षत्रयं घटनाः इतःपर्यन्तं व्यापकतया आवेदिताः इति कारणेन भवति विश्व स्वास्थ्य-संस्थायाः पूर्वसूचना-प्रसारणस्य कारणम्। पूर्वकालापेक्षया इदानीम् अतिवेगेन जनान् प्रति व्याप्यते विषाणुः इति विश्वस्वास्थ्य सङ्घटनस्य अध्यक्षः टेड्रोस् अदानं गेब्रेयससः उक्तवान्I राष्ट्राणि प्रतिरोधप्रक्रमाः शीघ्रं स्वीकरणीयानि इत्यपि सः उद्‌बोधितवान्।
कोरोणा आविश्वं व्याप्ता ; मरणानि लक्षत्रयमतीतानि।
प्रतिरोधे भारतस्य प्रयत्नं प्रशंस्य विश्वस्वास्थ्यसंस्था।  
कोच्ची >  विश्वस्य १९५ राष्ट्रेष्वपि कोरोणाविषाणुः व्याप्तमिति लोकारोग्यसंस्थया निगदितम्। इतःपर्यन्तं आविश्वं ३,८१,०००परं जनाः कोविड् बाधिता इति WHO संस्थया उक्तम्। १६,६२४ मरणानि अभवन्। 
 प्रायेण सर्वैरपि राष्ट्रैः सम्पूर्णं बन्धनं प्रख्यापितम्। ब्रिट्टने सप्ताहत्रयं यावत् पिधानं विहितम्। दक्षिणाफ्रिक्रायां २१ दिनानां पिहितम् उद्घुष्टम्। यू ए ई, सऊदि, दुबाय् इत्यादिषु अरब् राष्ट्रेष्वपि कर्फ्यू नामकगृहान्तवासः आदिष्टः। 
  बहुषु राष्ट्रेषु मृत्युसंख्या अनुदिनं वर्धते। इतःपर्यन्तं विविधेषु राष्ट्रेषु मरणसंख्या एवम् - इट्टली - ५४७८, स्पेयिन् - २८११, इरान् - १९१२, फ्रान्स् - ६७४, यू एस् - ४५८, जर्मनी - ११८ , चीना - ३२७०।
  भारते तु इतःपर्यन्तं दश जनाः एव मृत्युमुपगताः। भारतस्य कोरोणाप्रतिरोधप्रवर्तनानि अनुकरणीयानीति लोकारोग्यसंस्थया प्रशंसामवाप्तम्।
केरलं बन्धितं ; निश्चलम्। 
 कोच्ची >  कोरोणाविषाणुबाधाप्रतिरोधाय   केरलराज्यं अद्य आरभ्य बन्धितम्। ह्यः २८ जना अपि कोरोणग्रस्ताः इति दृढीकरणस्य आधारे अासीदयं निर्णयः।
 अवश्यसेवनानि विहाय सर्वे व्यवहाराः निरस्ताः। राज्यस्य सर्वाः सीमाः पिहिताः भविष्यन्ति। सामान्यगतागतसंविधानानि निरुद्धानि। किन्तु निजीयवाहनानां निरोधः नास्ति। अवश्यसामग्रीविपणनशालासु प्रभाते सप्तवादनादारभ्य सायं पञ्चवादनपर्यन्तं विपणनं शक्यते। आतुर-औषधालयाः, इन्धनशालाः , जलं, विद्युत्, भक्ष्यवस्तूनि, पाकेन्धनं,  इत्यादीनां सेवनानि उपलभ्यता च रोधं विना लप्स्यन्ते। मार्च् ३१ पर्यन्तमेवायं पिधानव्यवस्था।

Monday, March 23, 2020

कोरोण- इट्टलीराष्ट्रे मृताः 5476, यु एस् 100+‍ (24 होराभ्यन्तरे) 
    रोम्> कोरोणा विषाणुना ग्रसिताः 651 जनाः इट्टली राष्ट्रे मृताः। इतः पर्यन्तं मृतानां संख्या 5,476 इत्यभवत्। शनिवासरे 793 जनाः हताः रविवासरे मृतानां संख्या न्यूनीभूत्वा 651 इत्यभवत्। रोगनियन्त्रणाय यात्रा सर्वा रोधिता। इट्टलिसर्वकारेण  यु एस् सैनिकानां साहाय्यं प्रार्थितम् इति यु एस् प्रतिरोध सचिवेन मार्क्‌ एस्पेर् महोदयेन उक्तम्। मुखावरणं स्वसनसहाययन्त्रम् इत्यादि चिकित्सोपकरणानि च इट्टलिराष्ट्रेण अभ्यर्थितम् इत्यपि तेनाेक्तम्।
       यूरोप् भूखण्डेषु रोगग्रस्थानां संख्यायाम् द्वितीयस्थाने स्पेयिन् राष्ट्रं भवतिI 1700 जनाः मृताः इत्यस्मात्‌। त्वरितप्रकमाः एप्रिल् मासस्य ११ दिनाङ्कपर्यन्तं दीर्घितं  भविष्यति। इतः पर्यन्तम् आविश्वं 13,000 जनाः मृताः सन्ति। 
कोरोणाप्रतिरोधः - अत्यधिकनियन्त्रणम् अनुवर्तिष्यते।
९ राज्यानि पिहितानि। 
७५ जनपदाः पिधते , ३१ यावत् रेल् यानानि स्थगयितानि। 
नवदिल्ली >  महद्विजयमवाप्तस्य स्वयंकृतगृहान्तवासस्य अनन्तरं कोरोणाव्यापननिरोधाय अधिकनियन्त्रणानि भारतसर्वकारेण निर्दिष्टानि। कोविड् १९ रोगस्थिरीकृतान्  भारतस्य ७५ जनपदान् पिहितुं ,मेट्रो - सबर्बन् यात्रारेल् सेवनमभिव्याप्य सर्वं रेल्गतागतं स्थगयितुं च सर्वकारेण निर्णीतम्। 
  जार्खण्डः, बीहार्, जम्मुकाश्मीरं, अान्ध्रप्रदेशः, तेलङ्काना, दिल्ली, पञ्चाब्, राजस्थानं, नागालान्ड् इत्येतानि राज्यानि ३१ दिनाङ्कं यावत् पिहितानि। महाराष्ट्रे दिल्ल्यां च निरोधाज्ञा प्रख्यापिता। किन्तु पिधायमानेषु राज्येषु जनपदेषु च अवश्यवस्तूनां विपणन वितरणसेवनानि अनुमोदितानि।

Sunday, March 22, 2020

भारते स्वयंकृतगृहान्तवासः आरब्धः।
 वीथ्यः निश्चलाः, सामान्यगतागतानि स्तम्भितानि।
कोच्ची >  कोरोणानिर्व्यापनार्थं भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः जनताकर्फ्यू [स्वयंकृतगृहान्तवासः] इति आह्वानं सर्वे भारतीयाः शिरसा वहन्तः वर्तन्ते। सर्वे राज्यसर्वकाराः अपि पूर्णसहयोगितां प्रख्यापितवन्तः। अद्य प्रभाते सप्तवादनतः रात्रौ नववादनपर्यन्तमेव बहुजनानां बाह्यव्यवहारनिरोधः क्रियते। 
  आभारतं सर्वत्र आतुरशालाः, औषधशालाः इत्यादीनि अवश्यसेवनानि विहाय सर्वाणि सेवनानि स्थगितानि। राज्यानां सीमाः रोधिताः।
कोरोणविषाणुरोधनाय  सैनिकान् नियोक्तुम्  इट्टली आलोच्यते 
    रोम् > 24 होराभ्यन्तरे 739मरणानि आवेदितानि इत्यस्मात् नियन्त्रणानि सबलं कर्तुम् इट्टलिना निश्चितम्। विषाणुव्यापनस्य आवेदनानन्तरम्  एकस्मिन् राष्ट्रे अधिकाः जनाः अद्य एव मारिताः ।  लोंबार्डि मध्यतः  आसीत् इट्टलितः प्रथमं कोविड् -व्यापनावेदनम्। अत्र सहस्रसहस्राधिकाः जनाः रोगग्रस्थाः सन्तिI तेषां पालनाय स्वास्थ्य-मण्डलीयाः क्लेशम् अनुभवन्तः सन्ति इति अन्ताराष्ट्रमाध्यमैः आवेद्यते। रोगव्यापन-निरोधाय प्रख्यापितान् मार्गान्  अनुवर्तयितुं  ११४ सैनिकाः आहूतवन्तःI

Friday, March 20, 2020


कोविद् १९ घटनानुबन्धतया
भारतस्य प्रधानमन्त्रिणः सन्देशः
नरेन्द्रमोदी

1. इतः परं कतिपयदिनानि यावत् राष्ट्राय जीवामः ।
2. सूत्रद्वयं पालयेम - दृढसंकल्प:, आत्मसंयमश्च ।
3.  मार्चमासस्य 22दिनाङ्के रविवासरे प्रातः 7 वादनात् रात्रौ 9 वादनं यावत् सर्वैः *जनता- कर्फ्यू*  इति स्वयंकृतगृहान्तोपवासस्य अनुष्ठानं आचरणीयम्।
4. मार्चमासस्य 22दिनाङ्के सायं 5 वादने 5 निवेषपर्यन्तं कोरोनायुद्धे सहकुर्वद्भ्यः स्वगृहादेव घण्टानादेन शङ्खनादेन करताडनेन वा धन्यवादार्पणम्।
5. ५. निश्चितान्तराले रोगनिरीक्षणार्थं चिकित्सालयं प्रति गन्तव्यं चेदपि यावच्छक्यं तन्निवारयेत्।
6. स्वगृहे आपणे वा कार्यरतानां सेवकानां अवकाशकारणाद् वेतनं न कर्तनीयम् ।
7.जीवनोपयोगिवस्तूनामनावश्यकसङ्ग्रहः न कर्तव्यः।
8. देशे आवश्यकवस्तूनाम् आपूर्तिः निर्बाधरूपेण भविष्यति ।
9. अस्माकं देशे औषधानाम् अभावः नास्ति।
10.सहमानवसाहोदर्यस्य सर्वदा जयः भवतु इति दृढसंकल्पः स्वीकुर्यात्।
11- जागरूकैः भाव्यम्।
12- वृद्धाः वरिष्ठनागरिकाः गृहेष्वेव तिष्ठेयुः .
13- अनावश्यकं गृहाद् बहिः केनापि न गन्तव्यम्।
14- सर्वकारस्य सहयोगं कुर्मः।
15- कार्यालयस्य कार्यं गृहादेव कुर्मः

-पुरुषोत्तम शर्मा नवदिल्ली।
निर्भयाघातकाः मृत्युपाशे दण्डिताः। 
चत्वारः अपि अपराधिनः युगपदेव उद्बन्धिताः।
नवदिल्ली >  राष्ट्रं प्रकम्पिते निर्भयासंघबलात्कारप्रकरणे चत्वारः अपि अपराधिनः अन्ते मृत्युपाशेन अलंकृताः। अद्य उषसि ५.३० वादने दिल्ल्यां तिहार् कारागारे मुकेष् सिंहः (३२), पवनगुप्तः (२५), विनय् शर्मा (२६), अक्षयकुमारसिंहः (३१) इत्येतेषां चतुर्णाम् उद्बन्धनं विधत्ते स्म। पवन् कुमार् जल्लाद् नामकः आसीत् दण्डपाशिकः। कृत्यानन्तरं सप्त संवत्सराणां त्रयानां मासानां चानन्तरमेव दण्डः प्रवृत्तिपथमागतः।

Thursday, March 19, 2020

नियन्त्रितुं न शक्यते चेत् कोरोण विषाणुना यु एस् राष्ट्रे २२ लक्षं जनाः मारिताः भविष्यन्ति।। 
 
    लण्टन्> कोरोण विषाणुव्यापनं नियन्त्रितुं न शक्यते चेत्  यु एस् राष्ट्रे २२ लक्षं जनाः ब्रिट्टणे ५लक्षं जनाः च मारिताः भविष्यन्ति इति आवेदनम्॥ ब्रिट्टणस्य अनुसन्धातृभ्यः प्रकाकाशीकृते अध्ययने  भवति ईृदशं विवरणम्l  लण्डणस्थे इम्पीरियल् कलाशालायाःजीवशास्त्रगणितस्य (Mathematical Biology) प्राध्यापकस्य फेर्गुसणस्य नेतृत्वे सम्पन्ने अवेक्षणे एव नृतनोऽयं अध्ययनफलम्I १९१८ दुरापन्ने इन्फ्लुवन्स व्यापनेन सह तुलनां कृत्वा असीत् अध्ययनम्।
केरले कोरोणाप्रतिरोधः अधोमण्डलं व्यापयितुं निर्णयः।
कोविड् रोगस्य उन्मूलनाशः लक्ष्यम्। 
केरलस्य प्रतिरोधप्रक्रमाः आगोलप्रशंसां प्राप्ताः। 

कोच्ची > कोरोणाव्यापनं प्रतिरोद्धुं प्रक्रमान् समाजस्य अधोमण्डलं व्यापयितुं सर्वकारस्य निर्णयः अभवत्। विषाणुव्यापने आगामि सप्ताहद्वयं सुप्रधानमिति स्वास्थ्यविभागस्य आवेदनं परिगणय्य सामाजिकव्यापनं निरोद्धुं पूर्वसिद्धतामधिकृत्य सर्वकारतले चर्चा कृता। अनुस्यूततया द्वितीयदिनमपि नूतना कोरोणाबाधा न भूता इति आश्वासकरः। 
   विरामे वर्तमानाः भिषग्वराः अनुसेविकाः इतरस्वास्थ्यप्रवर्तकाश्च प्रत्याह्वयनीयाः। सेवननिवृत्तानां भिषग्वराणां गणनां कृत्वा अवश्यं चेत् ते अपि नियोक्तव्याः। प्राथमिकारोग्यकेन्द्राणि सायं षड्वादनपर्यन्तं प्रवर्तनसज्जानि भविष्यन्ति । 
  न केवलं नगरेषु  ग्रामग्रामान्तरेष्वपि कोरोणाप्रतिरोधमार्गान् प्रचारयन्तः सन्नद्धसेवकाः अटन्ति। रेल्निस्थानेषु बस् याननिस्थानेषु च हस्तप्रक्षालनसामग्र्यः संस्थाप्य 'श्रृङ्खलाभञ्जनं' सम्यक् प्रचाल्यते। 
 आगोलतले प्रशंसा। केरलराज्यस्य कोरोणाप्रतिरोधप्रवर्तनानि राज्यान्तरैः राष्ट्रान्तरैश्च प्रशंसामवाप्तानि। युनेस्को संस्थया अपि केरलस्य कोरोणाप्रतिरोधः आदर्शपरः इति प्रशंसितम्। > कोरोणाव्यापनं प्रतिरोद्धुं प्रक्रमान् समाजस्य अधोमण्डलं व्यापयितुं सर्वकारस्य निर्णयः अभवत्। विषाणुव्यापने आगामि सप्ताहद्वयं सुप्रधानमिति स्वास्थ्यविभागस्य आवेदनं परिगणय्य सामाजिकव्यापनं निरोद्धुं पूर्वसिद्धतामधिकृत्य सर्वकारतले चर्चा कृता। अनुस्यूततया द्वितीयदिनमपि नूतना कोरोणाबाधा न भूता इति आश्वासकरः। 
   विरामे वर्तमानाः भिषग्वराः अनुसेविकाः इतरस्वास्थ्यप्रवर्तकाश्च प्रत्याह्वयनीयाः। सेवननिवृत्तानां भिषग्वराणां गणनां कृत्वा अवश्यं चेत् ते अपि नियोक्तव्याः। प्राथमिकारोग्यकेन्द्राणि सायं षड्वादनपर्यन्तं प्रवर्तनसज्जानि भविष्यन्ति । 
  न केवलं नगरेषु  ग्रामग्रामान्तरेष्वपि कोरोणाप्रतिरोधमार्गान् प्रचारयन्तः सन्नद्धसेवकाः अटन्ति। रेल्निस्थानेषु बस् याननिस्थानेषु च हस्तप्रक्षालनसामग्र्यः संस्थाप्य 'श्रृङ्खलाभञ्जनं' सम्यक् प्रचाल्यते। 
 आगोलतले प्रशंसा। केरलराज्यस्य कोरोणाप्रतिरोधप्रवर्तनानि राज्यान्तरैः राष्ट्रान्तरैश्च प्रशंसामवाप्तानि। युनेस्को संस्थया अपि केरलस्य कोरोणाप्रतिरोधः आदर्शपरः इति प्रशंसितम्।

Wednesday, March 18, 2020

त्रयाणां संस्कृतविश्वविद्यालयानां राज्यसभायाः अनुज्ञा।
 नवदिल्ली >  भारते त्रीन् कल्पितविश्वविद्यालयान् केन्द्रविश्वविद्यालयान् कर्तुं राज्यसभा अनुज्ञामदात्। राष्ट्रिय संस्कृतसंस्थानं नवदिल्ली, लाल् बहदूर् शास्त्री राष्ट्रिय संस्कृतविद्यापीठं नवदिल्ली, राष्ट्रिय संस्कृतविद्यापीठं तिरुप्पती इत्येते कल्पितविश्वविद्यालयाः एव केन्द्रीयविश्वविद्यालयरूपेण परिणमन्ते। 
  पूर्वं लोकसभया एतदर्थं विधायकं उत्तीर्णमासीत्। राष्ट्रियैक्यं परिपोषयितुं संस्कृकभाषा अपेक्षितेति विधेयकमधिकृत्य चर्चायाः प्रतिवचनं कुर्वन् मानवशेषिविभवमन्त्रिणा रमेष् पोख्रियालेन उक्तम्।

Monday, March 16, 2020

कोरोणां प्रतिरोद्धुं 'सार्क् निधिः' अपेक्षितः - भारतम्। 
 नवदिल्ली > आगोलव्यापकं कोरोणा विषाणुं कोविड् - १९ इत्याख्यं रोगं च प्रतिरोद्धुं सार्क् राष्ट्रैः विपत्कालीननिधिः रीपवत्करणीयः इति भारतेन अपेक्षितम्। एतदर्थं प्रप्रथमं स्वविहितरूपेण एककोटिपरिमितं डोलर् [प्रायशः ७४ कोटि रूप्यकाणि] भारतेन वाग्दत्तम्। सार्क् राष्ट्राधिपैः सह गतदिने कृते 'वीडियो कोण्फरन्स्' सम्मेलने प्रधानमन्त्री नरेन्द्रमोदी एवमुद्घोषणं कृतवान्। 
  निर्देशममुं बङ्गलादेशः, श्रीलङ्का, मालिद्वीपः, नेपालः, भूट्टानः, अफ्गानिस्थानं इत्येतानि राष्ट्राणि स्वागतं कृतवतः।
इलट्रोणिक् उपकरणानां पुनस्समीकरणसेवा उपभोक्तृजनानाम् अधिकारं कर्तुं यूरोप् प्रयतते।

 यस्मात् विद्युदाणविक-('इलट्रोणिक्') उपकरणानां कालः समारब्धः तस्मात् आरभ्य 'इ वेस्ट्' कारणेन परिस्थित्यै भीषा च आरब्धा। अस्मिन् समर्थयुगे उपकरणानां प्रवर्तनरीत्यां प्रतिदिनं परिवर्तनं भवति च। अतः इलट्रोणिक्' उपकरणानाम् आयुः सामान्येन हृस्वतां प्राप्नोति। नूतनानाम् उपकरणानां वाञ्छया नवीनोपकरणानि क्रीणाति। पूर्वतनोपकरणं पुनसमीकरणसेवां विना परित्यजन्ति जनाः। करदूरवाण्यः भवन्ति एवं परित्यक्तेषु आधिकाः। अतः 'इ' मालिन्यवर्धने कर दूरवाण्याः परिचर्या अधिकारः कर्तव्या इति यूरोप् राष्ट्रसमूहेन निश्चितम् अस्ति।

Sunday, March 15, 2020

कोरोणा राष्ट्रियदुरन्तः। 
प्रतिरोधाय दुरन्तन्वारणनिधिः।
 नवदिल्ली >  रोगबाधितानां संख्या वर्धमाना इत्यतः केन्द्रसर्वकारेण कोरोणाव्यापनं राष्ट्रियदुरन्तरूपेण प्रख्यापितम्। अनेन रोगव्यापनप्रतिरोधाय राज्यानां तत्तद्दुरन्तनिवारणनिधिम् उपयोक्तुं शक्यते। आर्थिकप्रतिसन्धिना पीड्यमानानां राज्यानां कृते आश्वासप्रदो भवत्यं निर्णयः।

Saturday, March 14, 2020

कोरोणाव्यापनं - भुवनं निश्चलं प्राप्नोति?
कोच्ची > कोरोणानामकः विषाणुः  लोके सर्वत्र वेगेन व्याप्नोतीति विविधरेष्ट्रेभ्यः बहिरागम्यमानैः वृन्तान्तैः सूच्यते। इट्टलिम् अभिव्याप्य बहुषु राष्ट्रेषु प्रतिरोधप्रक्रमाः मन्दगत्या एव प्रचलन्ति इत्येव प्रधानहेतुः।
  विविधैः राष्ट्रैः अन्ताराष्ट्रियविमानसेवनानि निरस्तानि वा न्यूनीकृतानि। सर्वत्र वाणिज्यमण्डलानि मन्दगतिं प्राप्तानि। 
 अमेरिक्कायां ४० कोविड्-१९ मरणानि दृढीकृतानि। सहस्राधिकाः रोगबाधिताः अभवन्। रोगव्यापनं जवेन सम्भवति इत्यतः तत्र विपत्कालजाग्रता प्रख्यापिता। ५० बिल्यन् डोलर् रोगप्रतिरोधप्रक्रमाय राष्ट्रपतिः डोणाल्ड् ट्रम्पः अनुमोदितवान्। 
 ब्रिट्टने विषाणुव्यापनप्रतिरोधः न सक्रिय इति सूचना लभ्यते। विद्यालयाः विश्वविद्यालयाश्च पिहिताः। 
 ब्रसीलराष्ट्रस्य राष्ट्रपति कोविड् बाधित इति स्थिरीकृतः। सः निरीक्षणे वर्तते।
  इटल्यां मृत्युसंख्या १२५० अतीता। रोगबाधिताः १७,६६० अभवन्। 
  राष्ट्रेषु सर्वत्र वीथयः विजनाः वर्तन्ते। क्रयविक्रयशालाः, उद्यानानि, चलच्चित्र-नाटकादिविनोदशालाः  इत्यादीनि सामाजिकस्थानानि सर्वाणि विजनानि वर्तन्ते।

Friday, March 13, 2020

भारते प्रथमं कोरोणामरणं कर्णाटके। 
 बङ्गुलुरु > भारते कोविड् - १९ रोगेण संभूतं प्रथमं मरणं कर्णाटके अभवत्। तत्र कल्बुर्गिप्रदेशीयः ७६ वयस्कः मुहम्मद् हुसैन् सिद्दिखि नामकः कोरोण बाधया एव मृत इति दृढीकृतम्। सौदीराष्ट्रात् ' उम्र' धर्मानुष्ठानानन्तरं फेब्रुवरि २९ दिनाङ्के आसीत्तस्य प्रत्यागमनम्। 
  मार्च् पञ्चमदिनाङ्कादारभ्य सः कोरोणाबाधितः सन् आतुरालयं प्रविष्टः। गतदिने मृत्युरभवत्। के के  तेन सह सम्पर्कमकुर्वन् इति पर्यवेक्षणं कर्णाटकसर्वकारस्य महान् कठिनप्रयत्नः भविष्यति।

Thursday, March 12, 2020

कोरोण विषाणुव्यापनं महाव्याधिः  इति विश्वस्वास्थ्यसंस्था। 
      जनीव>  कोरोण विषाणुव्यापनं महाव्याधिः  इति विश्वस्वास्थ्यसंस्थया (WHO)ख्यापिता। विषाणुना पीडितानां सङ्ख्या चीनराष्ट्रस्य बहिः सप्ताहद्वयाभ्यन्तरे वर्धिता इति कारणेन भवति ईदृशं प्रख्यापनम् इति विश्वस्वास्थ्यसंस्थयाः अध्यक्षः डड्रोस् अदानं गब्रियेससेन उक्तम्। विविधविश्वराष्ट्रेषु युगपद् व्याप्यमाने सन्दर्भे भवति तां व्याधिम् महाव्याधि: इति निर्णीयते|कोरोणाविषाणु-सङ्क्रमणेन स्वास्थ्य आपत्कालत्वेन पूर्वमेव प्रख्यापितम् आसीत्।
कोरोणा महाव्याधिः - विश्वस्वास्थ्यसंघटनम्। 
  न्यूयोर्क् > कोरोणाविषाणुः १२१ राष्ट्रेषु व्यापृतः इत्यतः कोविड् - १९ रोगः महाव्याधिरूपेण विश्वस्वास्थ्यसंघटनेन [WHO] प्रख्यापितः। WHO संस्थायाः अध्यक्षः टेड्रोस् अथनोमगब्रियूसः एवायं प्रख्यापनं कृतवान्। इदानीं विविधराष्ट्रेषु १,२२,२८९ जनाः कोरोणाबाधिताः वर्तन्ते। ४३८९ जनाः मृत्युमुपगताः।
   सामान्येन सर्वाणि राष्ट्राणि कोणोणाभीतिम् अभिमुकुर्वन्तीति गब्रिसियूसः अवदत्। अनेन हेतुना महाव्याधिरूपेण प्रख्यापितः। 
* भारते कोरोणाबाधिताः ६७! महाराष्ट्रे नूतनतया १० जनानां बाधेयं स्पष्टीकृता!
* ब्रिट्टनस्य स्वास्थ्यमन्त्री नडैन् डोरिस् इत्येषः कोरोणाबाधितः इति दृढीकृतः!
* इट्टलीराष्ट्रे ६३१, इराने ३५४ च जनाः इतःपर्यन्तं कालगतिं प्राप्ताः! चीने ह्यः २२ मरणानि अभवन्! यूएस् राष्ट्रे मृत्युसंख्या ३१ अभवत्!

Wednesday, March 11, 2020

भारतीय स्टैट् बैंकेन सामान्य-वित्तलेखे  न्यूनतम अवशेषः परिमार्जितः। 

      नवदिल्ली> सामान्य वित्तलेखे  न्यूनतम अवशेषनिर्देशः भारतीय स्टैट्‌ बैंकेन परिमार्जितः। उपभोक्तृ-जनानां सौविध्यप्रदाय सुखानुभवाय नूतनोऽयं प्रक्रमः इति एस्‌ बि ऐ इत्यनेन आवेद्यते। आराष्ट्रं ४४. ५१ कोटि वित्तलेखास्वामिनाम् उपकाराय भवति नूतननिश्चयः। यथाक्रमं ३०००, २०००, १००० इति राशिः महानगर-नगर-ग्रामक्रमेण वित्तलेखे आधारधनत्वेन न्यूनातिन्यूनं निश्चितं धनम् आवश्यकम् इति नियमः आसीत्I दूरवाण्यां दीयमानाय लघुसन्देशप्रेषणाय सङ्कलितं शुल्कमपि परित्यक्तम् अस्ति इति  अध्यक्षेण रञ्जिनशकुमारेण उक्तम्।
कोरोणव्यापनात्  प्रतिरोधाय केरलेषु विद्यालयाः पिहिताः।
     तिरुवनन्दपुरम्> केरलेषु अपि कोविद्१९ विषाणुः व्याप्यते इत्यनेन रोगव्यापन प्रतिरोधमुद्‌दिश्य विरामः ख्यापितः। विधानसभया निर्णयः स्वीकृतः। मार्च् मासस्य ३१ दिनाङ्कपर्यन्तम् अस्ति विरामः । किन्तु ८, ९, १०, ११, १२ कक्ष्यायाः छात्रेभ्यः परीक्षाः प्रचलिष्यन्ति। १ कक्ष्यातः ७ पर्यन्तं परीक्षा न भविष्यति।

Monday, March 9, 2020

अन्ताराष्ट्रिय-महिला-दिवसम् उपलक्ष्य केन्द्रीय-संस्कृति-पर्यटन-मन्त्रिणे सिन्धी-भाषायाः पुस्तकानि अर्पितानि ।


   अन्ताराष्ट्रिय-महिला-दिवसम् उपलक्ष्य सिन्धी-भाषायाः सुख्याता लेखिका कवयित्री च शालिनी-सागर-महोदया स्वीय-पुस्तकानि केन्द्रीय-संस्कृति-पर्यटन-मन्त्रिणे श्रीमते प्रह्लाद-सिंह-पटेल-महाभागाय आर्पयत्, अपि च सिन्धी-भाषायाः सुबहु प्रचार-प्रसार-हेतोः संस्कृति-पर्यटन-मन्त्रालययोः सहयोगं मार्ग-दर्शनञ्च विवर्धयितुं मन्त्रि-महोदयं निवेदितवती। आकाशवाण्याः विदेश-प्रसारण-सेवा-विभागे सिन्धी-भाषायाः अनुवादिका प्रसारिका [निवृत्ता] च शालिनी-सागर-महोदया गद्य-पद्य-विधायां षट् पुस्तकानि विरचय्य प्रकाशितवती। सा पण्डितराज-जगन्नाथस्य ‘गङ्गालहरी’-इति स्तुति-काव्यस्य सिन्धी-भाषन्तरणं व्यदधात्, तथा च, साहित्य-अकादम्याः कृते भगवतः भाष्यकारस्य भगवत्-पादस्य आदिशङ्करस्य ‘प्रश्नोत्तर-रत्नमालिकां’ च सिन्धी-भाषान्तरेण विभूषितवती । तस्याः अन्यतमेन लघुकथा-संग्रहेण दिल्ली-सिन्धी-अकादम्याः उत्कृष्ट-कथा-लेखन-पुरस्कारोऽवाप्तः।
हेमन्त-जोशी
अणुप्रैषः - hemantjoshi.media@gmail.com
इट्टली निश्चला अभवत् । १.६० कोटि जनाः स्वयम् एकान्तवासिनः अभवन्।
   रोम् > कोविद्-१९ विषाणुसंङ्क्रमणेन इट्टलीयानां जनानां जीवनं स्थगितम्। १.६ कोटि जनाः सम्पर्कनिरोधनेन इदानीं निरीक्षणे सन्तिI कोरोणया मृतानां संख्यायाम् आधिक्यं चीनाराष्ट्रे भवति। द्वितीयस्थाने इट्टली च वर्तते। केवलं रविवासरे ३६ जनाः मृताः। अहत्य  २३० जना: मृताः इति गणना सूचयति।
नारीशक्तिपुरस्काराः सम्मानिताः 
  नवदिल्ली >  अन्ताराष्ट्रवनितादिने भारतस्य १५ महिलेभ्यः नारीशक्तिपुरस्काराः राष्ट्रपतिना रामनाथकोविन्देन सम्मानिताः। 
   वायुसेनायाः प्रथमाः युद्धविमानचालकाः अवानी चतुर्वेदी, भावना कान्तः, मोहनासिंहजितर्वाल् , आदर्शभूता वनिताकर्षका पि. भूदेवी [आन्ध्रप्रदेशः], वन्द्यवयोधिता साक्षरतापठितात्री कार्त्यायनि अम्मा [केरलं], करकौशलनिर्मात्री  आरिफा जान् [जम्मू काश्मीरं], शौचालयनिर्माणेन श्रद्धाभूता कलावतीदेवी [उत्तरप्रदेशः] इत्यादिन्यः महिलाः प्रमुखाः भवन्ति।

Sunday, March 8, 2020

केरले पुनरपि 'कोविड् - १९' बाधा।  
रोगबाधिताः  इट्टलीतः प्रतिनिवर्तिताः। 
 पत्तनंतिट्टा >  इट्टलिराष्ट्रात् प्रत्यागतानां पत्तनंतिट्टाजनपदीयानां केरलीयानां कोरोणा विषाणुबाधा दृढीकृता। गतमासस्य २९तमे दिनाङ्के आसीत् पत्तनंतिट्टानिवासीनः  माता, पिता, तयोः पुत्रश्च इट्टलीतः खत्तर् द्वारा कोच्ची अन्ताराष्ट्रविमाननिलयं प्राप्तवन्तः। तान् स्वीकर्तुं द्वौ बान्धवौ च प्राप्तवन्तौ। किन्तु एतैः स्वास्थ्यविभागं प्रति सम्पर्कः न कृतः इति सूच्यते।  एते पञ्च जनाः एव कोरोणाविषाणुबाधिताः इति स्थिरीकृताः। 
   वार्तायां बहिरागतायां स्वास्थ्यविभागः जाग्रतया उत्थापितः। पूर्वोक्ताः पञ्च जनाः आतुरालयं प्रवेश्य कर्कशनिरीक्षणाय निर्दिष्टाः।

Saturday, March 7, 2020

भारतीय वेब् सैट्‌ आक्रमणे चीन-पाकिस्थानयोः  उद्यमः प्रत्यभिज्ञातः। 
    नवदिल्ली> लक्षाधिकानि भारतीय वेब् स्थानानि आक्रमितानिI आक्रमणस्य पृष्ठतः चीनापाकिस्थानयोः तन्त्रनियन्त्रकचोराः भवन्ति। विगते पञ्च वर्षाभ्यन्तरे १,२९,७४७ वेब् स्थानानि बलेन नीतानि इति सूचना मन्त्रालयः राज्यसभायाम् अवदत्I तन्त्रीय सुरक्षायै नूतनप्रवर्तनानि  आयोक्ष्यते इति केन्द्रसर्वकारेण उद्‌बोधितम्। सुरक्षाविभागस्य कार्यकर्तृत्वं मुख्य-सूचनाध्यक्षाय भवति|

Friday, March 6, 2020

कोरोण-विषाणुव्यापनं पशून् प्रति। 

प्रतीकचित्रम्
    होङ्कोङ्> आविश्वं कोरोणविषाणुना भीत्या तिष्ठद्भ्यः भीतिं वितीर्य नूतनम् आवेदनम् आगतम्। मनुष्यात् पशुं प्रति रोगाणुव्यापनम् अभवत् इत्यस्ति आवेदनम् I कोरोण ग्रस्तायाः ६० वयस्कायाः  शुनकः एव रोगग्रस्तः। शुनकोऽयं कतिपय दिनानि यावत् निरीक्षणे आसीत्I किन्तु मनुष्यापेक्षया अणुव्यापनस्य तीष्णतायां मितत्वम् अस्ति इति होङ्कोङ्ङस्य कार्षिक मत्स्य प्राकृतिक संरक्षण-विभागेन प्रोक्तम्I

Thursday, March 5, 2020

निर्भया - चतुर्थी दयायाचिकापि निरस्ता। 
 नवदिल्ली > निर्भयप्रकरणापराधिषु पवनगुप्तेन राष्ट्रपतिसमक्षं समर्पिता दयायाचिकापि निरस्ता। तदैव नूतनः मृत्युनिर्देशः करणीयः इति दिल्लीसर्वकारेण पट्याला हौस् न्यायालये याचिका समर्पिता। 
   इतरेषां दयायाचिकाः पूर्वमेव राष्ट्रपतिना निरस्ताः आसन्। दयायाचिकानिरासात् १४ दिनानन्तरमेव मृत्युदण्डः विधास्यते।
कोरोण- हस्तदानं मास्तु भारतीयानां नमस्ते उपयुज्यन्तां - बेञ्चमिन् नेतन्याहु।
(नमस्ते कथं करणीयम् इति प्रदर्शयति बेञ्चमिन् नेतन्याहु।
Photo/ @hum_bolega)
         नवदिल्ली> कोरोणा वैराणुव्यापनं प्रतिरोद्धुं हस्तदानस्य  सन्दर्भे  भारतीयानां नमस्ते उपयुज्यन्ताम् इति इस्रायेलस्य प्रधानमन्त्रिणा बञ्चमिन्‌ नेतन्याहुना उक्तम्। सर्वे अञ्जलीबद्धो भूत्वा स्वागतं करणीयम् इति तेन अभिप्रेतम्।  विषाणुव्यापन सम्बन्धतया आयोजिते आलोकनोपवेशनानन्तरं पत्रकारमेलने भाषमाणः आसीत् सः। १५ जनाः इस्रायेल् राष्ट्रे कोरोणाविषाणुग्रस्थाः सन्ति। ७००० जना: निरीक्षिताः च सन्ति।

कोरोणा व्याप्यते , भारते २९ विषाणुबाधिताः। 

एषु १६ इट्टलीयाः। 

लोकराष्ट्राणि कार्यक्रमान् परिवर्तन्ते। 
विदेशेभ्यः आगम्यमाणाः सर्वे परिशोधनीयाः।
विद्यालयेषु छात्रसभां निरस्य केन्द्रगृहमन्त्री। 
होली आघोषेभ्यः प्रतिनिवर्त्य प्रधानमन्त्री इतरे मन्त्रिणश्च। 
सोदी अरेब्यायाम् 'उम्रा' तीर्थाटनं स्थगितम्। 
यू ए ई राष्ट्रे दिल्ल्यां च विद्यालयेषु विरामः।

Wednesday, March 4, 2020

भारते समागताः इट्टलीयाः विनोदसञ्चारिणः कोरोणा  विषाणुग्रस्थाः
    नवदिल्ली> भारतदर्शनाय-समागताः १४ इट्टलीयाः विनोदसञ्चारिणः कोरोणा  विषाणुग्रस्थाः इति 'एयिंस्' आतुरालयेन आवेद्यते। एते सञ्चारिणः चव्वाल ए टि बि पि शिबिरे निरीक्षिताः वर्तन्ते। २१ अङ्गाः सन्ति इट्टलीस्थे सङ्घे। रोगग्रस्थानां सङ्‌ख्या वर्धते इत्यनेन केन्द्र-स्वास्थ्यमन्त्रिणा हर्षवर्धनेन त्वरितोपवेशनाय आमन्त्रिताः। सञ्चारिणां प्रियकरस्थानं भवति दिल्ली। अतः दिल्यां कोरोणा व्यापनम् अधिकतया स्यात् इति संसूच्यते।
चक्रवातेन टेन्नीसि प्रदेशः धूलीभूतः। २५ जनाः मृताः।
भगनानि गृहाणि Image credit:AP
      टेन्निसि> अमेरिक्कस्य टेन्निसि प्रदेशे आपन्नेन 'टोर्णाडो' चक्रवातेन १४० गृहाणि भग्नानि। २५ जनाः मृताः चI मङ्गलवासरे आसीत्‌ घटना। मृतानां संख्या अधिका भवेत् इत्यस्ति आवेदनम्। विद्युत् तन्त्र्यः भग्नाः इत्यनेन प्रदेशः तमसि एव वर्तते। विल्सण् नाष् विल्ल प्रदेशाभ्यां  भवति नाशाधिक्यस्य आवेदनम्। पूर्वसूचना यथाकालं न दत्तम् इत्यनेन घटनाकाले जनाः सुरक्षितस्थानं न प्राप्तवन्तः I
भारते सप्त कोरोणाबाधिताः। 
 नवदिल्ली >  भारते कोरोणाविषाणुबाधितानां संख्या सप्त अभवत्। राजस्थाने 'कोविड् - १९' स्थिरीकृतस्य इट्टलीयविनोदसञ्चारिणः पत्नी अपि विषाणुबाधितेति सूचिता। पूणैस्थायां राष्ट्रिय विषाणुसंस्थायां कृते स्रवशोधने एवं निर्णीतम्। अनेन भारते वर्तमानेषु विषाणुबाधिताः सप्ताभवन्। 
  किन्तु परिभ्रान्तेः आवश्यकता नास्तीति विषाणुबाधाव्यापननिरोधाय फलप्रदाः प्रक्रमाः स्वीकृताः इति च प्रधानमन्त्रिणा निगदितम्। 
 यू एस् राष्ट्रे मरणानि सप्त। > ९१ जनाः विषाणुबाधया विद्यमाने अमेरिक्काराष्ट्रे सप्त मृत्युमुपगता इति उपाध्यक्षः मैक् पेन्स् उक्तवान्। सर्वाणि मरणानि वाषिङ्टणराज्ये एव अभवन्।

Tuesday, March 3, 2020

निर्भयाप्रकरणं -  मृत्युदण्डः पुनरपि परिवर्तितः। 
  नवदिल्ली > सुदीर्घानिश्चितित्वस्यान्ते निर्भयाप्रकरणस्य अपराधिनां मृत्युपाशविधिः तृतीयवारमपि परिवर्तितः। प्रकरणे अपराधिषु अन्यतमेन  पवनगुप्तेन ह्यः समर्पिता दयायाचिका एव हेतुः। अनेन हेतुना दिल्ली 'अडीषणल् सेषन्स्' नीतिज्ञः धर्मेन्द्र राणः सर्वेषामपराधिनां मृत्युपाशं निगृहीतवान्। 
    पवनगुप्तस्य दयायाचिका राष्ट्रपतिना निरस्ता भवेत्तर्हि १४ दिनानन्तरमेव दण्डः विधास्येत इति कारागारनियमः।

Sunday, March 1, 2020

संस्कृतभाषां जनकीया करणीया- शिक्षामन्त्री रवीन्द्रनाथः।
  आलुव> संस्कृतभाषा इतोऽपि जनकीया करणीया इति केरलराज्यस्य शिक्षामन्त्री प्रो. सि. रवीन्द्रनाथः अवदत्। राष्ट्रस्य व्यक्तेः च प्रगतिम् उद्दिश्य सांस्कृतिकरीत्या भाषायाः उपयोग: करणीयः। युक्तिचिन्ता भाषाध्ययनेन साध्या भवेत् इत्यपि तेन उद्‌बोधितम्।'केरल संस्कृताध्यापक फेडरेषन'स्य शैक्षिकसङ्गोष्ठेः उद्‌घाटनं कृत्वा भाषमाणः आसीत् सः। 
 कार्यक्रमे सम्प्रतिवार्ता इति छात्राणाम् अन्तर्जालवार्तावाहिन्या: छाात्रवार्तावतारकेषु प्रथमश्रेणीम् सम्प्राप्तेभ्यः प्रमाणपत्रवितरणमपि कृतम्। राष्ट्रपतिपुरस्कारेण समादृतः  महामहोपाध्यायः डा. गङ्गाधरन् नायर् महोदयः मन्त्रिणा समादृतः।  एरणाकुलं जनपदे विद्यावारिधि- बिरुदमवाप्ताः १५ संस्कृताध्यापकाः सम्मानिताः च। नियमसभा सामाजिकः अन्वर् सादत्तः अध्यक्षः आसीत्। श्री शङ्कराचार्य संस्कृतविश्वविद्यलयस्य कुलपतिः डा धर्मराजः अटाट् मुख्यभाषणं कृतवान्I संस्कृताध्यापक सङ्घटनस्य अध्यक्षः बिजु काविल् , पि रतिः, सि. पिसनलचन्द्र:, पि पद्मनाभः, रमेशन् नम्बीशः, जि. चन्द्रशेखरप्रभुः, पि. जि अजित् प्रसादः, श्रीमूलनगरं मोहनः, डा. नित्यानन्द भट्टः, डा. एम्. वि नटेशः च भाषणं कृतवन्तः।