OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, March 20, 2020


कोविद् १९ घटनानुबन्धतया
भारतस्य प्रधानमन्त्रिणः सन्देशः
नरेन्द्रमोदी

1. इतः परं कतिपयदिनानि यावत् राष्ट्राय जीवामः ।
2. सूत्रद्वयं पालयेम - दृढसंकल्प:, आत्मसंयमश्च ।
3.  मार्चमासस्य 22दिनाङ्के रविवासरे प्रातः 7 वादनात् रात्रौ 9 वादनं यावत् सर्वैः *जनता- कर्फ्यू*  इति स्वयंकृतगृहान्तोपवासस्य अनुष्ठानं आचरणीयम्।
4. मार्चमासस्य 22दिनाङ्के सायं 5 वादने 5 निवेषपर्यन्तं कोरोनायुद्धे सहकुर्वद्भ्यः स्वगृहादेव घण्टानादेन शङ्खनादेन करताडनेन वा धन्यवादार्पणम्।
5. ५. निश्चितान्तराले रोगनिरीक्षणार्थं चिकित्सालयं प्रति गन्तव्यं चेदपि यावच्छक्यं तन्निवारयेत्।
6. स्वगृहे आपणे वा कार्यरतानां सेवकानां अवकाशकारणाद् वेतनं न कर्तनीयम् ।
7.जीवनोपयोगिवस्तूनामनावश्यकसङ्ग्रहः न कर्तव्यः।
8. देशे आवश्यकवस्तूनाम् आपूर्तिः निर्बाधरूपेण भविष्यति ।
9. अस्माकं देशे औषधानाम् अभावः नास्ति।
10.सहमानवसाहोदर्यस्य सर्वदा जयः भवतु इति दृढसंकल्पः स्वीकुर्यात्।
11- जागरूकैः भाव्यम्।
12- वृद्धाः वरिष्ठनागरिकाः गृहेष्वेव तिष्ठेयुः .
13- अनावश्यकं गृहाद् बहिः केनापि न गन्तव्यम्।
14- सर्वकारस्य सहयोगं कुर्मः।
15- कार्यालयस्य कार्यं गृहादेव कुर्मः

-पुरुषोत्तम शर्मा नवदिल्ली।