OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, March 13, 2020

भारते प्रथमं कोरोणामरणं कर्णाटके। 
 बङ्गुलुरु > भारते कोविड् - १९ रोगेण संभूतं प्रथमं मरणं कर्णाटके अभवत्। तत्र कल्बुर्गिप्रदेशीयः ७६ वयस्कः मुहम्मद् हुसैन् सिद्दिखि नामकः कोरोण बाधया एव मृत इति दृढीकृतम्। सौदीराष्ट्रात् ' उम्र' धर्मानुष्ठानानन्तरं फेब्रुवरि २९ दिनाङ्के आसीत्तस्य प्रत्यागमनम्। 
  मार्च् पञ्चमदिनाङ्कादारभ्य सः कोरोणाबाधितः सन् आतुरालयं प्रविष्टः। गतदिने मृत्युरभवत्। के के  तेन सह सम्पर्कमकुर्वन् इति पर्यवेक्षणं कर्णाटकसर्वकारस्य महान् कठिनप्रयत्नः भविष्यति।