OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, March 19, 2020

केरले कोरोणाप्रतिरोधः अधोमण्डलं व्यापयितुं निर्णयः।
कोविड् रोगस्य उन्मूलनाशः लक्ष्यम्। 
केरलस्य प्रतिरोधप्रक्रमाः आगोलप्रशंसां प्राप्ताः। 

कोच्ची > कोरोणाव्यापनं प्रतिरोद्धुं प्रक्रमान् समाजस्य अधोमण्डलं व्यापयितुं सर्वकारस्य निर्णयः अभवत्। विषाणुव्यापने आगामि सप्ताहद्वयं सुप्रधानमिति स्वास्थ्यविभागस्य आवेदनं परिगणय्य सामाजिकव्यापनं निरोद्धुं पूर्वसिद्धतामधिकृत्य सर्वकारतले चर्चा कृता। अनुस्यूततया द्वितीयदिनमपि नूतना कोरोणाबाधा न भूता इति आश्वासकरः। 
   विरामे वर्तमानाः भिषग्वराः अनुसेविकाः इतरस्वास्थ्यप्रवर्तकाश्च प्रत्याह्वयनीयाः। सेवननिवृत्तानां भिषग्वराणां गणनां कृत्वा अवश्यं चेत् ते अपि नियोक्तव्याः। प्राथमिकारोग्यकेन्द्राणि सायं षड्वादनपर्यन्तं प्रवर्तनसज्जानि भविष्यन्ति । 
  न केवलं नगरेषु  ग्रामग्रामान्तरेष्वपि कोरोणाप्रतिरोधमार्गान् प्रचारयन्तः सन्नद्धसेवकाः अटन्ति। रेल्निस्थानेषु बस् याननिस्थानेषु च हस्तप्रक्षालनसामग्र्यः संस्थाप्य 'श्रृङ्खलाभञ्जनं' सम्यक् प्रचाल्यते। 
 आगोलतले प्रशंसा। केरलराज्यस्य कोरोणाप्रतिरोधप्रवर्तनानि राज्यान्तरैः राष्ट्रान्तरैश्च प्रशंसामवाप्तानि। युनेस्को संस्थया अपि केरलस्य कोरोणाप्रतिरोधः आदर्शपरः इति प्रशंसितम्। > कोरोणाव्यापनं प्रतिरोद्धुं प्रक्रमान् समाजस्य अधोमण्डलं व्यापयितुं सर्वकारस्य निर्णयः अभवत्। विषाणुव्यापने आगामि सप्ताहद्वयं सुप्रधानमिति स्वास्थ्यविभागस्य आवेदनं परिगणय्य सामाजिकव्यापनं निरोद्धुं पूर्वसिद्धतामधिकृत्य सर्वकारतले चर्चा कृता। अनुस्यूततया द्वितीयदिनमपि नूतना कोरोणाबाधा न भूता इति आश्वासकरः। 
   विरामे वर्तमानाः भिषग्वराः अनुसेविकाः इतरस्वास्थ्यप्रवर्तकाश्च प्रत्याह्वयनीयाः। सेवननिवृत्तानां भिषग्वराणां गणनां कृत्वा अवश्यं चेत् ते अपि नियोक्तव्याः। प्राथमिकारोग्यकेन्द्राणि सायं षड्वादनपर्यन्तं प्रवर्तनसज्जानि भविष्यन्ति । 
  न केवलं नगरेषु  ग्रामग्रामान्तरेष्वपि कोरोणाप्रतिरोधमार्गान् प्रचारयन्तः सन्नद्धसेवकाः अटन्ति। रेल्निस्थानेषु बस् याननिस्थानेषु च हस्तप्रक्षालनसामग्र्यः संस्थाप्य 'श्रृङ्खलाभञ्जनं' सम्यक् प्रचाल्यते। 
 आगोलतले प्रशंसा। केरलराज्यस्य कोरोणाप्रतिरोधप्रवर्तनानि राज्यान्तरैः राष्ट्रान्तरैश्च प्रशंसामवाप्तानि। युनेस्को संस्थया अपि केरलस्य कोरोणाप्रतिरोधः आदर्शपरः इति प्रशंसितम्।