OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, March 27, 2020

कोरोण विषाणुग्रस्थं  प्रत्यभिज्ञातुं श्वानाः  प्रशिष्यन्ते।

   लन्टण्> बिट्टणस्य स्वैच्छिक संस्थया कोरोण प्रत्यभिज्ञातुं श्वानाः  प्रशिष्यन्ते। श्वानानां घ्राणशक्ति:  उपयोक्तुं शक्यते इति अध्ययनमवलम्ब्य भवति प्रशिक्षणम्।  'मेडिक्कल् डिट्टक्षन् डोग्स्' इति स्वैच्छिकसंस्था लन्टण् स्कूल् ओफ् हैजीन् आन्ट् ट्रोप्पिक्कल् मेडिसिन् इति संस्थया, दरहां विश्वविद्यालयेन च मिलित्वा परियोजनेयं समारप्स्यते। षट् सप्ताहाभ्यन्तरे श्वानाः प्रशिक्षिताः भविष्यन्ति इति इति एते वदन्ति। तदर्थं वैज्ञानिकाः साहाय्यम् अभ्यर्थितवन्तः। पार्किसण्स्, बाक्टीरियल् इन्फक्षन्, कान्सर आदि  व्याधीनां प्रत्यभिज्ञानाय स्निफर् इति श्वानवर्गाः प्रशिक्षिताः आसन्l