OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 24, 2020

कोरोणा आविश्वं व्याप्ता ; मरणानि लक्षत्रयमतीतानि।
प्रतिरोधे भारतस्य प्रयत्नं प्रशंस्य विश्वस्वास्थ्यसंस्था।  
कोच्ची >  विश्वस्य १९५ राष्ट्रेष्वपि कोरोणाविषाणुः व्याप्तमिति लोकारोग्यसंस्थया निगदितम्। इतःपर्यन्तं आविश्वं ३,८१,०००परं जनाः कोविड् बाधिता इति WHO संस्थया उक्तम्। १६,६२४ मरणानि अभवन्। 
 प्रायेण सर्वैरपि राष्ट्रैः सम्पूर्णं बन्धनं प्रख्यापितम्। ब्रिट्टने सप्ताहत्रयं यावत् पिधानं विहितम्। दक्षिणाफ्रिक्रायां २१ दिनानां पिहितम् उद्घुष्टम्। यू ए ई, सऊदि, दुबाय् इत्यादिषु अरब् राष्ट्रेष्वपि कर्फ्यू नामकगृहान्तवासः आदिष्टः। 
  बहुषु राष्ट्रेषु मृत्युसंख्या अनुदिनं वर्धते। इतःपर्यन्तं विविधेषु राष्ट्रेषु मरणसंख्या एवम् - इट्टली - ५४७८, स्पेयिन् - २८११, इरान् - १९१२, फ्रान्स् - ६७४, यू एस् - ४५८, जर्मनी - ११८ , चीना - ३२७०।
  भारते तु इतःपर्यन्तं दश जनाः एव मृत्युमुपगताः। भारतस्य कोरोणाप्रतिरोधप्रवर्तनानि अनुकरणीयानीति लोकारोग्यसंस्थया प्रशंसामवाप्तम्।