OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 10, 2020

तैलेन्धनोत्पादनं न्यूनीकरिष्यति - ओपेक् ।
 कोच्ची> तैलेन्धनस्य उत्पादनं न्यूनीकर्तुम् अन्ताराष्ट्रिय तैलेन्धनोत्पादकराष्ट्राणां संघटनेन [ओपेक् प्लस्] निश्चितम्। प्रतिदिनं एककोटिबारल् परिमितम् इन्धनस्य न्यूनीकरणमेव कारयिष्यति। कोविडस्य आधारे तैलेन्धनस्य उपभोगः क्रमातीतं न्यूनीकृतम् इत्यत एव एतादृशः निर्णयः कृतः। तथा च इन्धनस्य मूल्यमपि गतानां२५ संवत्सराणां न्यूनातिन्यूनं प्राप्तं च।