OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 25, 2020

आगामिनि अध्ययनवर्षे विद्यालयेषु मुखावरणम् अवश्यं धार्यम्।
तृश्शूर् >  कोविड् व्यापनस्य परिसमाप्तिः यदि भविष्यति वा न वा, आगामिनि अध्ययनसंवत्सरे केरलस्य विद्यालयेषु छात्रैः अध्यापकैश्च मुखावरणम् अवश्यं धार्यमिति सर्वकारस्य स्वास्थ्यविभागेन आदिष्टम्। मेय् ३० तः पूर्वं केरलस्य  सार्वजनीनविद्यालयेषु ५०लक्षं परिमितानां छात्राणां तत्रत्यानां शिक्षकाणां च कृते  निःशुल्कतया मुखावरणं निर्मीय दातुं 'समग्र शिक्षा केरलं' नामिकां संस्थां निरदिशत्। तदर्थः व्ययः छात्राणां गणवेषनिधेः स्वीकर्तुम् अनुमतिः लब्धा।