OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 12, 2020

कोरोणा प्रतिरोधौषधं सेप्तंबर् मासे सुसज्जं भविष्यति। 
   न्यूयोर्क्‌> कोविड् १९ इत्यस्य  प्रतिरोधौषधं सेप्तंबर् मासे सुसज्जं भविष्यति। ओक्स्‌फोड् विश्वविद्यालयस्य गवेषकाः एव कोरोणा प्रतिरोधौषधाय प्रयतन्ते| स्वेषां औषधं ८०% फलप्रदो  भविष्यति इति  प्रोफ़ सारा गिल्बर्ट् अवदत्I सप्ताह-द्वयानन्तरम् औषधं मनुष्येषु परीक्षणाय प्रदास्यते।  २१ कोटि यूरो धनं औषध निर्माणाय यु के राष्ट्रेण व्ययीक्रियते। तथापि अन्यैः औषधानुसन्धानदलैः उच्चते यत् औषध सज्जीकरणय संवत्‍सर-पर्यन्तं प्रतीक्षया स्थास्येयुः।