OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 22, 2020

जर्मनी देशः कोरोना-विषाणो: कारणात्  क्षतिपूर्तिं विधातुं चीनराष्ट्रं द्वादश लक्षषं कोटिरूप्यकाणां  देयकं प्रेषितवान्। 


  लण्टन् >  चीनराष्ट्रस्य वुहानात्  प्रसरितेन कोरोणा विषाणु-संक्रमणेन  चीनराष्ट्रं  विश्वस्य अनेकेषां देशानां निन्दां सम्मुखीकरोति। अमेरिकायाः यूरोपस्य च अनेकानि राष्ट्राणि चीनस्योपरि दोषारोपणं कृतवन्तः। जर्मनी देशेन चीनराष्ट्रं प्रति कोरोना-विषाणुना जायमानां हानिं पूरयितुं 130 अर्बुदम् पौंड (द्वादश लक्ष कोटिः रूप्यकाणि ) देयकं प्रेषितम्।  
   यूरोपस्य महाशक्ति - जर्मनी , फ्रांस , ब्रिटेन, अमेरिका च चीन राष्ट्रस्य सन्दिग्धभूमिकां  निन्दयन्ति। जर्मन देशस्य सर्वोत्तम "बिल्ड" इति वार्ता पत्रम् एकम् "invoice" मुद्रितम् अकरोत् । अस्मिन् पत्रे वर्ण्यते यत् चीनदेशस्य राजधान्याम्  "बीजिंग" नगरे बर्लिनस्य 130 अर्बुदम् पौंड (149 बिलियन यूरो) ऋणं विद्यते। जर्मनी देशे इतः पर्यन्तं संक्रमणस्य संख्या "त्रिचत्वारिंशदधिक-सप्तशतोत्तर-पञ्चचत्वारिंशत्सहस्राधिकैकलक्षं, सार्धचतुसहस्राधिकाश्च मृता: अभवन्।