OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 8, 2020

प्रधानमंत्ररिणा-नरेन्द्रमोदिना महामारी-इत्यस्मिन् दुर्नाशे दुर्धटना समये अन्येभ्य: देशेभ्यः कर्तुं निश्चयः कृतः। 
-साक्षी चौरसिया
    नवदेहली> कोविड-१९ एतेन सह भारतः स्वयुद्धं करोति परमस्यां दुर्नाशे दुर्घटसमये साहाय्यं कर्तुं सामान्यतया सन्नद्धाः वयं न भवेम। प्रातिवेशिनः वाऽन्येभ्यः सहाय्यमपेक्षितेभ्यः देशेभ्यः क्लोरोक्वीन वान्येषां औषधीनां आपूर्तिङ्कृत्वा भारतेन वैदेशिकानां सहाय्यं वर्धितुं निश्चयः कृतः। 

श्रीलंकायां महामारीतः रक्षणार्थं १० टण् चिकित्सकीय सामग्रयः प्रापिताः। 
    मङ्गलवासरे प्रतिवेशी-देश-श्रीलंकां कोरोना-महामारीतः संरक्षणार्थं १०टन् चिकित्सकीय सामग्रीन् प्रेषितवान्। खाड़ी इत्यस्य मित्रराष्ट्रं  कुवैताय अपि एतादृशीं प्रापयितुं सम्पूर्ण-सिद्धता अस्ति।

प्रधानमन्त्री मोदी ओमानस्य सुल्तानेन स्वीडनस्य प्रधानमन्त्रिणा च सह भाषणं कृतवान् सहाय्यं कर्तुम् सन्नद्धतां प्रकटितवान् च।
     पी.एम-मोदी मङ्गलवासरे ओमानस्य सुल्तानेन स्वीडनस्य प्रधानमन्त्रिणा च सह भाषणं कृतवान् पुनश्च समाश्वासितवान् साहाय्यं कर्तुं सन्नद्धतां प्रकटितवान् च। वस्तुतः पीएम-मोदी असामान्यः अनितरसाधारणैकाद्वितीयः नेता अस्ति यः अस्मिन् अस्यां दुरन्तस्थित्यां निरन्तरं अन्येषां देशानां प्रमुखैः सह सम्पर्के अस्ति पुनश्च तेभ्यः साहाय्यं कर्तुं समागच्छति।

भारतेन मालद्वीपाय चिकित्सकीय-सामग्र्या सह चिकित्सकानामेकं विशेषदलमपि प्रेषितः। 

विदेशमंत्रालयस्य सूत्रानुसारेण एयरइंडियायाः विशेषविमानेन १० टन् चिकित्सकीय सामग्रीं स्वीकृत्य विमानमेकं श्रीलंकां प्राप्तवत्। अस्मिन् विमाने केवलं तानि वस्तूनि सन्ति यानि प्रतिवेशीदेशानां कृते आपेक्षितानि। इतः पूर्वं लघुदेशाय मालिद्वीपाय अपि भारतस्य पक्षतः त्रिमासस्य चिकित्सकीय सामग्रयः प्रेषिताः सन्ति। चिकित्सकानामेकं विशिष्टदलमपि प्रेषितम् ये स्थानीय-चिकित्सकान्  आवश्यकं शिक्षणमपि दास्यन्ति। कुवैत्-देशायापि एतादृशीं सहायतां दास्यन्ते।

खाडी़-इति देशेषु शनैः शनैः कोविड-१९ इत्यस्य समस्या वर्धते।
     खाडी़-इति देशे अधुना शनैः शनैः कोविड-१९ इत्यस्य समस्या वर्धमाना दृश्यते। तत्र अधिकांशदेशैः सह भारतस्य मित्रवत् सम्बन्धाः सन्ति पुनश्च अन्यदेशाः भारतं कोविड-महामार्यां प्रयुक्ता मलेरियारोगस्य औषधीं क्लोरोक्विन व अन्यौषधीं याचन्ति। तथापि भारतमपि एतेषु देशेषु ऊर्जायाः कारणेन बहु आवश्यकता अस्ति।

तैलस्य आपूर्त्यां बाधा नागच्छेत् एतदर्थं धर्मेन्द्रप्रधानस्य यूएई-मंत्रिणा सह वार्ता।
    अंतरराष्ट्रीय-विपण्यां क्रूड अथवा गैस इत्याद्योः मूल्येषु अतिन्यूनतायाः उपरान्तम् एतयोः आपूर्तिः विषये आशंका स्थिता। आशंकायाः कारणं अस्ति यत् यदि महामार्याः प्रसारः एवमेव भविष्यति तर्हि अन्येषु देशेषु क्रूड अथवा गैस इत्याद्योः समस्या भवितुमर्हति। मङ्गलवासरे एतदर्थं पेट्रोलियम् व प्राकृतिक-गैस-मंत्रिणा धर्मेन्द्रः प्रधानः यूएई इत्यस्य राज्यमंत्री व अबूधाबी नेशनल आयल कम्पनी इत्यस्य सीईओ सुल्तान-अल-जबेरेण सह द्वितीयवारं वार्तां कृतम्। द्वयोः नेतयोः मध्ये एलपीजी आपूर्तिः विषये विशेषवार्ता जाता। ८ कोटिः एलपीजी गैसस्य अतिरिक्त अनिलकोशस्य आपूर्तिः कर्तुं भारतं अधिकमात्रायां एलपीजी अपेक्षितम्।