OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, April 7, 2020

मुम्बय्यां  ‍भिषग्वराणां अनुवैद्यानां च कोविड्रोगः।
मुम्बई > महाराष्ट्रे 'मुम्बई सेन्ट्रल्' स्थाने 'वोक्काड् क्रिट्टिक्कल् केयर्' नामके कस्मिंश्चन निजीयातुरालये त्रयाणां वैद्यानां  ५३ अनुवैद्यानां च कोविड्-१९ रोगः स्थिरीकृतः। अनुवैद्यासु ४६ केरलीयाः सन्ति। अनेन आतुरालयः पिहितः। 
 अस्मिन्नातुरालये १५० अनुवैद्याः निरीक्षणे नियुक्ताः। स्वास्थ्यप्रवर्तकानां मध्ये कोरोणाबाधा आशङ्काहेतुः भवति। पूर्वं त्रयः जनाः कोविड्रोगबाधया मृता आसन्। तेभ्यः एव रोगव्यापनमभवदिति मन्यते। अवश्यानुसारसुरक्षासंविधानस्य अभावः एव कारणमिति सूच्यते। 
  कोरोणाबाधिताः अनुवैद्याः मुम्बय्यां 'सेवन् हिल्' नामके आतुरालये परिचरणाय प्रवेशिताः। अन्ये अनुवैद्याः च तत्रैव निरीक्षणाय प्रवेशिताः।