OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 27, 2020

प्रधानमन्त्रिणो नरेन्द्रमोदिनो मन की बात कार्यक्रमः
-पुरुषोत्तमशर्मा नवदेहली
    मन की बात / श्रीमोदी प्रावोचत् यत्  - कोरोना-विषाणुं विरुध्य जनसामान्यं सङ्घर्षरतं वर्तते,अस्मिन् सङ्घर्षे समेषां योगदीनमस्ति, आत्मविश्वासाधिक्यं नैव पालयन्तु यदयं सङ्क्रमणः अस्मान् पुरतः नैवागमिष्यतीति 

प्रधानन्त्री नरेन्द्रमोदी ऐषमः चतुर्थे मन सी बात कार्यक्रमे जनान् सम्बोधयत्। प्रोक्तं च कोरोना संङ्घर्षो नैवास्ति दुर्बलः, अग्निः ऋणं रोगश्च कदापि पुनरुद्भवितुं शक्नुवन्ति, अत अस्माभिः सदैव जागरूकैः भाव्यम् ’ सममेवोक्तं यत् स्वयं व्यवहारं परिवर्तनीयं बहिर्गमनसमये मुखावेष्टं स्वीकरणीयम्, कुत्रापि निष्ठीवनं नैव कर्तव्यम्।

प्रधानमन्त्री नरेन्द्रमोदी अकथयदहं त्रिंशदुत्तरैकशतकोटि-देशवासिभ्यः सादरं नमामि। प्रशासनेन https://covidwarriors.gov.in/ इति अन्तर्जालपुटकमि निर्मितम्। अनेन जनाः परस्परं सम्पृक्ताः। इदानीं यावत् सपादकोटिजनाः अस्योपयोगं कृतवन्तः। चिकित्सकाः स्वास्थ्यकर्मिणः आशाकार्यकर्त्र्यः परिचायिकाश्च परस्परं सम्पृक्ताः वर्तन्ते। एते भावियोजनानिर्माणाय अपि साहाय्यं कुर्वन्ति।